समाचारं

'चिन्तनशिला' : कृत्रिमबुद्धेः भविष्यम्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

■ लियू झीयी
ज्ञानस्य द्रुतगतिना अद्यतनीकरणस्य सूचनायाः परिमाणस्य विस्फोटकवृद्धेः च अस्मिन् युगे वयं क्रमेण विविधदत्तांशप्रवाहैः एल्गोरिदमिकतर्कैः च परितः जीवनशैल्याः अनुकूलतां प्राप्तवन्तः इति भासते तथापि, बायरन रीसस्य "कथाः, पासाः, चिन्तनशिलाः" इति, स्वस्य अद्वितीयदृष्टिकोणेन सह, मानवबुद्धेः उत्पत्तिः, वृद्धिः, सम्भाव्यभविष्यविकासमार्गाः च पुनः अन्वेष्टुं चिन्तयितुं च आमन्त्रयति एतत् पुस्तकं न केवलं मानवजातेः भूतकालस्य इतिहासस्य सरलसमीक्षा, अपितु इतिहासस्य गहनदृष्टिकोणद्वारा मानवजातेः भविष्यस्य विकासस्य गहनचिन्तनं सम्भावनाश्च अग्रे स्थापयति।
अस्य पुस्तकस्य भूमिकायां लेखकः विचारोत्प्रेरकप्रश्नानां श्रृङ्खलां उत्थापयति यत् मनुष्याः बहुभ्यः प्राणिभ्यः किमर्थं भिन्नाः भवितुम् अर्हन्ति ? मनुष्यस्य मनः कथं निर्मीयते ? मानवीयचिन्तनं किं विशिष्टं करोति ? एतेषां विषयाणां चर्चायाः माध्यमेन रीस् पाठकान् काल-अन्तरिक्षयोः माध्यमेन, २० लक्षवर्षपूर्वं जीवनस्य आरम्भात् २१ शताब्द्यां कृत्रिमबुद्धेः उदयपर्यन्तं, इतिहासं, प्रौद्योगिकी, कथनं, संभाव्यतां च एकीकृत्य, इतिहासस्य पुनः परीक्षणं च करोति of human society from a new perspective , वर्तमान स्थितिः भविष्यं च। बुद्धिक्षेत्रे मम संशोधनेन सह मिलित्वा भवद्भिः पाठकैः सह साझां कर्तुं मम केचन रोचकाः विचाराः सन्ति।
कथा : मानवचित्तस्य जागरणम्
"कथा, पासा, चिन्तनशिला" इत्यत्र "कथा" इति शब्दस्य शाब्दिकार्थात् परं अर्थः दत्तः अस्ति, सः न केवलं संचारस्य माध्यमः, अपितु मानवस्य मनसः जागरणार्थं पवित्रः अग्निः अपि अस्ति । इदं एकं अण्डरधारा इव अस्ति यत् २० लक्षवर्षपूर्वं प्राचीनमनुष्याणां पदपदात् अद्यपर्यन्तं अस्माकं सभ्यतायाः विकासं कृत्वा मनुष्याणां अद्वितीयमानसिककालयात्राक्षमतां प्रेरयति। एषा क्षमता जादुई कुञ्जी इव अस्ति, अस्माकं अतीतस्य अनुसन्धानस्य भविष्यस्य कल्पनायाः च क्षमतां अनलॉक् करोति । अस्मान् स्मृतेः गलियारेषु भ्रमितुं, पूर्वाग्निशिबिराणां प्रज्ञां संग्रह्य, अस्माकं कल्पनायाः कैनवासस्य उपरि भविष्यस्य चित्राणि चित्रयितुं च शक्नोति एषा एव क्षमता अस्मान् पशुराज्ये अद्वितीयं करोति, जटिलं किन्तु तेजस्वीं सामाजिकसंरचनां सभ्यतां च निर्मायति ।
