समाचारं

जियांग किमिंग, इत्येव रोमाञ्चकारी

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आशासे यत् एतादृशाः अभिनेतारः यावन्तः अधिकाः सन्ति तावन्तः उत्तमाः।

सः कियत् अपि "कुरूपः" अस्ति चेदपि।

लेखक|देंगतुजी

सम्पादक<xiaobai

टाइपसेटिंग् |

अस्मिन् लेखे चित्राणि अन्तर्जालतः आगतानि सन्ति

सः कुरूपः अस्ति।

सः एतावत् कुरूपः अस्ति।

सः वस्तुतः कुरूपः अस्ति।

परन्तु सः अग्निना प्रज्वलितः आसीत् ।

१३ सितम्बर् दिनाङ्के समाचारेषु उक्तं यत् सः २०२४ तमस्य वर्षस्य शरदऋतु-अङ्के sacai-शर्टं सूटं च धारयन् आसीत्

"अहं तं मुखं पश्यितुं न शक्तवान्।"

तस्य नाम जियाङ्ग किमिङ्ग् अस्ति, अधुना केचन जनाः तं "स्थानीयकुक्कुरः" इति वदन्ति ।

तथापि “उत्तरदायीरूपस्य” पक्षस्य विषये अपि मा चिन्तयन्तु । अन्तिमवारं सः स्वस्य रूपस्य उपयोगं कृत्वा स्वस्य लज्जाम् अयच्छत् सः सन होङ्गलेई आसीत् "सौन्दर्यस्य राजा" इति नाम सम्पूर्णे देशे विविधप्रदर्शनैः लोकप्रियम् अभवत् ।

तस्य नाटकं पुरुषान् रोचन्ते, स्त्रियः अपि तस्य बदमाशं रोचन्ते।

विशेषतः सुन्दरीः।

इदं दृश्यते यत् सुन्दरीभिः सह युग्मिताः कुरूपाः पुरुषाः रूढिवादः अभवन् ।

इत्युक्त्वा अहं मुखं स्पृश्य आत्मविश्वासेन स्मितं कृतवान्...

जियांग् किमिंग् अपि सम्भवतः तथैव अनुभूयते स्म ।

यः कोऽपि अभिनयस्य विषये किमपि जानाति सः तस्य सदृशस्य अभिनेतुः प्रति आकृष्टः भविष्यति अवश्यं तस्य रूपस्य विषये न, अपितु तस्य अभिनयकौशलस्य विषये एव।

घरेलुमनोरञ्जनस्य प्रवृत्तिः कदाचित् अत्यन्तं लज्जाजनकं भवति यथा, अभिनेतुः अभिनयकौशलस्य प्रशंसा प्रायः "स्वतः स्पष्टजालं" जनयति ।

भवता उक्तं यत् सः सम्यक् अभिनयं कृतवान्, किं भवता सर्वेषां मतं पृष्टम्?

भवन्तः अपि केवलं तस्य सुन्दरत्वेन प्रशंसां कर्तुं शक्नुवन्ति!

अस्य अभिनेतुः वस्तुतः "सद्रूपस्य, उत्तमस्य अभिनयकौशलस्य च आवश्यकता अस्ति" इति निष्पद्यते ।

यः नटः सुन्दरः नास्ति तस्य किं कर्तव्यम् ?

मन्त्र! एकत्र क्रीडन्तु !

अस्मात् जनानां समूहात् जियाङ्ग किमिङ्ग् विशिष्टः आसीत् ।

सः च झाङ्ग यु, अरुणा इत्यादयः क्रमेण मण्डलात् बहिः आगतवन्तौ ।

01

"अनुच्छेदः २०" इत्यस्मिन् जियांग् किमिंग्, अरुणा च एकस्मिन् फ्रेमे नास्ति, अपरः मध्ये अस्ति ।

दुःखदं यत् "गुण्डः" अरुणा तस्य पूर्वं वृत्तात् बहिः गतः, "माङ्ग ग्रामस्य माङ्गस्य" आशीर्वादेन च झाओ लियिंग् इत्यस्य "बलात्कारस्य" दृश्यं जनान् द्वेषं जनयति स्म, अन्तिमः छूरेण प्रहारः अपि अतीव सन्तोषजनकः आसीत् .

