समाचारं

लेबनानदेशे हिजबुलसदस्यानां उपरि सामूहिकप्रहारस्य मध्यं संयुक्तराष्ट्रसङ्घस्य शीर्षाधिकारी शान्ततायाः आह्वानं करोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

© unsplash/levi meir clancy golan वर्षाणां यावत् धारायाम् अस्ति

लेबनानदेशस्य संयुक्तराष्ट्रसङ्घस्य विशेषसमन्वयिका यानिना हेनिस्-प्लाश्चट् इत्यनेन मंगलवासरे सम्पूर्णे लेबनानदेशे आक्रमणानां अनन्तरं शान्ततायाः आह्वानं कृतम् यस्मिन् बालकाः सहितं न्यूनातिन्यूनं नव जनाः मृताः, तेषु बहवः गम्भीररूपेण घातिताः च अभवन्।

मीडिया-सञ्चारमाध्यमानां अनुसारं समन्वित-आक्रमणं हिज्बुल-सैनिकसमूहं लक्ष्यं कृतवान्, तस्मिन् एव समये सन्देशं प्राप्य समूहस्य सदस्यानां शतशः इलेक्ट्रॉनिक-पेजर्-इत्यस्य विस्फोटः अभवत् इजरायलस्य गुप्तचरसंस्थाः हिजबुल-सङ्घटनेन क्रीतेषु ३००० पेजर्-मध्ये विस्फोटक-विस्फोटक-स्विच्-इत्येतत् रोपयितुं समर्थाः अभवन् इति कथ्यते ।

अत्यन्तं चिन्ताजनकं उन्नयनम्

हेनिस्-प्लास्चार्ट् इत्यनेन विज्ञप्तौ उक्तं यत्, अद्यतनविकासाः पूर्वमेव अस्वीकार्यरूपेण अस्थिरस्थितौ अत्यन्तं चिन्ताजनकं वर्धनं चिह्नयन्ति।

सा सर्वेभ्यः प्रासंगिकेभ्यः अभिनेतृभ्यः स्मारितवती यत् अन्तर्राष्ट्रीयकायदानानुसारं नागरिकाः लक्ष्यं न भवन्ति, तेषां सर्वदा रक्षणं भवितुमर्हति, "एकः नागरिकः अपि अस्वीकार्यः" इति बोधयति

सा सर्वेभ्यः पक्षेभ्यः आग्रहं कृतवती यत् "अधिकं किमपि कार्यं युद्धात्मकं वाक्पटुतां वा निवर्तयन्तु, यतः एतेन व्यापकः विग्रहः प्रवर्तयितुं शक्यते यत् कोऽपि न स्वीकुर्वति" इति ।

हेनिस्-प्लास्चार्ट् इत्यनेन शान्ततायाः पुनर्स्थापनस्य तात्कालिकतायाः विषये बलं दत्तं, तत्र सम्बद्धानां सर्वेषां पक्षेभ्यः स्थिरतां सर्वोच्चप्राथमिकतारूपेण विचारयितुं आह्वानं कृतम् यतः "दावः अत्यधिकः अस्ति तथा च त्रुटिस्य स्थानं न भवितुमर्हति" इति