समाचारं

मिडिया समूहः आधिकारिकतया हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये अवतरत्, विदेशेषु विपण्येषु विस्तारं त्वरितुं योजनां च करोति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ सितम्बर् दिनाङ्के मिडिया समूहः (000333.sz) आधिकारिकतया विभक्तः अभवत्, चीनदेशस्य हाङ्गकाङ्ग-नगरे सूचीकृतः च । दिनस्य समाप्तिपर्यन्तं हाङ्गकाङ्ग-नगरे मिडिया-समूहस्य भागस्य मूल्यं प्रतिशेयरं ५९.१ हाङ्गकाङ्ग-डॉलर् आसीत्, यत् मुद्दा-मूल्येन ७.८५% वृद्धिः अभवत् ।

केचन विपण्यदृष्टयः मन्यन्ते यत् मिडिया समूहः हाङ्गकाङ्ग-देशे सूचीकरणं कृत्वा वैश्वीकरणस्य नूतनं दौरं आरभतुम् इच्छति ।

यद्यपि अस्मिन् वर्षे प्रथमार्धे तस्य विदेशेषु राजस्वं ४०.८८% आसीत् तथापि उत्तर-अमेरिका-युरोप- इत्यादिषु विकसित-विपण्येषु मुख्यधारा-विक्रय-चैनेल्-मध्ये मिडिया-समूहस्य स्वतन्त्र-ब्राण्ड्-स्थितौ सुधारस्य आवश्यकता वर्तते अस्मिन् मासे आयोजितस्य ifa (berlin consumer electronics show) इत्यस्य समये केचन प्रदर्शकाः अवलोकितवन्तः यत् जर्मनीदेशे स्थानीयविद्युत् उपकरणानां खुदराचैनलेषु midea ब्राण्ड्-समूहानां उपस्थितिः सुधारयितुम् आवश्यकम् अस्ति।

तस्मिन् एव काले tob क्षेत्रे midea group इत्यस्य नूतनः व्यवसायः अद्यापि निवेशपदे एव अस्ति, तस्य उत्पादप्रदर्शने अधिकं सुधारं कर्तुं अन्तर्राष्ट्रीयविपण्यविस्तारं च आवश्यकम् अस्ति अस्मिन् वर्षे प्रथमार्धे तस्य रोबोटिक्स-स्वचालन-व्यापार-राजस्वं १३.९ अरब-युआन् आसीत्, यत् तस्य नूतन-ऊर्जा-व्यापार-मञ्चेषु अन्यतमस्य केलु-इलेक्ट्रॉनिक्सस्य शुद्धलाभे वर्षे वर्षे सुधारः अभवत्; वर्षे, परन्तु तदपि ३९.६७ मिलियन युआन् हानिः अभवत् ।

अस्य विदेशेषु गृहउपकरणानाम् विपण्यभागः ५% तः न्यूनः अस्ति ।

अस्मिन् वर्षे कम्पनीयाः भागधारकसभायां मिडिया समूहस्य कार्यकारीणां कथनमस्ति यत् वैश्विकगृहसाधनविपण्यं प्रायः ४०० अरब अमेरिकीडॉलर् अस्ति, तथा च मिडियायाः विदेशेषु भागः ५% तः न्यूनः अस्ति

प्रॉस्पेक्टस् दर्शयति यत् मिडिया समूहः अस्मिन् समये हाङ्गकाङ्ग-देशे सूचीकृतः अस्ति, यत्र प्रायः ५६६ मिलियन-शेयराः विक्रीताः, ३०.६६८ अरब-हॉन्ग-डॉलर्-रूप्यकाणां शुद्धार्जनं च कृत्वा २०% वैश्विक-अनुसन्धान-विकास-निवेशाय उपयुज्यते, ३५% च स्मार्ट-निर्माण-प्रणालीनां उन्नयनार्थं च... आपूर्तिश्रृङ्खलाप्रबन्धनस्य उपयोगः वैश्विकवितरणमार्गेषु विक्रयजालेषु च सुधारं कर्तुं स्वस्य ब्राण्ड्-विदेशेषु विक्रयं वर्धयितुं च भविष्यति, १०% च कार्यपुञ्जस्य सामान्यनिगमप्रयोजनानां च कृते उपयुज्यते