समाचारं

२०२४ तमे वर्षे बीजिंग-लिडो-अन्तर्राष्ट्रीयचलच्चित्रदूरदर्शनसप्ताहे "स्टार रिवर लाइट्स्" इति पोस्टरं प्रकाशितम्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रकाशस्य छायायाः च समागमः, अन्तर्राष्ट्रीयः लिडो। २०२४ तमस्य वर्षस्य बीजिंग-लिडो-अन्तर्राष्ट्रीय-चलच्चित्र-दूरदर्शन-सप्ताहः बीजिंग-नगरे सितम्बर्-मासस्य २५ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं भविष्यति । ५ दिवसेषु ३ विषयमञ्चाः, बीजिंगचलच्चित्रमहोत्सवविशेषकार्यक्रमाः, सिम्फोनीसङ्गीतसमारोहाः, ८ घरेलुविदेशीयचलच्चित्रप्रदर्शनं च प्रेक्षकाणां कृते चलच्चित्रस्य दूरदर्शनस्य च भोजस्य प्रदातुं भविष्यति, यत्र लिडोनगरस्य सौन्दर्यं कलानां सौन्दर्यं च दृश्यते।
प्रकाशस्य तारायुक्ता नदी, लिडोनगरे प्रकाशमाना
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे समाजवादीसांस्कृतिकशक्तिनिर्माणे, वैचारिककार्यस्य उत्तरदायित्वव्यवस्थायां सुधारं कर्तुं, सांस्कृतिकसेवानां सांस्कृतिकोत्पादानाम् आपूर्तितन्त्रस्य अनुकूलनं कर्तुं, व्यापकजालप्रबन्धनव्यवस्थायां सुधारं कर्तुं च प्रस्तावः कृतः , तथा च अधिकप्रभाविणीं अन्तर्राष्ट्रीयसञ्चारव्यवस्थां निर्मातुम्। अन्तर्राष्ट्रीयबहुसांस्कृतिकविनिमयप्रदर्शनानि सुदृढां कर्तुं चीनस्य सांस्कृतिकउद्योगस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं २०२४ तमस्य वर्षस्य बीजिंगलिडो अन्तर्राष्ट्रीयचलच्चित्रदूरदर्शनसप्ताहस्य पुनः उन्नयनं कृतम्, लिडोनगरे नूतनदृष्टिकोणात् आरभ्य।
अस्मिन् वर्षे चलचित्र-दूरदर्शन-सप्ताहस्य मेजबानी जियांग्ताई-नगरसर्वकारेण, चाओयाङ्ग-मण्डलेन, बीजिंग-नगरस्य, तथा च बीजिंग-लिडो-संस्कृति-चलच्चित्र-दूरदर्शन-गठबन्धने, बीजिंग-वेनक्सिन्-हुआसे-संस्कृती-प्रौद्योगिकी-कम्पनी-लिमिटेड, तथा च बीजिंग-जुन्हे-हुअशेङ्ग-चलच्चित्र-दूरदर्शन-संस्कृति-सञ्चार-द्वारा आयोजिता अस्ति कम्पनी लिमिटेड, बीजिंगनगरे स्थिता विश्वस्य सामनां कुर्वन् विषयमञ्चानां, बीजिंगचलच्चित्रमहोत्सवविशेषकार्यक्रमानाम्, सिम्फोनीसङ्गीतसमारोहाणां, चलच्चित्रप्रदर्शनानां, कलात्मकप्रदर्शनानां, सांस्कृतिकरचनात्मकबाजाराणां च अन्यरूपेण च अन्तर्राष्ट्रीयचलच्चित्रदूरदर्शनसांस्कृतिकविनिमयस्य प्रचारं करिष्यति तथा लिडो इत्यस्य व्यापारपत्रं कलाप्रकाशेन पालिशं कुर्वन्तु।