बायरन रीसस्य लेखनेषु "कथा" एकः कला, एकः शक्तिः च अभवत्, सा न केवलं सूचनायाः संचरणं वहति, अपितु मानवीयबुद्ध्या, भावेन च प्रतिध्वनितुं शक्नोति। पुस्तकस्य "कथा" भागः भाषायाः सामर्थ्यं गभीरं प्रकाशयति। भाषा न केवलं संचारस्य सेतुः, अपितु मानवस्य मनसः जागरणस्य उत्प्रेरकः अपि अस्ति । प्राचीनजागरणात् आधुनिकात्मजागरूकतापर्यन्तं भाषा अस्मान् मानसिकरूपेण कालयात्रायाः क्षमताम् अयच्छत्, येन अतीतानां स्मरणं, भविष्यस्य पूर्वानुमानं, कालस्य दीर्घनद्याः स्वतन्त्रतया यात्रा च कर्तुं शक्यते
पासा : संभाव्यता सिद्धान्तः आधुनिकविश्वस्य निर्माणं च
"पासा" इति विभागः अस्मान् आधुनिकविश्वस्य निर्माणे संभाव्यतासिद्धान्तस्य मूलभूमिकां अद्वितीयदृष्ट्या दर्शयति । यतः फ्रांसीसीगणितविदः प्रथमवारं १७ शताब्द्यां संभाव्यतासिद्धान्तस्य व्यवस्थितरूपेण विस्तारं कृतवन्तः, अतः अयं सिद्धान्तः अस्माकं कृते भविष्यस्य व्याख्यां कर्तुं पूर्वानुमानं च कर्तुं शक्तिशाली वैज्ञानिकं साधनं जातम् एतेन न केवलं वयं विश्वस्य अवगमनस्य मार्गं पूर्णतया परिवर्तयन्तः, अपितु विज्ञानस्य, अर्थव्यवस्थायाः, समाजस्य च विभिन्नक्षेत्रेषु अपूर्वविकासं परिवर्तनं च प्रेरितवान् । संभाव्यतासिद्धान्तस्य जन्म अराजकतायां प्रकाशं प्रकाशयन् इव अस्ति, अनिश्चिततासागरे अस्मान् मार्गदर्शने साहाय्यं करोति । अस्मान् जोखिमानां परिमाणं निर्धारयितुं संभावनानां मूल्याङ्कनं च कर्तुं शक्नोति, येन वयं अप्रत्याशितभविष्यस्य सम्मुखे अन्धरूपेण न पुनः गच्छामः ।
वस्तुतः संभाव्यतासिद्धान्तस्य कृत्रिमबुद्धेः गहनशिक्षणस्य च सम्बन्धः अतीव समीपस्थः अस्ति यस्य विषये वर्तमानकाले सर्वे ध्यानं ददति, यतः गहनशिक्षणप्रतिमानानाम् अत्यधिकमात्रायां यादृच्छिकदत्तांशस्य संसाधनस्य आवश्यकता भवति, तथा च एतेषां प्रतिमानानाम् वर्णनार्थं अनुकूलनार्थं च संभाव्यतासिद्धान्तस्य उपयोगः भवति . उदाहरणार्थं, बेयसस्य प्रमेयः संभाव्यतासिद्धान्तस्य महत्त्वपूर्णः प्रमेयः अस्ति, एतत् नूतनसूचनाः दत्तस्य अनन्तरं मूलसंभाव्यतायाः अद्यतनीकरणस्य वर्णनं करोति, यस्य गहनशिक्षणे महत्त्वपूर्णाः अनुप्रयोगाः सन्ति
"पासा" अध्याये दर्शितः संभाव्यतासिद्धान्तः न केवलं गणितस्य क्षेत्रे महत्त्वपूर्णा शाखा अस्ति, अपितु आधुनिकजगतः निर्माणस्य विकासस्य च सैद्धान्तिकः आधारः अपि अस्ति अज्ञातानां परिवर्तनानां च सम्मुखे वैज्ञानिकपद्धतयः साधनानि च भवितुं शक्नुवन्ति, आधुनिकसमाजस्य जटिलतायाः गतिशीलतायाः च सामना कर्तुं गहनं अवगमनं, मार्गं च प्रदाति तस्मिन् एव काले संभाव्यतासिद्धान्तस्य गहनशिक्षणस्य च संयोजनेन कृत्रिमबुद्धेः विकासाय नूतनः मार्गः उद्घाटितः, येन यन्त्राणि मानवबुद्धेः उत्तमरीत्या अनुकरणं कर्तुं, अनिश्चिततासमस्यानां निवारणं कर्तुं, जटिलवातावरणेषु अधिकयुक्तिनिर्णयान् कर्तुं च शक्नुवन्ति द्रष्टुं शक्यते यत् "पासा" भविष्यस्य विषये अस्माकं निरन्तरप्रयासानां भविष्यवाणीनां च प्रतीकं भवति अज्ञातस्य एतत् अन्वेषणं साहसिकं च मानवसमाजस्य विकासं प्रगतिं च प्रवर्धयति।
