समाचारं

अमेरिकादेशः चीनदेशस्य केषुचित् उत्पादेषु शुल्कं वर्धयति : अन्तर्राष्ट्रीयव्यापारव्यवस्थायां गम्भीररूपेण बाधां जनयति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१४ दिनाङ्के वाणिज्यमन्त्रालयस्य जालपुटानुसारं वाणिज्यमन्त्रालयस्य प्रवक्ता चीनदेशे ३०१ शुल्कानां केषाञ्चन वृद्ध्यर्थं अमेरिकादेशेन जारीकृतानां अन्तिमपरिपाटानां विषये वक्तव्यं दत्तवान् यत् चीनदेशः तस्य विषये दृढतया असन्तुष्टः अस्ति एतस्य दृढतया च विरोधं कृतवान्।

वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् चीनदेशः ३०१ धाराशुल्कविषये अमेरिकादेशं प्रति बहुवारं कठोरप्रतिनिधित्वं कृतवान्। विश्वव्यापारसंस्थायाः पूर्वमेव निर्णयः कृतः यत् धारा ३०१ शुल्कं विश्वव्यापारसंस्थायाः नियमानाम् उल्लङ्घनम् अस्ति, तस्य स्थाने अमेरिकादेशेन चीनस्य उपरि शुल्कं अधिकं वर्धितम् अस्ति।

अन्तर्राष्ट्रीयव्यापारप्रवर्धनपरिषदः जालपुटे सूचनानुसारं चीनपरिषदः अन्तर्राष्ट्रीयव्यापारप्रवर्धनपरिषदः प्रवक्ता अवदत् यत् संयुक्तराज्यव्यापारप्रतिनिधिकार्यालयेन घोषितैः अन्तिमसंशोधितपरिणामेन न केवलं न्यूनीकरणं न कृतम् चीनदेशात् आयातितानां विद्युत्वाहनानां, लिथियमबैटरीनां, प्रकाशविद्युत्कोशानां, प्रमुखखनिजानां, अर्धचालकानाम्, इस्पातस्य, एल्युमिनियमस्य, बन्दरगाहक्रेनस्य च प्रतिबन्धाः , व्यक्तिगतसुरक्षासाधनानाम् अन्येषां च उत्पादानाम् उपरि शुल्कदराणि अपि वर्धितानि दस्तानानि, सुईः, सिरिन्जः च, अपि च अतिरिक्तशुल्कस्य अधीनाः उत्पादानाम् व्याप्तेः मध्ये टङ्गस्टन्, वेफरः, पॉलीसिलिकन् उत्पादाः च समाविष्टाः भवेयुः इति प्रस्तावः अपि कृतः

अमेरिकी-चीनव्यापारपरिषद् (uscbc) इत्यनेन एकं वक्तव्यं प्रकाशितं यत् वर्तमानशुल्कानां इव एते अतिरिक्तशुल्काः अमेरिकीव्यापाराणां, उपभोक्तृणां, समग्र-अर्थव्यवस्थायाः च हानिं करिष्यन्ति इति।

यूएससीबीसी इत्यनेन उक्तं यत् शुल्कानां कारणेन अमेरिकनकम्पनीनां कृते अमेरिकादेशे विदेशेषु च स्पर्धा अधिका कठिना अभवत्, यस्य परिणामेण अमेरिकनकार्यस्य हानिः अभवत्, उपभोक्तृमूल्यानि च अधिकानि सन्ति

अन्ततः अमेरिकीव्यापारिणः उपभोक्तृणां च व्ययः वहति

वाणिज्यमन्त्रालयस्य प्रवक्ता अवदत् यत् अमेरिकीधारा ३०१ शुल्कपरिहाराः विशिष्टाः एकपक्षीयताः संरक्षणवादी च प्रथाः सन्ति ते न केवलं अन्तर्राष्ट्रीयव्यापारव्यवस्थां वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां सुरक्षां स्थिरतां च गम्भीररूपेण क्षीणं कुर्वन्ति, अपितु तस्य समाधानं कर्तुं अपि असफलाः भवन्ति स्वव्यापारघातः औद्योगिकप्रतिस्पर्धासमस्याः च एतेन अमेरिकी आयातितवस्तूनाम् मूल्यं वर्धितम्, अन्ततः अमेरिकीव्यापारिणः उपभोक्तृणां च व्ययः वहति