समाचारं

"700,000 टन कचरा पीतनद्याः क्षिप्ताः, पर्यावरणसंरक्षणविभागः च निगमछत्ररूपेण कार्यं कृतवान्?"

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य प्रतिवेदनानुसारं १८ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य अगस्तमासस्य २८ दिनाङ्के "शान्क्सी-प्रान्तस्य हन्चेङ्ग्-नगरे एकः पुरुषः डौयिन्-मञ्चे स्वस्य वास्तविकनाम्ना निवेदितवान् यत् "७००,००० टन-टनं कचरा पीत-नद्याः पातितम्", कम्पनयः अवैधरूपेण भूमि-कम्पन-कचराणां पातनं कृतवन्तः, पर्यावरण-संरक्षण-विभागः च कम्पनीनां कृते सुरक्षा-छत्ररूपेण कार्यं कृतवान् ." तदनन्तरं अन्तर्जालस्य विषये उष्णविमर्शः उत्पन्नः, कतिपयेषु दिनेषु जनमतं च निरन्तरं किण्वनं जातम्, सेप्टेम्बर्-मासस्य ३ दिनाङ्कपर्यन्तं ४,००० तः अधिकाः सन्देशाः प्रसारिताः आसन्, यत् मुख्यस्थानकस्य एकः संवाददाता तत्क्षणमेव अन्वेषणार्थं शान्क्सी-प्रान्तस्य हान्चेङ्ग-नगरं गतः ।

सत्यं ज्ञातुं संवाददाता तत्क्षणमेव शान्क्सी-प्रान्तस्य हन्चेङ्ग-नगरस्य वुली-कियाओगौ-नगरे घटनास्थलं प्राप्तवान् ।विशेषज्ञानाम् अनुसारं ७,००,००० टन कचरा स्थले स्थितानां चटपानां अधः दग्धं फ्लाई एशं निर्दिशति ।

प्रतिवेदिते भिडियोमध्ये उल्लिखितानि वस्तूनि स्पष्टतया स्थलस्य परिस्थित्या सह असङ्गतानि आसन्, अस्मिन् समये स्थले प्रचण्डवृष्टिः अभवत्, ततः एकघण्टायाः अधिककालानन्तरं तत्क्षणमेव मार्गे महती मात्रा निर्मितवती

स्थले सावधानीपूर्वकं अन्वेषणं कृत्वा विशेषज्ञैः निर्णयं कृत्वाअस्याः परियोजनायाः हरितीकरणं, सानुस्थिरीकरणं च अद्यापि न कृतम्, सानुस्थली मृत्तिका च शिथिला अस्ति, प्रचण्डवृष्टेः अनन्तरं स्थले बहुविधाः वर्षाजलखाताः प्राप्ताः, परन्तु मक्षिकाभस्म इत्यादिः ठोसः अपशिष्टः बहिः न प्रवहति स्मविशेषज्ञाः अवगच्छन् यत् परियोजनायां जलप्रलयनिरोधखातस्य निर्माणं सिद्धं नासीत्, तथा च स्थले पर्वतमार्गस्य एकस्मिन् पार्श्वे एव जलप्रलयनिरोधखातः आसीत्