समाचारं

लेबनानदेशस्य पेजरविस्फोटेन सहस्राणि जनाः घातिताः, इजरायलस्य आक्रामकतायाः निन्दा सर्वकारः करोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के स्थानीयसमये लेबनान-देशस्य परिचर्या-सर्वकारेण आयोजितायाः मन्त्रि-समागमस्य समये सम्पूर्णे लेबनान-देशे अनेकेषु स्थानेषु पेजर-विस्फोटाः अभवन्

तदनन्तरं लेबनान-देशस्य परिचर्या-सर्वकारस्य मन्त्रिपरिषद् सामूहिकवक्तव्यं प्रकाशितवती यत् "इजरायलस्य आक्रामकतायाः निन्दां कृतवान्" तथा च इजरायलस्य कार्याणि "लेबनान-देशस्य सार्वभौमत्वस्य गम्भीररूपेण उल्लङ्घनं कृत्वा अपराधस्य निर्माणं कृतवन्तः" इति बोधयति स्म

ततः पूर्वं १७ दिनाङ्के लेबनानस्य राजधानी बेरूट्-नगरे दक्षिणपूर्व-ईशान-लेबनान-देशे च अनेकेषु स्थानेषु हस्तगत-पेजर-विस्फोटाः अभवन् लेबनानदेशस्य जनस्वास्थ्यमन्त्री अब्याद् इत्यनेन उक्तं यत् अस्मिन् विस्फोटे ८ जनाः मृताः, प्रायः २७५० जनाः घातिताः च। लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् तस्मिन् दिने संस्थायाः केषाञ्चन सदस्यैः प्रयुक्ताः पेजर्-इत्येतत् विस्फोटितम् । लेबनानदेशस्य हिजबुल-सङ्घः अवदत् यत् उपलब्धानां सूचनानां सत्यापनानन्तरं इजरायल्-देशः अस्य घटनायाः पूर्णतया उत्तरदायी इति मन्यते ।

इराणस्य आधिकारिकमाध्यमेन यिटोङ्ग् न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् लेबनानदेशे इराणस्य राजदूतः विस्फोटे किञ्चित् घातितः अभवत्, सम्प्रति तस्य स्थितिः सुष्ठु अस्ति।

अन्येषु माध्यमेषु लेबनानदेशस्य हिजबुल-सङ्घस्य एकस्य अनामिकस्य अधिकारीणः उद्धृत्य उक्तं यत् इजरायल-देशेन सह प्रायः वर्षपर्यन्तं सङ्घर्षे संस्थायाः सम्मुखीकृतः "बृहत्तमः सुरक्षा-उल्लङ्घनः" एषः विस्फोटः अस्ति अधुना इजरायल-अधिकारिणः अस्याः घटनायाः विषये किमपि न कृतवन्तः । (मुख्यालयस्य संवाददाता ci xiaoning)