समाचारं

कनाडादेशस्य अनेकनगरेषु मध्यशरदमहोत्सवस्य उत्सवः आयोजितः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, टोरोन्टो, सितम्बर् १७ (सम्वादकः यू रुइडोङ्ग) अजगरस्य वर्षे मध्यशरदमहोत्सवस्य अवसरे कनाडादेशस्य विभिन्ननगरेषु विविधरूपेण अनेके उत्सवाः आयोजिताः आसन्।
कनाडादेशस्य माण्ट्रियल-चीनी-सङ्घः अद्यैव चाइनाटाउन-नगरे मध्य-शरद-महोत्सव-गाला-समारोहं कृतवान्, यत्र माण्ट्रियल-नगरे चीन-देशस्य महावाणिज्यदूत-दाई-युमिङ्ग्, स्थानीय-विदेशीय-चीनी-कनाडा-मित्राः च आसन् चीनीयसाहित्यकलासमूहाः लोकसङ्गीतप्रदर्शनं, मुखपरिवर्तनं, कोरसः इत्यादीनि प्रदर्शनानि प्रस्तुतवन्तः । संघस्य अध्यक्षः काओ शौकाङ्गः अवदत् यत् सः कुत्रापि न भवतु, तस्य गृहनगरे चन्द्रः अद्यापि पूर्णः अस्ति, तस्य बन्धुजनानाम् चिन्ता अद्यापि गभीरा अस्ति।
माण्ट्रियलनगरे चीनस्य महावाणिज्यदूतावासः स्थानीयसाझेदाराः च संयुक्तरूपेण चीन-कनाडा-मैत्री-सङ्गीतसमारोहं कृत्वा माण्ट्रियल-वनस्पति-उद्यानस्य चीन-उद्याने (मेन्घु-उद्याने) मध्य-शरद-महोत्सवस्य उत्सवस्य आयोजनं कृतवन्तः, यत्र सर्वेभ्यः वर्गेभ्यः १५०० तः अधिकाः जनाः आकृष्टाः आसन् जीवनं पर्यटकं च। कलाकाराः अनेकानि विश्वप्रसिद्धानि गीतानि प्रदर्शितवन्तः, कनाडादेशस्य गायकैः गायितानि चीनीयगीतानि तालीवादनानि अपि प्राप्तवन्तः । महावाणिज्यदूतस्य दाई युमिंग् कलाकारैः सह "याङ्गत्से नदीयाः गीतम्" इति गायितुं आमन्त्रितः आसीत् । प्रेक्षकाः चाय-चन्द्रकेक्स-स्वादनम्, गुझेङ्ग-गुकिन्-वादनस्य प्रशंसा, हान्फु-प्रयासः इत्यादिषु समृद्धेषु रोचकसांस्कृतिकेषु क्रियाकलापेषु अपि निमग्नाः अभवन्
दाई युमिंग् इत्यनेन उक्तं यत् चीनीय-कनाडा-कलाकारैः प्रदर्शितं संगीतसङ्गीतं चीन-कनाडा-जनानाम् सांस्कृतिक-आदान-प्रदानस्य, द्वयोः देशयोः मध्ये परस्पर-शिक्षणस्य च ठोस-प्रदर्शनम् अस्ति, एतत् द्वयोः देशयोः सम्बन्धाय निश्छल-सुन्दर-आशीर्वादं प्रसारयति, तथा च... द्वयोः जनानां मध्ये मैत्री मध्यशरत्पर्वचन्द्रवत् शाश्वतं पूर्णं च भवेत्।
टोरोन्टोनगरे कनाडादेशस्य चीनीसङ्घस्य संघः, रङ्गिणः सांस्कृतिकविनिमयकेन्द्रः, कनाडादेशस्य जलडमरूमध्यसास्कृतिकविनिमयप्रतिष्ठानः अन्ये च बहवः चीनीयसमूहाः संस्थाश्च सह-आयोजकरूपेण ड्रैगनस्य वर्षस्य मध्यशरदस्य खाद्यकार्निवलस्य सह-आयोजकाः १३ सितम्बर् तः १५ पर्यन्तं कृतवन्तः सज्जतादलस्य सदस्याः ताइवानजलसन्धिस्य उभयतः आप्रवासिनः सन्ति । आयोजनस्थले १० मीटर् व्यासः विशालः "चन्द्रः" स्थितः आसीत् । विभिन्नानां भोजनालयानाम् गन्धः वायुम् आपूरयति स्म, मञ्चे रोमाञ्चकारी सांस्कृतिकाः कलात्मकाः च प्रदर्शनाः अभवन् । टोरोन्टोनगरे चीनस्य उपमहावाणिज्यदूतः चेङ्ग होङ्गबो इत्यनेन उक्तं यत् मध्यशरदमहोत्सवः चीनीयजनानाम् परिवारस्य मैत्रीयाः च पोषणं, शान्तिस्य, शान्तिस्य, उत्तमजीवनस्य च आकांक्षां च पूर्णतया प्रतिबिम्बयति। एतत् सर्वेषां मानवजातेः सामान्यं मूल्यम् अपि अस्ति यत् कनाडासहितस्य विश्वस्य सर्वेषां देशानाम् जनानां सह प्रतिध्वनितम् अस्ति ।
कनाडा-देशस्य चीनीय-उदारदल-सङ्घस्य अद्यैव टोरोन्टो-नगरस्य स्प्लेण्डिड्-चाइना-प्लाजा-स्थले मध्य-शरद-महोत्सव-गाला-समारोहः आयोजितः, यत्र ताइको-ढोलकं, पारम्परिक-सिंह-नृत्यं, पारम्परिक-चीनी-नृत्यं, लोक-सङ्गीत-प्रदर्शनं, चीनी-आङ्ग्ल-पॉप-गीतानि, नॉस्टेल्जिक-गीतानि च, तथा च... प्रेक्षकान् लकी-ड्रा-क्रीडायां भागं ग्रहीतुं आमन्त्रितवान् ।
कैल्गरी-नगरस्य चाइनाटाउन-नगरे "तैल-नगरे" अद्यैव कैल्गरी-चीनी-सांस्कृतिककेन्द्रेण मध्य-शरद-महोत्सवस्य उत्सवः आयोजितः, यत्र रात्रौ मार्केट्, मनोरञ्जन-प्रदर्शनानि, विविधानि स्वादिष्टानि खाद्यानि, अग्नि-अजगर-नृत्यं, अजगर-दील-परेडः च सन्ति संस्था मध्यशरदमहोत्सवस्य अनन्तरं सप्ताहान्ते त्रिदिवसीयं मध्यशरदमहोत्सवम् अपि निरन्तरं कर्तुं सहकार्यं करिष्यति चीनीय-पाश्चात्य-सङ्गीत-प्रदर्शनानां मिश्रणं भविष्यति, तथैव पॉप-प्रदर्शनस्य च मिश्रणं भविष्यति। अप मार्केट्स्, गायनस्पर्धाः अन्ये च समृद्धाः क्रियाकलापाः।
तदतिरिक्तं ओटावा, वैङ्कूवर इत्यादिषु नगरेषु क्रमशः मध्यशरदमहोत्सवस्य भोजनसङ्गीतसमारोहाः, "across the world together at this time" मध्यशरदमहोत्सवः इत्यादयः क्रियाकलापाः अपि क्रमशः आयोजिताः सन्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया