समाचारं

दीर्घकालीनवादस्य अनुसरणं कृत्वा विदेशवित्तपोषितसंस्थाः चीनदेशे "वास्तविकधनेन" निवेशं कुर्वन्ति ।

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

tu chong creative/photo provided by peng chunxia/मानचित्रकला

सिक्योरिटीज टाइम्स रिपोर्टर वांग जिओकियन जू यिंग ली यिंगचाओ

यथा चीनदेशः बहिः जगतः कृते उच्चस्तरीयवित्तीय उद्घाटनस्य प्रचारं निरन्तरं कुर्वन् अस्ति तथा विदेशीयवित्तीयसंस्थाः चीनीयविपण्ये नवीनव्यापारप्रतिमानानाम् अन्वेषणं सक्रियरूपेण कुर्वन्ति, यत् न केवलं उन्नतवित्तीयउत्पादानाम् सेवानां च आनयति, अपितु चीनस्य वित्तीयबाजारस्य एकीकरणं च प्रवर्धयति अन्तर्राष्ट्रीयमानकानि, विपण्यां नवीनतां प्रविशन्ति।

निरन्तरं वर्धन्ते

चीनदेशे निवेशः

चीनस्य पूंजीबाजारस्य सुधारस्य गहनतायाः उद्घाटनस्य च व्यापकसंभावनायाः सम्मुखे अधिकाधिकाः अन्तर्राष्ट्रीयवित्तीयसंस्थाः चीनदेशे स्थापिताः अथवा नूतनविकासस्य अवसरान् अन्वेष्टुं चीनदेशे शाखास्थापनार्थं आवेदनपत्राणि प्रदत्तवन्तः।

अधुना एव विदेशीयवित्तपोषितसंस्थानां कार्यकारिणः सिक्योरिटीज टाइम्स्-पत्रिकाणां संवाददातृभ्यः अवदन् यत् सः समूहः चीनदेशे निवेशं निरन्तरं वर्धयिष्यति तथा च चीनीयविपण्ये स्वस्य दृढविश्वासं दीर्घकालीनप्रतिबद्धतां च प्रदर्शयितुं व्यावहारिककार्याणि करिष्यति।

ब्लैक रॉक्, जेपी मॉर्गन चेस्, फिडेलिटी इत्यादीनां विदेशीयसंस्थानां नवीनतमाः कदमाः अस्य प्रवृत्तेः प्रतिरूपाः सन्ति । ब्लैक रॉक् चीनीयविपण्ये निवेशं निरन्तरं वर्धयति, जेपी मॉर्गनचेस् चीनदेशे स्वस्य व्यापारक्षेत्रस्य सक्रियरूपेण विस्तारं करोति, फिडेलिटी च चीनीयबाजारे दीर्घकालीनरणनीतियोजनायाः पालनम् करोति। व्यावहारिककार्याणां माध्यमेन एताः विदेशीयवित्तपोषिताः संस्थाः चीनस्य आर्थिकसंभावनानां विषये आशावादं सिद्धं कृतवन्तः, सहकार्यस्य अवसरानां पोषणं च कृतवन्तः।

ब्लैक रॉक् चीनस्य प्रमुखः ब्लैक रॉक् फण्ड् इत्यस्य अध्यक्षः च फैन् हुआ इत्यनेन उक्तं यत् चीनीयविपण्ये ब्लैक रॉक् इत्यस्य प्रतिबद्धता दीर्घकालीनः अस्ति, कदापि परिवर्तनं न जातम्। अस्मिन् वर्षे आरम्भात् ब्लैक रॉक् फण्ड् चतुर्थं पूंजीवृद्धिं सम्पन्नवान्, तस्य पञ्जीकृतपूञ्जी १.२५ अरब युआन् यावत् वर्धिता, उद्योगे सर्वाधिकपञ्जीकृतपुञ्जयुक्ता विदेशीयवित्तपोषितसार्वजनिकप्रस्तावकम्पनी अभवत् ब्लैकरॉक् सीसीबी फाइनेंशियल मैनेजमेण्ट् इत्यनेन अपि स्वपूञ्जी वर्धिता, पूंजीवृद्धिं पूर्णं कर्तुं अनुमोदितं प्रथमा संयुक्तोद्यमवित्तीयप्रबन्धनकम्पनी अभवत्, यत्र तस्याः पञ्जीकृतपुञ्जी १.४ अरब युआन् यावत् वर्धिता

