समाचारं

विश्वस्य कम्प्यूटिंगशक्तिप्रतियोगितायाः उत्तरार्धे "china data valley" इत्यनेन सह मित्रतां कुर्वन्तु

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जलवायुः सुखदः अस्ति तथा च "शुआङ्गशुआङ्ग गुइयाङ्ग" इति नाम्ना प्रसिद्धः अस्ति, ग्रीष्मकाले औसतं तापमानं २२.३ डिग्री सेल्सियस भवति । तथा च यतोहि एतत् प्रथमं बृहत्-दत्तांशस्य नील-सागरे प्रविष्टवान्, अग्रणी-परीक्षणात् आरभ्य प्रफुल्लित-पर्यन्तं, अतः एतत् देशे बृहत्-दत्तांश-क्षेत्रे सर्वाधिकं प्रयोगान्, पायलट्-प्रदर्शनानि च आयोजयति इति नगरेषु अन्यतमं जातम्, प्रसिद्धं च अस्ति "चीन डिजिटल उपत्यका" इति रूपेण ।

अस्य पृष्ठतः गुइझोउ-गुइयाङ्ग-नगरयोः दशवर्षेभ्यः परिश्रमेण निर्मितः "किमपि न किमपि निर्माय" इति चमत्कारः अस्ति । यदा जनाः क्रमेण अवगच्छन्ति यत् कम्प्यूटिंग्-शक्तिः जलं विद्युत्-सदृशं अनिवार्यं सार्वजनिकं संसाधनं भवति, समाजाय "उपयोगाय सज्जा" सेवां प्रदाति, तदा गुइझोउ पूर्वमेव अग्रणीतः नेतारं यावत् कूर्दितवान् अस्ति

वर्षाणां सञ्चयानन्तरं अद्यापि वैभवः निरन्तरं वर्तते । अस्मिन् वर्षे गुइझोउ प्रान्तीयसर्वकारस्य कार्यप्रतिवेदने प्रस्तावितं यत् अस्माभिः कृत्रिमबुद्धेः प्रमुखान् अवसरान् गृहीतव्याः तथा च गुणात्मकं सफलतां प्राप्तुं डिजिटल अर्थव्यवस्थायाः प्रचारः करणीयः अङ्कीय अर्थव्यवस्थायाः ४५% अधिकं भागः भविष्यति तथा च परिमाणं एक खरब युआन् अधिकं भविष्यति। वर्तमान द्रुतविकासगतिस्य अवसरं गृहीत्वा एआइ-अनुप्रयोगानाम् उल्लासपूर्णमागधां गृहीत्वा, गुइझोउ मूलदत्तांशकेन्द्रस्य सरल "भण्डारणकेन्द्रात्" "एकीकृतभण्डारणं कम्प्यूटिंग् च" इति परिवर्तनं प्रवर्तयितुं प्रमुखोद्यमानां उपरि निर्भरः अस्ति, येन कृषिः त्वरिता भवति नवीन उत्पादकताद्वारा प्रतिनिधितस्य बुद्धिमान् कम्प्यूटिंगशक्तिः,

अस्मिन् समये गुइझोउ अग्रणीः एव अस्ति । बृहत् आँकडानां संचयस्य लाभस्य उपरि अवलम्ब्य गुइझोउ इत्यनेन बहुवारं बहिः जगति दृढसंकेताः प्रेषिताः, उद्यमाः प्रतिभाश्च बृहत् आँकडानां अस्मिन् उर्वरभूमिं प्रति आगन्तुं, विकासस्य अवसरान् साझां कर्तुं, डिजिटलचीनस्य स्वप्नस्य अनुसरणं कर्तुं च निश्छलतया आमन्त्रिताः। "गुइझोउ-नगरे निवेशस्य अर्थः भविष्ये निवेशः करणीयः।"

न केवलं "प्राकृतिकसङ्गणककक्षः" ।

गुइझोउ-नगरस्य बृहत्-दत्तांश-उद्योगः एकः मार्गः अस्ति यः स्वयमेव विकसितः आसीत्, यस्मात् शिक्षितुं प्रतिरूपं विना आसीत् । एतेन सिद्धयितुं नियतं यत् अग्रणीत्वं नवीनता च चिरकालात् उद्योगस्य जीनेषु उत्कीर्णम् अस्ति । यदि सम्भवं तर्हि तस्य उपयोगं कुर्वन्तु। शर्ताः न सन्ति चेदपि शर्ताः अवश्यं सृज्यन्ते ।