समाचारं

हुआङ्ग याओहाई, मोजी मौसमस्य वरिष्ठः उपाध्यक्षः : मौसमविज्ञानसेवासु नवीनमूल्यं उद्घाटयति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु उच्चतापमानं, प्रचण्डवृष्टिः इत्यादीनां चरममौसमस्य कारणेन जनानां उत्पादनं जीवनं च बहु असुविधाः अभवन् हानिः । अपरपक्षे "आकाशं ज्ञात्वा तदनुसारं कार्यं करणं" आधुनिकजनानाम् यात्रासंकल्पना अभवत्
७० कोटिः स्थापिताः उपयोक्तारः, १५ कोटिः सक्रियप्रयोक्तारः, २० लक्षं तः अधिकाः सशुल्कसदस्याः च सन्ति इति मौसमस्य अनुप्रयोगस्य एपीपी इत्यस्य रूपेण मोजी मौसमः न केवलं उपभोक्तृभ्यः विविधविभागितमौसमपूर्वसूचनाः प्रदाति, अपितु विमानन, परिवहन, कृषि इत्यादिषु उद्योगेषु अपि प्रवेशं करोति उद्योगस्य परिदृश्यसमाधानस्य गभीरं खननं कुर्वन्तु। २०२४ तमे वर्षे सेवाव्यापारसम्मेलने मोजी मौसमस्य वरिष्ठोपाध्यक्षस्य हुआङ्ग याओहाई इत्यस्य नवीनतमप्रकाशनस्य अनुसारं मोजी मौसमः वैश्वीकरणस्य प्रथमं कदमम् अङ्गीकृत्य मध्यपूर्वस्य दक्षिणपूर्व एशियायाः च विपण्येषु प्रवेशस्य सज्जतां कुर्वन् अस्ति।
बहुषु परिदृश्येषु उपयोक्तृ आवश्यकताः पूरयन्तु
४८ घण्टानां वर्षापूर्वसूचना, ५६ घण्टानां मेघवृष्टिरडारः, वायुकणाः, वर्षाप्रकाराः, वायुगुणवत्तापूर्वसूचना... यदा उपभोक्तारः मौसमपूर्वसूचनाम् अवलोकयन्ति तदा ते एतेषां सरलप्रतीतानां मूल्यानां पृष्ठतः जटिलपूर्वसूचनाप्रौद्योगिक्याः विषये न चिन्तयन्ति स्यात्।
"२०१८ तमे वर्षे इमेज प्रोसेसिंग् इत्यनेन सह सम्बद्धा एआइ प्रौद्योगिकी पारम्परिकमुखपरिचयात् मौसमपूर्वसूचनाक्षेत्रे प्रवेशं कृतवती अस्ति। मोजी इत्यनेन एआइ प्रौद्योगिक्याः आधारेण मौसमपूर्वसूचना उत्पादः विकसितः यः अग्रिमेषु ४८ घण्टेषु मौसमस्य पूर्वानुमानं कर्तुं शक्नोति। पारम्परिकपूर्वसूचनायाः उपयोगः it is a numerical model यदा ए.आइ सटीकम्।”
हुआङ्ग याओहाई इत्यस्य मते मोजी मौसमस्य मूलभूतदत्तांशः राष्ट्रियमौसमविज्ञानप्रशासनात् तथा स्थानीयमौसमविज्ञानब्यूरोभ्यः अपि आगच्छति तथा च घरेलुवैश्विकदत्तांशं एकीकृत्य यदा केचन अपेक्षाकृतं बृहत्परिमाणस्य मौसमस्य परिस्थितयः आगच्छन्ति, यथा after a समुद्रपृष्ठे आन्ध्रप्रदेशस्य तूफानः उत्पद्यते, पूर्वानुमानार्थं अधिकानि आँकडानि प्राप्तुं शक्यन्ते । स्वविकसित-अल्गोरिदम्-माध्यमेन एकस्य रडार-दत्तांशस्रोतस्य दोषान् पूरयितुं एल्गोरिदम्-माध्यमेन बहुविधदत्तांशस्रोताः एकीकृताः भवन्ति एआइ-प्रौद्योगिक्याः + मौसम-रडारस्य आधारेण मोजी-मौसमः राष्ट्रव्यापीं गली-स्तरं, किलोमीटर्-स्तरं, भविष्यस्य वर्षा-परिवर्तनस्य च निमेष-निमेष-पूर्वसूचनं दातुं शक्नोति
