समाचारं

लेबनानदेशस्य पेजर-बम्ब-प्रहारेन ९ जनाः मृताः, प्रायः २८०० जनाः घातिताः च हिजबुल-सङ्घः प्रतिशोधस्य प्रतिज्ञां करोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज क्लायन्ट् इत्यस्य अनुसारं १७ तमे स्थानीयसमये अपराह्णे लेबनानदेशस्य केयरटेकरसर्वकारेण आयोजितस्य मन्त्रिसमागमस्य समये लेबनानस्य राजधानी बेरूतस्य, तथैव दक्षिणपूर्वोत्तरपूर्वोत्तरयोः लेबनानयोः चअनेकस्थानेषु पेजरविस्फोटाः अभवन्. लेबनानदेशस्य जनस्वास्थ्यमन्त्री अब्याद् इत्यनेन उक्तं यत् विस्फोटः...९ जनाः मृताः, प्रायः २८०० जनाः घातिताः च अभवन् ।, तेषु प्रायः २०० जनाः गम्भीररूपेण घातिताः आसन् ।

लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् इजरायल्-देशं पेजर-विस्फोटस्य "पूर्णतया उत्तरदायी" इति कृत्वा...प्रतिशोधं कर्तुं प्रतिज्ञां कुरुत. तदतिरिक्तं लेबनानदेशस्य परिचर्याकर्तासर्वकारः अपि तस्मिन् दिने एतस्य घटनायाः निन्दां कृतवान् ।

पेजर् विस्फोटिताः वा दूरतः नियन्त्रिताः वा भवितुम् अर्हन्ति

लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत् संस्थायाः केषाञ्चन सदस्यैः प्रयुक्तः पेजरः विस्फोटितः, तस्मिन् विस्फोटे हिजबुल-सदस्यः अपि मृतः ।

कथ्यते यत्, .लेबनानदेशस्य हिजबुल-उग्रवादिनः अधुना पेजर्-इत्यस्य अधिकतया उपयोगं कृतवन्तः, इजरायल्-देशः अस्य न्यून-प्रौद्योगिकी-सञ्चार-यन्त्रस्य माध्यमेन स्वस्थानं न अनुसरणं कर्तुं शक्नोति । अस्मिन् समये यत्र पेजर-विस्फोटाः अभवन्, ते मुख्यतया बेरूत-देशस्य दक्षिण-उपनगरेषु, दक्षिण-लेबनान-नगरे, बेका-उपत्यकायां च केन्द्रीकृताः सन्ति, ये लेबनान-देशस्य हिजबुल-दुर्गाणां स्थानानि इति मन्यन्ते