तद्विपरीतम्, जियाङ्ग किमिङ्ग् "सघनीकरणं" कृत्वा चक्षुषः धारयन्, वशीभूतः, जीवितः व्यक्तिः इव कार्यं कुर्वन् लघुः वकीलः अभवत् ।

"कुरूप" द्वौ आधिपत्यस्य स्पर्धां कुर्वतः, परन्तु तौ एकस्मिन् मार्गे न स्तः ।

दयनीय।

तदा पृष्ठतः जियांग किमिंग् आगतः——

सः अन्येषां कृते वदति इव प्रमुखेन सह यादृच्छिकरूपेण गपशपं कृतवान्, परन्तु तस्य वक्तुं अधिकारः नासीत् । स्वामी तस्मै कन्यायाः कृते दातुं कतिपयानि बिलानि क्षिप्तवान् सः क्षणं यावत् संकोचम् अकरोत्, एकं बहिः कृत्वा स्वस्य जेबं पूरितवान्, ततः बालिकायाः ​​पुरतः अवदत्, "अहं भवतः तत् प्राप्तुं बहु परिश्रमं कृतवान्। " " .

"my altay" इत्यस्मिन् एकः दृश्यः आसीत् । यदा व्यक्तिगतहितस्य विषयः आगच्छति तदा दारिद्र्यस्य भयं जनान् क्रुद्धं करोति, हास्यं च करोति ।

परन्तु अधिकांशस्य सामान्यजनानाम् एतत् यथार्थं चित्रणम् अस्ति ।

एतादृशाः पात्राः प्रायः नाटके सम्यक् भूमिकां न निर्वहन्ति, परन्तु ते प्रायः प्रभावशालिनः भवन्ति ।

पश्चात् सः युवकः नायिकां पुनः मिलितवान् सः अभाग्यवान्, वञ्चितः, मोचितः च अभवत् ।

प्रेक्षकाः अवगच्छन्ति यत् कोऽपि फिलिस्तीनी नीचः च न भवति ।

तदा जियाङ्ग किमिङ्ग् किञ्चित्कालं यावत् "दुष्टः" आसीत् :

अधः स्थितः व्यक्तिः सत्तां प्राप्तुम् इच्छति, परन्तु कष्टसमये सः श्वापददलः भूत्वा जनान् श्वरूपेण ताडयति ।

सः तानि कार्याणि करोति यत् तस्य सहकारिणः कर्तुं न शक्नुवन्ति, ये कार्याणि सहकारिणः कर्तुम् इच्छन्ति न तत् सः अपि पालयति ।

सः जनानां अङ्गुलयोः अन्तरं प्रति छूरीम् आदाय अवदत्, "अत्र तंत्रिकाः सघनतमाः, अत्यन्तं दुःखदाः च सन्ति..." इति।

उन्मादः भयङ्करः अस्ति।

"हारबिन् १९४४" इत्यस्मिन् जियाङ्ग किमिङ्ग् इत्ययं एतावत् "दुष्टः" आसीत् यत् जनाः तं स्थले एव मारयितुम् इच्छन्ति स्म ।

अनेके दर्शकाः अस्य उन्मत्तस्य श्वः द्वेष्टि।

ततः सः वस्तुतः "कुक्कुरः" अभवत्——

"अहं श्वः अस्मि।"

"बियान्शुई पास्ट्" इत्यनेन जियांग् किमिंग् इत्यस्य सफलतापूर्वकं "मेजस्य उपरि" कृतम् ।

अस्मिन् समये सः न केवलं "श्वः" अस्ति, अपितु "स्थानीयः श्वः" अपि अस्ति ।

02

केचन जनाः जियाङ्ग किमिंग् इत्यस्य "यौनतनावः" इति प्रशंसन्ति, परन्तु अहम् अधुना कृते अस्मिन् वचने स्थापनं न करिष्यामि।

यदि अहं पुरुषदर्शकानां दृष्ट्या पश्यामि तर्हि अहं जियाङ्ग किमिंग् इत्यस्य वास्तविकजीवने भ्राता इति गणयिष्यामि:

दोषाः दोषाः च सन्ति, परन्तु ते सर्वथा दुष्टाः न भवन्ति, कदाचित् ते अत्यन्तं बलवन्तः भवन्ति ।

"get on the bus, let's go" इत्यस्मिन् huang bo इत्यस्य प्रारम्भिकस्य वन्यसञ्चारकस्य किञ्चित् सदृशं यः "प्रतिदिनं बृहत् आसनानि सन्ति!"