जे.पी.मोर्गन सिक्योरिटीज (चीन) इत्यस्य महाप्रबन्धकः प्रतिभूतिविभागस्य प्रमुखः च यू ज़्यूकिन् सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददात्रे अवदत् यत् जे.पी समूहस्य स्थानीयव्यापारे निरन्तरं निवेशः बहुव्यापार-अनुज्ञापत्राणां कृते उपक्रमानाम् एकश्रृङ्खलायां अधिकस्य सक्रिय-अधिग्रहणं च। वर्तमान समये जेपी मॉर्गन चेस इत्यनेन चतुर्णां प्रमुखानां घरेलुकानूनीसंस्थानां पूर्णस्वामित्वं प्राप्तम्, यथा स्थानीयकानूनीव्यक्तिबैङ्कः, प्रतिभूतिकम्पनी, वायदाकम्पनी, सम्पत्तिप्रबन्धनकम्पनी च, येन चीनदेशे एकमात्रं विदेशीयवित्तपोषितसंस्था अभवत् यस्य सम्पूर्णव्यापारमञ्चः अस्ति .

फिडेलिटी इन्टरनेशनल् चाइना इत्यस्य प्रबन्धनिदेशकः फिडेलिटी फण्ड्स् इत्यस्य महाप्रबन्धकः च हुआङ्ग जिओयी इत्यनेन अपि एतत् बोधितम् यत् चीनीयबाजारस्य प्रति फिडेलिटी इत्यस्य दीर्घकालीनप्रतिबद्धता सार्वजनिकनिधिं कर्तुं पूर्णतया विदेशीयस्वामित्वयुक्तानां सम्पत्तिप्रबन्धनकम्पनीनां प्रथमसमूहेषु अन्यतमः इति रूपेण management business in china, fidelity वयं चीनस्य दीर्घकालीनविकासप्रवृत्तीनां विषये आशावादीः स्मः तथा च चीनीयनिवेशकानां कृते उत्तमाः उत्पादाः सेवाश्च आनेतुं प्रतिबद्धाः स्मः, तथैव उच्चगुणवत्तायुक्तानां पूंजीबाजारस्य निर्माणे तथा च बहिः जगतः कृते उच्चगुणवत्तायुक्तस्य उद्घाटने योगदानं ददामः .

डीबीएस सिक्योरिटीजस्य महाप्रबन्धकः वाङ्ग गे इत्यनेन पत्रकारैः उक्तं यत् चीनदेशः सामरिकमहत्त्वस्य प्रमुखः विपण्यः अस्ति। "तरलता पूंजीयाः मूलभूतगुणेषु अन्यतमम् अस्ति। विदेशीयनिवेशसंस्थानां कृते चीनदेशात् निवृत्तेः मिथ्याप्रस्तावः अस्ति। अल्पकालीनपूञ्जीप्रवाहः पूंजीगुणैः निर्धारितः भवति। चीनस्य अर्थव्यवस्थायाः दीर्घकालीनसकारात्मकविकासप्रवृत्तिः, द... विशालं विपण्यं तथा उच्चस्तरीयस्य उद्घाटनस्य निरन्तरविस्तारस्य नीतिसंकेतः "

