समाचारं

मौतई त्रिमेषैः विक्रीतस्य शशतृणस्य प्रामाणिकतायाः विवादस्य प्रतिक्रियां ददाति : मूल्याङ्कनार्थं कस्यापि तृतीयपक्षस्य मूल्याङ्कनसंस्थायाः सह सहकार्यं न कृतवान्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिओ याङ्ग-सिम्बा-योः विवादः तीव्रः भवति ।

अधुना एव द्वौ प्रमुखौ एंकरौ सिम्बा, जिओ याङ्ग च मूल्यविवादे आगतवन्तौ यदा ते रोमयुक्तानां केकडानां समानब्राण्ड् विक्रयन्ति स्म । तदनन्तरं xin xuan इत्यनेन उक्तं यत् "xin xuan तेषां उपभोक्तृभ्यः 'उद्योगशोकसंवेदनाः' जारीयिष्यति ये three sheep team लाइव प्रसारणकक्षे meicai braised pork, maotai इत्यादीनि विवादास्पदं उत्पादं क्रीतवन्तः।

सिम्बा 818 अनन्यभण्डारस्य कृत्रिमग्राहकसेवायां उक्तं यत् ये उपभोक्तारः त्रिमेषदलस्य लाइवप्रसारणकक्षे शशस्य वर्षस्य कृते moutai क्रीतवन्तः ("उद्योगस्य शोकसंवेदना" प्राप्तुं) तेषां गुआंगझौ झोङ्गजिउ निरीक्षणं मूल्याङ्कनं च कम्पनी, प्रदातुं आवश्यकता वर्तते। ltd. (अतः परं "zhongjiu inspection" " इति उच्यते) इलेक्ट्रॉनिक-अनुसन्धान-सङ्केतेन निर्गतं, कृपया विशिष्ट-परिस्थित्यर्थं प्रत्यक्षतया no. 9 inspection and quarantine bureau इत्यनेन सह परामर्शं कुर्वन्तु।

१७ सितम्बर् दिनाङ्के "दैनिक आर्थिकसमाचारः • मद्यप्रवेशः" इत्यस्य एकः संवाददाता तत्क्षणमेव ९ क्रमाङ्कस्य निरीक्षणब्यूरो इत्यस्य कानूनीप्रतिनिधिं ज़ी ज़िफेङ्ग इत्यनेन सह सम्पर्कं कृत्वा साक्षात्कारं कृतवान् अवगम्यते यत् ११ सितम्बर् दिनाङ्कात् आरभ्य कुलम् ४६० शीशकानां (त्रयमेषस्य लाइव प्रसारणकक्षे उपभोक्तृभिः क्रीतस्य शशतृणस्य) परीक्षणं कृतम् अस्ति तेषु १५४ शीशकानि वास्तविक-उत्पादानाम् लक्षणं न पूरयन्ति, तेषु अधिकांशः अपि अस्ति "टोपी खींच" मद्यम् ।

तस्मिन् एव काले संवाददाता क्वेइचौ मौतई इत्यस्य नकलीविरोधी अधिकारसंरक्षणविभागं च आहूतवान्, प्रासंगिकस्रोताः च अवदन् यत् क्वेइचौ मौतई इत्यनेन मौताई-मद्य-उत्पादानाम् प्रमाणीकरणार्थं कस्यापि तृतीयपक्षस्य मूल्याङ्कन-संस्थायाः सह सहकार्यं न कृतम्

किमर्थं झोङ्गजिउ निरीक्षणं xinxuan दलेन निर्दिष्टा मूल्याङ्कनसंस्था अभवत्? zhongjiu निरीक्षणकेन्द्रेण कृताः परीक्षणाः समीचीनाः सन्ति वा? अस्य उष्णविमर्शितस्य विषयस्य विषये संवाददाता अधिकं ज्ञातुं क्रमशः xinxuan दलं, three sheep दलं च साक्षात्कारपत्राणि अपि प्रेषितवान्। प्रेससमयपर्यन्तं उपर्युक्तयोः द्वयोः अपि दलयोः प्रतिक्रिया नासीत् ।