"वन्स अपॉन ए टाइम ऑन द बियन्शुई" इत्यस्मिन् विदेशीयवातावरणं जटिलं अपराधैः च परिपूर्णं भवति "वाङ्ग आन्" इत्यादयः जनाः तस्मिन् प्रकारस्य स्थाने जीवितुं सर्वोत्तमरूपेण उपयुक्ताः सन्ति ।

"मानव-कुक्कुर"-विधिः स्वतन्त्रतया स्विच् कर्तुं शक्यते, जीवितत्वं च प्रथमा प्राथमिकता अस्ति ।

जियाङ्ग किमिङ्गस्य स्वभावः भूमिकायाः ​​मेलनं करोति इति वक्तुं प्रशंसायाः अपेक्षया आलोचना एव।

केवलं वक्तुं शक्यते यत् जियाङ्ग किमिङ्ग् भिन्न-भिन्न-निम्न-स्तरीय-पात्राणां स्वभावं कथं व्यक्तं कर्तुं जानाति-

जनान् दृष्ट्वा अपि तथैव यदा "गाओ क्षियाओलियाङ्गः" जनान् पश्यति तदा प्रथमं भ्रूभङ्गं कृत्वा नेत्राणि उत्थापयति, ततः शनैः शनैः सीधा तान् पश्यति, नैमित्तिकविचलनेन सह। "वाङ्ग अन्'न्" दूरतः उपरि आगत्य प्रथमं भवन्तं पश्यति स्म, तस्य नेत्राणि शून्यानि आसन्। उभयोः पात्रयोः अर्थः "सावधानम्" अस्ति, परन्तु तेषां पृष्ठभूमिः भिन्नः, भिन्नाः तादात्मयः, भिन्नाः स्वभावाः च सन्ति ।

सः "जनानाम् अवलोकनम्" इत्यस्य विषये अपि वदति ।

अत्यन्तं आश्चर्यजनकं वस्तु अस्ति यत् एकां पङ्क्तिं विना जियाङ्ग किमिङ्ग् इत्यनेन स्वनेत्रेण यौवनस्य भावः प्रसारितः ।

२०२० तमे वर्षे प्रथमे चलच्चित्रे "किङ्ग् काङ्ग् रिवर" इति अभिनयं कृत्वा अस्मिन् वर्षे यावत् केवलं चतुर्वर्षं गतम् अस्ति । चलचित्रेषु वा टीवी-श्रृङ्खलासु वा सहायकभूमिका भवेत् इति न कृत्वा अद्यापि जनाः एतत् "विचित्रम्"——

एकस्मिन् मञ्चे एतावन्तः सुन्दराः पुरुषाः सौन्दर्यः च सन्ति, भव्यमहाकाव्यं वा मातापितरौ अल्पायुषः वा। जियाङ्ग किमिंग् प्रादुर्भूतः सर्वे तत् दृष्ट्वा लङ्घितवन्तः बहुकालानन्तरं ते तस्य स्वादनं कृतवन्तः ततः आविष्कृतवन्तः।

अयं बालकः परिचितः इव आसीत्, यथा सः तं कुत्रचित् दृष्टवान् ।

तदा अहं चिन्तितवान्-

किं सः अहं जानामि यत् झाङ्ग सैन् ली सी च न?

एतत् अभिनयः ।

"रूपस्य" आवश्यकता नास्ति, केवलं प्रामाणिकता एव।

जियाङ्ग किमिंग् इत्यस्य मुखं प्रेक्षकाणां कृते कल्पनायाः बहु स्थानं ददाति यत् सः एकः शिष्टः व्यक्तिः भवितुम् अर्हति यः धर्मात् वदति, अथवा सः दन्ताः कृन्ततिः हत्यारा भवितुम् अर्हति।

यतः सः एतावत् "कुरूपः" अस्ति यत् सः सर्वदा जनानां हृदयेषु एव भवति।

स्वस्य अभिनयकौशलेन सह मिलित्वा जियाङ्ग किमिङ्ग् भवतः मम च परिचितस्य कस्मिन् अपि पात्रे परिणतुं शक्नोति।

अभिनयविद्यालयस्य एषः विजयः इति वक्तुं शक्नोमि वा?

03

जियांग किमिंग् इत्यस्य प्रारम्भिकानि प्रदर्शनानि नाटकानि संगीतानि च आसन्, यत्र "द थ्री हीरोज" तथा "द मून एण्ड् सिक्सपेन्स" इत्यादीनि अनेकानि शास्त्रीयनाटकानि आसन् तथापि एतानि नाटकानि मुख्यधारादर्शकानां दृष्टिक्षेत्रस्य अन्तः न आसन्, अतः आश्चर्यं यत् जियांग् किमिंग् इत्यस्य उद्योगात् बहिः आगतः।