उपभोक्तृमागं प्रारम्भबिन्दुरूपेण गृहीत्वा मोजी मौसमेन बहुपरिदृश्यखण्डेषु उपयोक्तृअनुभवं वर्धयितुं मौसमवेदनासूचकाङ्कस्य मौसमवेदनापूर्वसूचना, हीटस्ट्रोकसूचकाङ्कपूर्वसूचना, चरममौसमस्य उच्च-सटीकता-पूर्वचेतावनी च इत्यादीनां विविध-पूर्वसूचना-उत्पादानाम् विकासः क्रमशः कृतः अस्ति १५ वर्षाणां उत्पादप्रौद्योगिकीसञ्चयः, खण्डितप्रयोक्तृआवश्यकतानां अन्वेषणं सन्तुष्टिः च सह मिलित्वा मोजीमौसमदोषस्य अग्रणीकोरप्रतिस्पर्धायाः गठनं करोति
उद्योगानां कृते मोजी वेदरस्य सेवाक्षेत्रेषु २० तः अधिकाः उद्योगाः सन्ति यथा रेलपारगमनम्, वाहनानां अन्तर्जालः, राजमार्गः, विमाननम्, रसदः, टर्मिनलवितरणं, ऊर्जा, पर्यावरणसंरक्षणम्, क्रीडाकार्यक्रमाः, नवीनखुदरा इत्यादयः, येषु २०० तः अधिकाः उद्यमग्राहकाः सन्ति .
२०२२ तमे वर्षे बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः उदाहरणं गृहीत्वा मोजी-वेदर-संस्थायाः मौसम-क्षेत्रे यन्त्र-शिक्षण-अनुप्रयोग-पद्धतिः निर्मितवती, येन तत्त्व-पूर्वसूचनानां द्रुत-वस्तुनिष्ठ-सुधारः प्राप्तः, येन यान्किङ्ग्-पर्वत-प्रतियोगिता-क्षेत्रे वायु-वेग-पूर्वसूचनायाः सटीकतायां १५% सुधारः अभवत् "बीजिंग मौसमविज्ञानब्यूरो बहुविधव्यापारिकमौसमविज्ञानसेवानां उपयोगं करोति तथा च प्रत्येकस्य कम्पनीयाः लाभप्रदपरिदृश्यानां आधारेण व्यापकनिर्णयान् करोति, येन शीतकालीन ओलम्पिकस्य प्रगतिः सफलतया सुनिश्चिता भवति।
क्रमेण राजस्वसंरचनायाः अनुकूलनं कुर्वन्तु
मे २०२२ तमे वर्षे राज्यपरिषद् "उच्चगुणवत्तायुक्तस्य मौसमविज्ञानविकासस्य रूपरेखा (२०२२-२०३५)" जारीकृतवती, यस्य कृते मौसमविज्ञानविज्ञाने प्रौद्योगिक्यां च स्वतन्त्रनवाचारक्षमतासु सुदृढीकरणं, उच्चगुणवत्तायुक्तमौसमसेवा आर्थिकविकासस्य स्तरं सुधारयितुम्, अनुकूलनं च आवश्यकम् अस्ति जनानां उत्तमजीवनाय मौसमसेवानां आपूर्तिः।
अङ्कीकरणस्य तरङ्गस्य अन्तर्गतं मौसमसेवा-उद्योगस्य जीवनशक्तिः निरन्तरं मुक्तः अस्ति, मोजी-मौसमस्य अपि अन्तिमेषु वर्षेषु उत्तम-आय-वृद्धिः अभवत् हुआङ्ग याओहाई इत्यनेन स्पष्टतया उक्तं यत्, "मोजी २०१४ तः लाभप्रदः अस्ति । पूर्वं पारम्परिकविज्ञापनपद्धतिभिः साकारः अभवत्, यस्य भागः ९०% अधिकं भवति । अन्तिमेषु वर्षेषु tob व्यापारस्य सदस्यतासेवानां च माध्यमेन सम्पूर्णं व्यावसायिकमौसमविज्ञानस्य राजस्वं भवति स्म more than 10% भविष्ये राजस्वसंरचना स्वस्थतरं स्वस्थं च प्राप्य व्यावसायिकमौसमसेवानां माध्यमेन उपयोक्तृभ्यः अधिकं मूल्यं प्रदातुं आशास्महे।”.
