समाचारं

चन्द्रस्य अन्वेषणं मध्यशरदमहोत्सवः च अन्तरिक्षात् विशेषाणि उपहाराः फलानि भवन्ति, येन उत्सवे रोमान्टिकवर्णः योजितः भवति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः : १.मध्यशरदमहोत्सवे वयं न केवलं पुनर्मिलनस्य सौन्दर्यं फलानां च आनन्दं च अनुभवामः, अपितु अन्तरिक्षात् विशेषं उपहारं अपि प्राप्तुं शक्नुमः
चीनीयवैज्ञानिकाः : प्रथमवारं अन्तरिक्षात् चन्द्रस्य सम्पूर्णानि एक्स-रे-चित्रं पुनः प्रेषयन्तु
१७ सितम्बर् दिनाङ्के मम देशस्य स्वतन्त्रतया विकसितेन "आइन्स्टाइन प्रोब्" इति अन्तरिक्ष-एक्स-रे-वेधशाला मध्य-शरद-महोत्सवस्य समये अन्तरिक्षतः चन्द्रस्य एक्स-रे-चित्रं प्रति प्रसारितवान्
एतानि चित्राणि उपग्रहे "फेङ्गक्सिङ्गटियन" क्ष-किरण-दूरबीणेन प्राप्तानि सन्ति यत् चीनीयवैज्ञानिकाः पूर्णचन्द्रस्य क्ष-किरण-प्रतिमानां निरीक्षणार्थं स्वयमेव विकसितस्य अन्तरिक्ष-दूरबीनस्य उपयोगं कृतवन्तः । चन्द्रपृष्ठे आक्सीजन, लोह, मैग्नीशियम, एल्युमिनियम, सिलिकॉन् इत्यादीनां तत्त्वानां वितरणं प्रकाशयितुं शक्नोति, यत् चन्द्रसम्बद्धं वैज्ञानिकसंशोधनं कर्तुं महत् मूल्यं भवति
युतु-२ १६१३ मीटर् दूरं गत्वा नवीनतमानि चित्राणि प्रत्यागच्छत्
अस्मिन् क्षणे चन्द्रे युतु-२ चन्द्रयानं कार्यं निरन्तरं कुर्वन् अस्ति, तस्य मध्यशरदमहोत्सवस्य उपहारः चन्द्रस्य दूरतः नवीनतमः अन्वेषणदत्तांशः अस्ति
चाङ्ग-४ मिशनस्य भू-अनुप्रयोग-प्रणाल्याः उपमुख्य-निर्माता ज़ुओ वेइ इत्यनेन उक्तं यत् एतत् १० सितम्बर्-दिनाङ्के ७१ तमे चन्द्रदिवसस्य अनन्तरं पुनः प्रेषितस्य पैनोरमिक-कॅमेरा-तः आँकडा अस्ति इदं किञ्चित् समानं भवेत् यतोहि एषः मध्यशरदमहोत्सवः अस्ति, अहं च मध्यशरदमहोत्सवस्य अर्थेन सह सङ्गतिं कर्तुं चन्द्रककं आकर्षितुं इच्छामि । इदं शिला, एतत् तुल्यकालिकं समतलं स्थानं यत्र केचन पर्वताः सन्ति, तस्य पुरतः च केचन आघातगर्ताः सन्ति, एषः आघातगर्तः किञ्चित् गभीरः अस्ति
२०१९ तमस्य वर्षस्य जनवरी-मासस्य ३ दिनाङ्के चन्द्रस्य दूरभागे युतु-२ चन्द्रयानम् आगतं ततः परं १६१३ मीटर् दूरं गत्वा चन्द्रस्य दूरभागे ७१तमं दिवसं कार्यं सम्पन्नम् अस्ति तथा च कार्यसमयः प्रायः ५ वर्षाणि यावत् अभवत् ९ मासाः अस्य डिजाइन-आयुषः त्रिमासानां दूरम् अतिक्रान्तः, सम्प्रति विश्वस्य चन्द्रे सर्वाधिकं दीर्घकालं यावत् कार्यं कुर्वन् चन्द्र-यात्री अस्ति ।
स्रोतः सीसीटीवी डॉट कॉम
प्रतिवेदन/प्रतिक्रिया