अन्तर्राष्ट्रीय अनुभवस्य लाभं लभत

विभेदितसेवाः प्रदातव्याः

चीनस्य वित्तीयबाजारस्य त्वरितं उद्घाटनस्य पृष्ठभूमितः विदेशीयवित्तीयसंस्थाभिः स्थानीयवैश्विकग्राहकानाम् विविधानां आवश्यकतानां पूर्तये चीनीदेशे स्वप्रभावस्य विस्तारार्थं च स्वस्य वैश्विकअनुभवस्य उपयोगं कृत्वा बैंकिंग, प्रतिभूति, निधिः अन्येषु क्षेत्रेषु च विभेदितव्यापाराणां उपयोगः कृतः विपणि।

बैंक-उद्योगे विदेशीय-बैङ्काः सीमापार-पूञ्जी-प्रवाहस्य, उद्यमानाम् वैश्विक-विकासस्य च समर्थनार्थं स्वस्य वैश्विक-जालस्य विविध-वित्तीय-सेवानां च उपयोगं कुर्वन्ति यथा, सिटीबैङ्केन ९० तः अधिकानि विपणयः आच्छादितस्य वैश्विकजालस्य सह उच्चस्तरीयं लचीलतां नवीनतां च प्रदर्शितवती अस्ति ।

सिटी चाइना इत्यस्य अध्यक्षः सिटीबैङ्कस्य (चीन) अध्यक्षः निदेशकः च लु ज़ुआन् इत्यनेन उक्तं यत् संस्था सीमापारवित्तीयसेवाः "एकस्थानीयरूपेण" प्रदातुं शक्नोति, तथा च अद्यतने चीनदेशस्य एकस्याः विशालस्य उपभोक्तृविद्युत्कम्पन्योः सफलतापूर्वकं क सीमापारं अधिग्रहणं, तस्य वैश्विकजालस्य लाभं प्रदर्शयति। तस्मिन् एव काले एचएसबीसी-बैङ्कस्य (चीन) अध्यक्षः मुख्यकार्यकारी च वाङ्ग युन्फेङ्गः अपि दर्शितवान् यत् शङ्घाई-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्, शेन्झेन्-हाङ्गकाङ्ग-स्टॉक-कनेक्ट्, बाण्ड्-कनेक्ट्-इत्यादीनां चैनलानां माध्यमेन एच्.एस.बीसी-संस्थायाः वैश्विकग्राहकानाम् सहायता कृता अस्ति in participating in the opening of china's capital market and achieved a leading position in the panda bond market , चीनीय जारीकर्तृणां कृते विदेशेषु वित्तपोषणमार्गेषु विस्तारं कृतवान्।

प्रतिभूति-उद्योगे विदेशीय-प्रतिभूति-संस्थाः स्वस्य वैश्विक-सम्पदां व्यावसायिक-क्षमतायाः च कारणेन चीनीय-विपण्यस्य अन्तर्राष्ट्रीय-पुञ्जस्य च मध्ये "सेतुः" अभवन् उदाहरणार्थं, जे.पी.मोर्गन सिक्योरिटीज (चीन) प्रथमा पूर्णतया विदेशीयस्वामित्वयुक्ता प्रतिभूतिकम्पनीरूपेण चीनीयग्राहकानाम् विदेशविपण्यं अन्वेष्टुं समर्थनं प्रदातुं स्वस्य सीमापारव्यापारलाभानां उपयोगं करोति, तथैव विदेशीयनिवेशकानां चीनीयविपण्यं अधिकतया अवगन्तुं साहाय्यं करोति अन्तर्राष्ट्रीय-अनुभवस्य माध्यमेन मोर्गन-स्टैन्ले-प्रतिभूति-संस्थायाः सीमापार-यथोचित-परिश्रमस्य, सूचीकृत-कम्पनीनां भागधारक-संरचनायाः अनुकूलनस्य च महत्त्वपूर्णां भूमिकां निर्वहति, चीनीय-कम्पनीनां सीमा-पार-विलय-अधिग्रहणयोः सहायता भवति

