समाचारं

अमेरिकादेशः टोमाहॉक् इत्यस्य परिधितः अधिकं व्याप्तियुक्तं नूतनं चुपके वायु-पृष्ठं क्षेपणास्त्रं प्रदर्शयति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य लॉकहीड् मार्टिन् इत्यनेन अद्यैव एजीएम-१५८ एक्सआर (jassm-xr) इति नूतनं "वायुतः भूमौ" इति क्षेपणास्त्रश्रृङ्खला प्रदर्शितम् । अस्य क्षेपणास्त्रस्य डिजाइनं jassm-er तथा lrasm इत्येतयोः आधारेण निर्मितम् अस्ति, तस्य दीर्घदूरता, अधिका शक्तिः च अस्ति ।

चित्रे एजीएम-१५८ एक्सआर चुपके क्रूज् क्षेपणास्त्रं दृश्यते

एजीएम-१५८ एक्सआर-इत्यनेन jassm-श्रृङ्खला-क्षेपणास्त्रस्य अद्वितीयं समलम्ब-रूपं, चुपके-निर्माणं च अवलम्बितम् अस्ति, परन्तु बृहत्तरं भवति, येन अधिकं ईंधनं, अधिकभारयुक्तानि च युद्धशिरः च वहितुं शक्नोति अनेन वाहकविमानं सुरक्षिततरदूरात् क्षेपणास्त्रप्रक्षेपणं कृत्वा शत्रुस्य अधिकं क्षतिं कर्तुं शक्नोति ।

एजीएम-१५८ एक्सआर इत्यस्य व्याप्तिः टोमाहॉक् क्रूज्-क्षेपणास्त्रस्य स्तरं अतिक्रमयिष्यति इति अपेक्षा अस्ति, यत् प्रायः १६०० किलोमीटर् यावत् अस्ति । लॉकहीड् मार्टिन् इत्यस्य जालपुटे उक्तं यत् नूतनं चुपके क्षेपणास्त्रं अमेरिकादेशस्य प्रहारक्षमतां नूतनस्तरं प्रति आनयिष्यति।

agm-158 xr इत्यस्य डिजाइनं बहुभिः मञ्चैः सह संगतम् अस्ति । f-16 इत्यस्य अतिरिक्तं jassm अथवा lrasm इत्यस्य उपयोगं कर्तुं समर्थाः सर्वे विमानाः (यथा f-35, f-22, f-15) एतत् क्षेपणास्त्रं वहितुं शक्नुवन्ति । लॉकहीड् मार्टिन् परिवहनविमानेषु क्षेपणास्त्रस्य परिनियोजनस्य सम्भावनायाः अपि अध्ययनं कुर्वन् अस्ति तथा च भूमौ प्रक्षेपितसंस्करणस्य विकासं कर्तुं विचारयति।