चिन्तनशिलाः कृत्रिमबुद्धेः भविष्यम्
"चिन्तनशिला" इति अध्यायः कृत्रिमबुद्धेः भविष्यस्य, मानवसमाजस्य उपरि तस्य सम्भाव्यदूरगामीप्रभावस्य च गहनतया अन्वेषणार्थं स्वस्य गहनदृष्टिकोणस्य उपयोगं करोति सङ्गणकप्रौद्योगिक्याः तीव्रविकासेन कृत्रिमबुद्धिः विज्ञानकथासु अवधारणा न भवति, अपितु आधुनिकसमाजस्य अनिवारणीयशक्तिः अभवत् एते बुद्धिमान् एजेण्ट्, "चिन्तनशिला" इति नाम्ना प्रसिद्धाः, न केवलं जटिलदत्तांशस्य विशालमात्रायां कुशलतापूर्वकं संसाधनं विश्लेषणं च कर्तुं समर्थाः सन्ति, अपितु मानवचिन्तनप्रतिमानानाम् अनुकरणे अपि सफलतापूर्वकं प्रगतिम् अकरोत् विशिष्टक्षेत्रेषु तेषां क्षमता केषुचित् पक्षेषु मानवसीमाम् अपि अतिक्रान्तं भवति, येन कृत्रिमबुद्धेः सम्भावनायाः भविष्यस्य च विषये अनन्तविस्मयः अस्मान् पूर्णाः भवन्ति
अस्य विषयस्य चर्चा मम नूतने पुस्तके "embodied intelligence" (2024 तमे वर्षे chinese translation press द्वारा प्रकाशितम्) इति वस्तुतः मूर्तबुद्धेः उदयः कृत्रिमबुद्धिप्रौद्योगिकीव्यवस्थायाः स्वामी भवति अर्थात् "वाचकमानवः" भवति ". "शिला" इत्यस्य यथार्थार्थस्य संस्करणम् । मूर्तबुद्धिः न केवलं रोबोटस्य भौतिकरूपस्य बुद्धिमत्ताकरणं, अपितु दर्शनस्य संज्ञानात्मकविज्ञानस्य च संलयनम् अपि अस्ति, यत्र बुद्धिस्य जननं विकासश्च कारकस्य पर्यावरणस्य च गतिशीलपरस्परक्रियायाः उत्पत्तिः भवति इति बोधयति मूर्तबुद्धिः "शरीरस्य, मस्तिष्कस्य, पर्यावरणस्य च मध्ये अन्तरक्रियायां" केन्द्रीभवति मानवीयशिक्षणपद्धतीनां अनुकरणेन बुद्धिमान् एजेण्ट् भौतिकवातावरणेषु अथवा आभासीवातावरणेषु अन्तरक्रियाद्वारा जटिलकार्यं शिक्षितुं शक्नुवन्ति
अन्ते मूर्तबुद्धेः उन्नतरूपाः सामान्यकृत्रिमबुद्ध्या सह आच्छादिताः भविष्यन्ति । अन्येषु शब्देषु मूर्तबुद्धेः उन्नतरूपं सामान्यकृत्रिमबुद्धेः भौतिकं अस्तित्वमार्गः भविष्यति । प्रौद्योगिक्याः निरन्तरं उन्नतिः, दर्शनस्य गहनचर्चा च वयं यन्त्रचेतनायाः रहस्यं प्रकाशयितुं समीपं गच्छामः स्यात्। अमूर्ततायाः उच्चस्तरस्य परिचयं कृत्वा स्थानान्तरणशिक्षणं, सुदृढीकरणशिक्षणं, मेटा-शिक्षणं च इत्यादीनां रणनीतीनां