सार्वजनिकप्रस्तावस्य वित्तीयप्रबन्धनस्य च क्षेत्रेषु विदेशीयसंपत्तिप्रबन्धनसंस्थाभिः चीनीयनिवेशकानां विविधानां आवश्यकतानां पूर्तये वैश्विकनिवेशसंकल्पनाः उत्पादनवीनीकरणानि च प्रवर्तन्ते उदाहरणार्थं, ब्लैक रॉक् इत्यनेन चीनदेशे पूर्णतया विदेशीयस्वामित्वयुक्ताः सार्वजनिकइक्विटी तथा संयुक्त उद्यमवित्तीयप्रबन्धनकम्पनयः स्थापिताः, निवेशकान् विविधविकल्पान् प्रदातुं उत्पादनिर्माणसेवाप्रतिमानयोः नवीनतां निरन्तरं कुर्वन् अस्ति न्यूबर्गर बर्मैन् इत्यनेन विदेशीयनिवेशकैः संकलितं प्रथमं हरितबन्धनिधिं सफलतया जारीकृतम्, यस्मिन् अन्तर्राष्ट्रीयमानकस्य हरितवित्तस्य अवधारणा मूर्तरूपेण स्थापिता । फिडेलिटी इत्यनेन स्वस्य दीर्घकालीनवादस्य वैश्विकदृष्टेः च माध्यमेन चीनीयविपण्ये पेन्शननिवेशस्य अन्यपक्षेषु च वैश्विकः अनुभवः प्रविष्टः यत् निवेशकानां कृते अधिकं स्थायित्वं स्थिरं च प्रतिफलं प्रदातुं शक्यते।

"स्थानीयकरण" रणनीति

चीनीयविपण्यस्य आवश्यकतानुसारं अनुकूलतां कुर्वन्तु

अन्तिमेषु वर्षेषु विकासस्य आधारेण विदेशीयवित्तीयसंस्थाः चीनदेशे समूहस्य कम्पनीनां स्थानीयविकासं सक्रियरूपेण प्रवर्धितवन्तः, तथा च स्थानीयव्यापारप्रतिभानां नियुक्तिः, व्यावसायिकविन्यासस्य समायोजनं च इत्यादीनां कार्याणां श्रृङ्खलायाः माध्यमेन ते स्थानीयविकासवातावरणे अधिकतया अनुकूलतां प्राप्तवन्तः .

फैन हुआ इत्यनेन सिक्योरिटीज टाइम्स् इत्यस्य संवाददात्रे उक्तं यत् ब्लैक रॉक् चाइना इत्यनेन चीनदेशे प्रतिभानियुक्तिः प्रशिक्षणं च सर्वदा महत् महत्त्वं दत्तम् अस्ति तथा च सक्रियरूपेण स्थानीयप्रतिभाः आकृष्टाः येन एतत् सुनिश्चितं भवति यत् जटिले नित्यं परिवर्तनशीलबाजारवातावरणे दलस्य उत्तमव्यावसायिकक्षमता स्थानीयदृष्टिः च भवति . वर्तमान समये ब्लैक रॉक् फण्ड् तथा ब्लैक रॉक् सीसीबी फाइनेंशियल मैनेजमेण्ट् अद्यापि स्वस्य शैशवावस्थायां सन्ति “वयं स्केलस्य कार्यप्रदर्शनस्य च अल्पकालिकविस्तारं न कुर्मः, परन्तु दीर्घकालीनविकासमार्गेषु ध्यानं ददति a comprehensive a localized and professional team” इति फैन् हुआ इत्यनेन बोधितम्।

