समाचारं

विश्वे व्याजदरकटनस्य नूतनः दौरः वर्धते, फेडरल् रिजर्वः च शिबिरे प्रवेशं कर्तुं प्रवृत्तः अस्ति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी संघीय रिजर्व भवन। सिन्हुआ न्यूज एजेन्सी डेटा नक्शा

१९ सितम्बर् दिनाङ्के प्रातःकाले बीजिंगसमये फेडरल् रिजर्व् स्वस्य नवीनतमं व्याजदरसंकल्पं घोषयिष्यति। अस्मिन् सत्रे फेडरल् रिजर्व् व्याजदरे कटौतीं घोषयिष्यति इति मार्केट् अपेक्षते। यद्यपि अमेरिकी अर्थव्यवस्थायाः मौलिककारकान् गृहीत्वा गतशुक्रवासरात् ५० आधारबिन्दुव्याजदरे कटौतीयाः मार्केट् अपेक्षाः वर्धन्ते तथापि फेडरल् रिजर्वः २५ आधारस्य गतिना व्याजदरकटनचक्रस्य एतत् दौरं आरभेत इति संभावना बिन्दवः अद्यापि उच्चाः सन्ति।

विश्वस्य बृहत्तमा अर्थव्यवस्था इति नाम्ना अमेरिकादेशे व्याजदरपरिवर्तनस्य अन्तर्राष्ट्रीयवित्तीयविपण्येषु, सीमापारपूञ्जीप्रवाहेषु, अन्यदेशानां मौद्रिकनीतिषु च श्रृङ्खलाप्रतिक्रिया भविष्यति अनेकाः प्रमुखाः अर्थव्यवस्थाः पूर्वमेव व्याजदरेषु कटौतीं कर्तुं आरब्धाः सन्ति । पूर्वानुभवात् न्याय्यं चेत्, यदा विकसिताः अर्थव्यवस्थाः व्याजदरे कटौतीचक्रे प्रविशन्ति तदा अधिकतया अस्य कारणं भवति यत् वैश्विकपुञ्जी उच्चप्रतिफलस्य अन्वेषणार्थं उदयमानबाजारेषु, इक्विटीबाजारेषु इत्यादिषु निरन्तरं प्रवाहयति , तथा उदयमानबाजारमुद्रायाः अवमूल्यनं सीमापारपूञ्जीबहिःप्रवाहस्य दबावः च राहतं प्राप्स्यति।

तथापि "एकं नद्यां द्विवारं पदानि पदानि स्थापयितुं न शक्यते" । व्याजदरकटनस्य नूतना तरङ्गः पूर्वस्य "लिप्याः" अनुसारं पुनरावृत्तिं न करिष्यति। वर्तमान अन्तर्राष्ट्रीय आर्थिकवित्तीयस्थितौ बहवः अनिश्चितताः सन्ति तथा च वैश्विकआपूर्तिशृङ्खलाव्यवस्थायाः पुनर्गठनस्य प्रभावः सीमापारपूञ्जीप्रवाहेषु विनिमयदरेषु च भविष्यति। तदतिरिक्तं व्याजदरे कटौतीनां भिन्नानां दरानाम् परिमाणानां च वित्तीयविपण्येषु भिन्नः प्रभावः भविष्यति । विगतद्वयत्रयवर्षेषु व्याजदरवृद्धिचक्रे फेडरल् रिजर्वेन ब्याजदराणि उच्चस्तरं प्रति आरोहणानन्तरं तदनन्तरं व्याजदरेकटनस्य गतिः भविष्यति वा इति वक्तुं कठिनम् "शीघ्रं अन्तः द्रुतं च बहिः" समानं भवतु।