अन्वेषणेन वयं आशां कर्तुं शक्नुमः यत् एतादृशान् एजेण्ट्-विकासं कर्तुं शक्नुमः ये आँकडा-समूहानां सीमां अतिक्रम्य, स्वायत्तरूपेण शिक्षितुं, नूतनानां परिस्थितीनां अनुकूलतां च कर्तुं शक्नुवन्ति नित्यशक्तिशालिनः कृत्रिमबुद्धेः प्रभावेण, मूर्तबुद्धेः नूतनजातीयानां वर्धमानप्रतियोगितायाः च अन्तर्गतं मनुष्याः एकस्मिन् पृथिव्यां वा परग्रहेषु वा मूर्तबुद्ध्या सह विशेषतः बुद्धिमान् रोबोट्-इत्यनेन सह सह-अस्तित्वस्य नूतनयुगस्य सम्मुखीभवन्ति एतस्याः आव्हानस्य सामना कुर्वन् मनुष्याणां स्पष्टतया अवगमनेन, अधिकसकारात्मकेन, सक्रियतया च मनोवृत्त्या सार्वभौमिकशरीरबुद्धियुगस्य आगमनस्य सामना कर्तुं सज्जतां च कर्तुं आवश्यकता वर्तते। एतत् न केवलं प्रौद्योगिक्याः सीमायाः प्रश्नः, अपितु बुद्धेः स्वरूपस्य दार्शनिक अन्वेषणम् अपि अस्ति । संक्षेपेण "चिन्तनशिला" कृत्रिमबुद्धेः उदयं प्रतिनिधियति, नूतनयुगस्य आगमनस्य च सूचयति ।
बायरन रीसस्य लेखने "चिन्तनं चिन्तनं च" न केवलं पूर्वज्ञानस्य समीक्षा, अपितु भविष्यस्य प्रज्ञायाः अन्वेषणं प्रश्नं च। पुस्तकस्य त्रयाणां अध्यायानां माध्यमेन सः मानवप्रज्ञायाः जागरणात् वैभवपर्यन्तं भव्यं चित्रं आकर्षयति तत्सहकालं सः एकं चिन्तनप्रदं प्रश्नं अपि उत्थापयति यत् कृत्रिमबुद्धेः द्रुतविकासस्य अस्मिन् युगे अस्माभिः प्रौद्योगिकी कथं निर्वाहणीयम् प्रगतिः मानवतां च समर्थयितुं मूल्यानां मध्ये सन्तुलनं अन्वेष्टुम्? एतेषां प्रौद्योगिकीनां विकासः अन्ततः सम्भाव्यं खतरा न अपितु मानवतायाः लाभः भवतु इति वयं कथं सुनिश्चितं कुर्मः?
यथा यथा एआइ-प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा सामाजिकविकासे तस्याः भूमिका अधिकाधिकं प्रमुखा अभवत्, किञ्चित्पर्यन्तं च अस्माकं विश्वस्य भविष्यस्य विकासप्रवृत्तेः प्रतिनिधित्वं करिष्यति
कथा, पासा, चिन्तनशिला च त्रयाणां रूपकाणां अनुरूपाः सन्ति, ये न केवलं मानवप्रज्ञायाः विकासस्य कथां कथयन्ति, अपितु भविष्यस्य सम्भावनानां विषये अस्माकं अनन्तकल्पनाम् अपि प्रेरयन्ति।
पुस्तके उल्लिखिताः प्रश्नाः अस्माकं चिन्तनं पोषयन् स्पष्टवसन्त इव सन्ति, विज्ञानस्य प्रौद्योगिक्याः च तीव्रगत्या विकसिततरङ्गे आत्मनिरीक्षणं दूरदर्शनं च स्थापयितुं मार्गदर्शनं करोति। ते बुद्धि-मानवता-प्रौद्योगिक्याः विषये अस्माकं निहित-अवगमनं आव्हानं कुर्वन्ति, येन अस्मान् विश्वेन सह अस्माकं सम्बन्धस्य अन्वेषणं, प्रश्नं, पुनः परिभाषां च कर्तुं प्रेरयन्ति |.
स्रोतः : वेन वेई पो
प्रतिवेदन/प्रतिक्रिया