हुआङ्ग जिओयी इत्यनेन अपि उक्तं यत् फिडेलिटी इत्यनेन २०११ तमे वर्षे चीनदेशे स्थानीयनिवेशसंशोधनदलानां नियुक्तिः आरब्धा, तथा च चीनीयविपण्यं घरेलुनिवेशकान् च पदे पदे अवगन्तुं बहुकालं यावत् २०२२ तमस्य वर्षस्य अन्ते पूर्णतया विदेशीयस्वामित्वयुक्तं सार्वजनिकनिधिअनुज्ञापत्रं न प्राप्तम् , and also allowed domestic investment ये निष्ठां जानन्ति।

२००७ तमे वर्षे एप्रिलमासे सिटीग्रुप् चीनदेशः विदेशीयबैङ्कानां प्रथमेषु समूहेषु अन्यतमः अभवत् यः स्थानीयकानूनीव्यक्तिबैङ्के परिवर्तितवान् । लु ज़ुआन् इत्यनेन उक्तं यत् स्थानीयकानूनीव्यक्तिबैङ्कस्य स्थापनायाः अनन्तरं सिटी चाइना बहुराष्ट्रीयविदेशीयवित्तपोषित उद्यमानाम् चीनीयव्यापारस्य सेवां कुर्वन् वैश्विकबैङ्करूपेण स्थापितः अस्ति तथा च स्थानीयचीनी उद्यमानाम् विदेशेषु विस्तारं कर्तुं साहाय्यं करोति लक्ष्यविपणयः।

चीनीयविपण्ये तीव्रपरिवर्तनस्य उदयमानानाम् अवसरानां च सम्मुखीभूय विदेशीयवित्तपोषिताः बहवः संस्थाः अपि चीनीयविपण्यस्य आवश्यकतानुसारं उत्तमरीत्या अनुकूलतायै विगतवर्षद्वये व्यावसायिकसमायोजनं कृतवन्तः। व्यावसायिकविकासस्य स्थितितः न्याय्यं चेत् चीनीयबाजारे विदेशीयवित्तपोषितसंस्थानां समग्रविकासः व्यावसायिकरणनीतयः विविधीकरणं दर्शयति, यस्य उद्देश्यं विपण्यस्य विभाजनं भवति तथा च तेषां तुलनात्मकलाभानां पूर्णं क्रीडां दातुं भवति।

स्टैण्डर्ड चार्टर्ड सिक्योरिटीज (चीन) इत्यस्य मुख्यकार्यकारी अधिकारी गेङ्ग लिन् इत्यनेन उक्तं यत् विलम्बेन आगन्तुकः इति नाम्ना स्टैण्डर्ड चार्टर्ड सिक्योरिटीजः स्थिर-आय-व्यापारे केन्द्रीकृत्य स्वस्य विशिष्टप्रतिस्पर्धायाः निर्माणार्थं स्वस्य त्रीणि लाभाः विकसयिष्यति। तदतिरिक्तं, स्टैण्डर्ड चार्टर्ड् हरितविकासस्य स्थायिवित्तस्य च महत्त्वं ददाति।

लु ज़ुआन् इत्यनेन अपि उल्लेखः कृतः यत् भविष्ये सिटी चाइना इत्यस्य व्यावसायिकविकासाय कम्पनी निगमस्य संस्थागतवित्तस्य च लाभप्रदपट्टिकायां केन्द्रीक्रियते।

हुआङ्ग क्षियाओयी इत्यनेन अपि उल्लेखः कृतः यत् फिडेलिटी इति कम्पनी लक्ष्यतिथिनिधिं आविष्कृतवती, पेन्शनस्य एकविरामसमाधानं, पेन्शन अपि फिडेलिटी इत्यस्य दीर्घकालीनमुख्यविकासदिशासु अन्यतमं भविष्यति इति। भविष्ये कम्पनी यथाशीघ्रं पेन्शन-उत्पादं निर्गन्तुं योग्यतां प्राप्तुं चीनीयनिवेशकानां कृते पेन्शननिवेशसमाधानं सेवां च निर्मातुम् आशास्ति।

प्रतिवेदन/प्रतिक्रिया