अवगम्यते यत् घरेलुमोबाइलफोननिर्मातृणां मौसमव्यवस्थाः सर्वे मोजीद्वारा प्रदत्तानां आँकडानां उपयोगं कुर्वन्ति, स्मार्टस्पीकर, स्मार्टघटिका, इन्टरनेट् आफ् व्हीकल्स् इत्यादिभिः पारिस्थितिकीतन्त्रैः सह अपि सहकार्यं करोति। "oem मॉडल् अस्माकं स्थापिते आधारे न्यूनतां जनयिष्यति। केचन उपयोक्तारः केवलं मूलभूतमौसमसेवानां आवश्यकतां अनुभवन्ति चेत् मोजी एपीपी डाउनलोड् न करिष्यन्ति। oem मॉडल् अस्मान् किञ्चित् आयं आनेतुं शक्नोति, अपि च वयं मोजी एपीपी इत्यस्य कार्याणि अपि करिष्यामः बलिष्ठतराः।केचन, केचन उपयोक्तारः उपयोगपरिदृश्यानि अन्वेष्टुम् अर्हन्ति" इति हुआङ्ग याओहाई अवदत्।
४० वा ५० वर्षाणि यावत् विकसितानां विदेशीयव्यापारिकमौसमविज्ञानकम्पनीनां तुलने केवलं १५ वर्षपूर्वं स्थापितः मोजी वेदरः ऊर्जावान् युवकस्य इव अधिकः अस्ति वस्तुतः राजस्वपरिमाणस्य दृष्ट्या मोजी विश्वे पञ्चमस्थाने अस्ति । विश्वस्य शीर्षत्रयकम्पनयः सर्वाणि अमेरिकनकम्पनयः सन्ति, चतुर्थः च जापानीकम्पनी अस्ति । सटीकतायां दृष्ट्या २०२३ तमे वर्षे forecastwatch इत्यस्य मूल्याङ्कनप्रतिवेदनानुसारं चीनदेशे पूर्वानुमानसटीकतायां मोजी मौसमः विश्वे प्रथमस्थानं प्राप्तवान्
अधिकव्यापारवृद्धिं अन्वेष्टुं मोजी वेदर इत्यनेन विदेशेषु विपण्येषु दृष्टिः स्थापिता अस्ति । "विश्वस्य "ब्लैक मिथ्: वुकोङ्ग" इत्यस्य हाले लोकप्रियता दर्शयति यत् उत्तमाः घरेलु-उत्पादाः विदेशेषु प्रचारिते सति अपि अतीव लोकप्रियाः भवन्ति। मोजी बहुवर्षेभ्यः घरेलु-सी-अन्त-उपयोक्तृणां सेवां कुर्वन् अस्ति तथा च उच्चसन्तुष्टिः अस्ति। अस्माकं उत्तमः आँकडा-सञ्चयः अपि अस्ति विदेशेषु अतः वयं मोजी मौसमस्य विदेशेषु संस्करणं विमोचयितुम् इच्छामः, यत्र मध्यपूर्वः दक्षिणपूर्व एशिया च अस्माकं प्रथमः विकल्पः अस्ति” इति हुआङ्ग याओहाई अवदत्।
कृत्रिमबुद्धेः युगे नूतनानां प्रौद्योगिकीनां प्रवर्तनेन मौसमविज्ञानदत्तांशस्य विश्लेषणं भविष्यवाणीं च अधिकं कार्यक्षमं सटीकं च भविष्यति, तथा च मौसमविज्ञानसेवानां मूल्यं अधिकं प्रमुखं भविष्यति "भविष्यस्य सम्मुखे मोजी आशास्ति यत् प्रौद्योगिकी-नवाचारस्य माध्यमेन मौसम-सेवानां नूतनानां मूल्यानां अन्वेषणं निरन्तरं करिष्यति तथा च सामाजिक-आर्थिक-विकासे अधिकानि नवीन-जीवन्ततां प्रविष्टुं शक्नोति।" (बेइवान ऑनलाइन) २.
प्रतिवेदन/प्रतिक्रिया