वस्तुतः अहं मन्ये यत् अभिनेतानां कृते लघुनाटकैः आरभ्य स्वस्य अभिनयकौशलं परिष्कृतं कर्तुं सर्वोत्तमम्, यत् विशेषतया प्रदर्शनस्य समये अभिनेतुः मनोवैज्ञानिकगुणवत्तायाः, स्थले एव अनुकूलतायाः च परीक्षणं करोति, यत्र मञ्चस्थापनं, स्थले प्रतिक्रियाः च सन्ति अधिकं अभिनयं कृत्वा अभिनेतारः स्वयमेव मनसि दृश्यस्य भावः निर्माय पूर्वमेव प्रदर्शनतालं प्रविशन्ति, येन यदा ते चलचित्र-दूरदर्शन-नाटकयोः अभिनयं कुर्वन्ति तदा ते समुचितं समायोजनं कृत्वा तस्य सामना कर्तुं शक्नुवन्ति

प्राचीनपीढीयाः बहवः प्रदर्शनकलाकाराः नाटकनटाः सन्ति ।

जियांग् किमिङ्ग् दशवर्षेभ्यः अधिकं यावत् (२०११ तः) नाटकेषु अभिनयं करोति, यत् चीनीय-ओपेरा-क्रीडायां यदा सः अभिनयं कृतवान् तदा सः केवलं १९ वर्षीयः आसीत् । अस्मिन् वर्षे सः ३२ वर्षीयः अस्ति, सः स्वस्य उदग्रतायां वर्तते।

अस्मिन् काले घरेलुमनोरञ्जनस्य "रूपं" चिन्ताजनकम् आसीत्, पूर्वोक्ताः सन होङ्गलेई, हुआङ्ग बो च विशिष्टाः सन्ति, वाङ्ग बाओकियाङ्ग, झाङ्ग यी, लेई जियिन् इत्यादयः अपि नाटकस्य समर्थनं कर्तुं शक्नुवन्ति ततः झाङ्ग यू, अरुणा इत्यादयः अभिनेतारः आसन् ये तस्मात् पूर्वं चलच्चित्रदूरदर्शनक्षेत्रे प्रविष्टाः, ते मूलतः एकया भूमिकायाः ​​सह शीघ्रमेव प्रसिद्धाः अभवन्

जियाङ्ग किमिङ्ग् "पिछड़ा" इति मन्यते, परन्तु सौभाग्येन तस्य मञ्चप्रदर्शनेषु अनुभवः बहु अस्ति ।

अतः प्रेक्षकाः विशेषतः महिलादर्शकाः जियांग किमिंग् इत्यस्य परिचयं कृत्वा "देशीयः प्रेमी" इति अपि उक्तवन्तः अन्तिमविश्लेषणे ते तस्य अभिनयकौशलेन प्रभाविताः अभवन्

आन्तरिकमनोरञ्जनं न वृत्तं यत्र कतिपये जनाः समागच्छन्ति अन्ते तस्य सम्मुखीभवति।

कतिपयलेखानां आधारेण अभिनेतुः अभिनयः निर्धारयितुं न शक्यते, तस्य वा निवेशार्थं समयस्य अपि आवश्यकता भवति ।

सौन्दर्यशास्त्रस्य विषये अपि एषा प्रवृत्तिः अस्ति यस्मिन् युगे पुरुषनटानाम् अपि रूपेण न्यायः भवति, तस्मिन् युगे जियाङ्ग किमिंग् इत्यादयः स्वस्य अभिनयकौशलेन प्रेक्षकान् जित्वा, प्रसिद्धानां ब्राण्ड्-संस्थानां कृते अपि तं स्वस्य प्रतिबिम्ब-प्रवक्तारूपेण अन्वेष्टुं अनुमतिं दत्तवन्तः एतेन न्यूनातिन्यूनं ज्ञायते यत् कलात्मकजीवनस्य निर्वाहस्य आधारः किम् अस्ति, यत् अनेकेषां युवानां योग्यं भवति अभिनेता कठिनं चिन्तयति।

तस्य "स्थानीयकुक्कुरेन" सह समीकरणं कर्तुं मम अभिप्रायः नास्ति:

जनाः जनाः सन्ति, अस्माभिः तं "कुक्कुरः" इति किमर्थं वक्तव्यम् ?

"पेटनाम" अपि न उत्तमम्।

अहं मन्ये सः "कुरूपः" "कुरूपः" च वास्तविकः अस्ति।

भवन्तः किमपि भूमिकां न निर्वहन्ति, भवन्तः गुण्डवत् वकिलं न निर्वहन्ति, मूर्तिवत् दृश्यमानं च भवन्तः गुण्डं न निर्वहन्ति ।

एषः उत्तमः नटः अस्ति।

आशासे यत् एतादृशाः अभिनेतारः यावन्तः अधिकाः सन्ति तावन्तः उत्तमाः।

सः कियत् अपि "कुरूपः" अस्ति वा।

"अंकल चतुःस्वादः" ।

निर्माता |.तान फेइ

कार्यकारी सम्पादक : १.लुओ सिन्झु