अद्य बीजिंग लिडो अन्तर्राष्ट्रीयचलच्चित्रदूरदर्शनसप्ताहे प्रथमवारं "स्टार रिवर लाइट्स्" इति पोस्टरं प्रकाशितम्। पोस्टरे मुख्यवर्णरूपेण सुरुचिपूर्णं रोमान्टिकं च "कलानीलं" उपयुज्यते, तथा च तारा-आच्छादित-कला-आकाशगङ्गायां पवित्रं रेशमी-प्रकाशं च प्रवहति, यत् प्रतीकं भवति यत् चलच्चित्र-दूरदर्शन-सप्ताहः वैश्विक-कला-दूरदर्शन-प्रसिद्धानां सारं सङ्गृह्णाति तथा च विश्वस्य सर्वेभ्यः कलाकाराः बीजिंग-राज्यस्य लिडो-नगरे एकत्र कार्यं कुर्वन्ति, अन्तर्राष्ट्रीय-चलच्चित्र-दूरदर्शन-सांस्कृतिक-भोजं समर्पयन्तु, कला-प्रकाशेन संस्कृति-सौन्दर्यं प्रकाशयन्ति च।
अद्भुतः रोमाञ्चकारी च कार्यक्रमः
अस्मिन् वर्षे चलच्चित्रदूरदर्शनसप्ताहः विविधः रोमाञ्चकारी च अस्ति । बीजिंग-चलच्चित्रमहोत्सवे "अबोव् द स्काई" तथा "स्टॉप् एण्ड् गो" इति पुरस्कारविजेतानि चलच्चित्राणि, स्पेन्देशस्य चलच्चित्रं "आर्किओ: द करस् आफ् द एमरल्ड् स्टोन्", क्लासिकचलच्चित्रं "द जर्नी होम", "द वाण्डरिंग् अर्थ् २" इति ", "हाची" तथा "रेस्क्यू द सस्पेक्ट" "मिराक्ल्: स्टुपिड किड्" इति क्रमेण प्रदर्शितं भविष्यति, प्रेक्षकान् प्रकाशस्य छायायाः च यात्रायां नेष्यति; बीजिंग सिम्फोनी आर्केस्ट्रा प्रसिद्धानि घरेलुविदेशीयानि चलच्चित्रदूरदर्शनगीतानि लाइव, सुरुचिपूर्णकलां जीवने आनयन् प्रेक्षकाणां समीपं गमनम्।
3 विषयमञ्चाः, उद्योगविशेषज्ञाः तथा च देशे विदेशे च सुप्रसिद्धाः निर्देशकाः, पटकथालेखकाः, अभिनेतारः, संगीतकाराः च लिडोनगरे एकत्रिताः भूत्वा चलच्चित्रस्य दूरदर्शनस्य च निर्माणस्य एकीकरणं सांस्कृतिकपर्यटन अर्थव्यवस्था इत्यादीनां विषयाणां संवादं कर्तुं चर्चां च कृतवन्तः, नूतनान् विचारान् नूतनान् अनुभवान् च प्रदातुं शक्नुवन्ति चीनस्य चलच्चित्र-दूरदर्शन-उद्योगस्य भविष्यस्य विकासाय लिडो-अन्तर्राष्ट्रीय-सांस्कृतिक-रचनात्मक-बाजारः सम्पूर्ण-विश्वस्य खाद्यं, हस्तशिल्पं, खिलौनानि, चलच्चित्र-दूरदर्शन-परिधीय-उपकरणं, सांस्कृतिकं रचनात्मकं च उत्पादं एकत्र आनयति, येन प्रेक्षकाः अन्तर्राष्ट्रीय-बाजार-शैल्याः पूर्णतया अनुभवं कर्तुं शक्नुवन्ति, यदा तु प्रतिरात्रं ब्लॉकबस्टर-चलच्चित्रं दृष्ट्वा सिम्फोनी-गीतानि शृण्वन् च।
लिडो इवेण्ट्, बीजिंग बिजनेस कार्ड। चलचित्रस्य दूरदर्शनस्य च सौन्दर्यस्य लिडो-नगरस्य च सौन्दर्यस्य च मध्ये एषा द्विपक्षीययात्रा अस्ति, एषा कलासृष्टेः, सुन्दरजीवनस्य च समानावृत्त्या अनुनादः अस्ति । २५ सितम्बर् तः २९ पर्यन्तं वयं भवन्तं बीजिंग-नगरस्य लिडो-नगरे अन्तर्राष्ट्रीय-चलच्चित्र-दूरदर्शन-महोत्सवे मिलित्वा भवामः |
प्रतिवेदन/प्रतिक्रिया