समाचारं

चीनस्य प्रथमं बृहत्-परिमाणस्य मस्तिष्क-संवहनी-रोगाणां प्रतिरूपस्य अनावरणं कृतम् अस्ति संवादे भागं गृह्णन्तः वैद्याः: "पाठं पाठितवान्" इति ए.आइ

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गूगलस्य विशालस्य मॉडलस्य (medpalm 2) अमेरिकी-चिकित्सा-अनुज्ञापत्र-परीक्षायां विजयं प्राप्तवान् इति प्रायः वर्षद्वयं गतम् अस्ति वा कृत्रिम-बुद्धिः (ai) चिकित्सकानाम् “काल्पनिक-शत्रुः” भवितुम् योग्या अस्ति ?

अस्मिन् वर्षे जुलैमासे नेचर मेडिसिन् इत्यस्मिन् प्रकाशितेन पत्रेण ज्ञातं यत् अत्यन्तं उन्नतं बृहत्भाषाप्रतिरूपं (llm) अपि सर्वेषां रोगिणां कृते सटीकं निदानं कर्तुं न शक्नोति, तथा च निदानस्य सटीकतादरः (७३%) मानववैद्यानां (८९) अपेक्षया महत्त्वपूर्णतया दुष्टः अस्ति %) चरमप्रसङ्गेषु (पित्ताशयशोथनिदानं) एलएलएमस्य सटीकता केवलं १३% भवति ।

परन्तु बीजिंगनगरस्य सिङ्घुआ चाङ्गगुङ्ग मेमोरियल् हॉस्पिटलस्य न्यूरोलॉजी सेण्टर इत्यस्य चिकित्सकस्य पी जिंगटाओ इत्यस्य कृते अस्मिन् वर्षे एआइ इत्यनेन केवलं "पाठः पाठितः"। अगस्तमासस्य अन्ते लिङ्गक्सी-चिकित्सायां मस्तिष्क-संवहनी-रोगस्य बृहत्-परिमाणस्य रोग-विशिष्टस्य प्रतिरूपस्य आधिकारिकरूपेण विमोचनं जातम् चीनदेशे विशिष्टरोगाधारितं प्रथमं चिकित्साकृत्रिमबुद्धिप्रतिरूपम्।

"बृहत् मॉडलस्य क्षमता प्रबलं वा दुर्बलं वा भवितुम् अर्हति, तथा च वयं तस्य स्वतन्त्रतया उपयोगं कर्तुं न शक्नुमः।" तथा चिकित्सासुझावः।

अगस्तमासस्य अन्ते लिंग्क्सी मेडिसिन् मस्तिष्करोगविशिष्टं बृहत्-परिमाणं प्रतिरूपं आधिकारिकतया विमोचितं जातम् चीनदेशे विशिष्टरोगाणां विषये। चित्रे लिङ्गक्सी मेडिसिन् लार्ज मॉडल टेक्नोलॉजी एक्सचेंज सम्मेलनस्य दृश्यं दृश्यते। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

विशेषज्ञान् रोगविशेषज्ञान् च बेन्चमार्किंग्

चीनदेशे चतुर्णां प्रमुखानां दीर्घकालीनरोगाणां मध्ये एकः इति नाम्ना प्रथमवारं मस्तिष्कसंवहनीरोगस्य आरम्भस्य प्रायः द्वितीयतृतीयभागः ६० वर्षाधिकाः वृद्धाः जनाः सन्ति, यस्य "उच्चप्रकोपः, उच्चप्रसारः, उच्चमृत्युः, उच्चपुनरावृत्तिदरः च" अस्ति विशेषतानाम्। २०२१ तमे वर्षे मम देशस्य ६५ वर्षाणि अपि च ततः अधिकवयसः वृद्धजनसंख्या २० कोटिः अतिक्रान्तवती अस्ति, मस्तिष्कसंवहनीरोगवैद्यानां अभावस्य विषमगुणवत्तायाः च समस्या विशेषतया प्रमुखा अस्ति

"प्राथमिकचिकित्सालयेषु सामान्यचिकित्सकानाम् अभावः नास्ति, परन्तु विशेषज्ञविशेषज्ञानाम् अथवा विशेषज्ञानाम् अभावः अस्ति। एषा एव समस्या यस्याः समाधानं बृहत् आदर्शेन करिष्यति इति पी जिंगताओ इत्यनेन उक्तं यत् मस्तिष्कसंवहनीरोगस्य बृहत् आदर्शः सहकार्यस्य उत्पादः अस्ति चिकित्सासंस्थानां प्रौद्योगिकीकम्पनीनां च मध्ये। विशेषतया एच् 3 सी समूहः तकनीकीकर्मचारिणः, एआइ एल्गोरिदम्, कम्प्यूटिंग् शक्तिं च प्रदाति, यदा तु बीजिंग सिंघुआ चाङ्ग गुङ्ग मेमोरियल हॉस्पिटल तथा सिंघुआ विश्वविद्यालयः चिकित्सकानाम् कृते सहायकनिदानसाधनं संयुक्तरूपेण निर्मातुं बृहत् आँकडान् नैदानिक ​​आवश्यकतां च प्रदाति

एकदा प्रोफेसरः वु जियानः अवदत् यत् चिकित्सासंसाधनानाम् अभावं न्यूनीकर्तुं चिकित्सासेवानां स्तरं च सुधारयितुम् चिकित्साकृत्रिमबुद्धेः विशालाः क्षमता लाभाः च सन्ति। अस्य मूलं विशालस्वास्थ्यदत्तांशस्य गहनखनने बुद्धिमान् विश्लेषणे च अस्ति, यत् नैदानिकनिदानस्य चिकित्सायाश्च सटीकतायां कार्यक्षमतायां च महतीं सुधारं कर्तुं शक्नोति

सम्प्रति, अस्य विशालस्य प्रतिरूपस्य मूलकार्यं चिकित्सा अभिलेखात् प्रमुखसूचनाः विश्लेषितुं निष्कासयितुं च, नैदानिकज्ञानस्य आधारेण सह तस्य मेलनं कर्तुं, अन्ततः नैदानिकमार्गदर्शिकानां अनुपालनं कुर्वन्तः मानकीकृतचिकित्सासिफारिशाः प्रदातुं च भवति

एकतः चिकित्सकाः असंवेदनशीलचिकित्सापाठ्यक्रमसूचनाः (रोगीव्यक्तिगतसूचनाः विहाय) निवेशयितुं शक्नुवन्ति, बृहत्प्रतिरूपं च अन्तिमचिकित्सायोजनां जनयति अत्रान्तरे यदि बृहत् मॉडलः रोगमार्गसूचनासु लोपं पश्यति तर्हि चिकित्सा अभिलेखानां मानकीकरणं सुनिश्चित्य समये पूरकं कर्तुं चिकित्सकं स्मारयिष्यति।

अपरपक्षे, चिकित्सकाः रोगीनां शिकायतां (यथा मुख्यलक्षणं अवधिः च) इत्यादीनि सरलसूचनाः अपि निवेशयितुं शक्नुवन्ति, तथा च विशालः प्रतिरूपः चयनात्मकपरस्परक्रियाद्वारा परामर्शस्य दिशां मार्गदर्शनं करिष्यति, वैद्येन क्लिक् कृतविकल्पानां आधारेण, चिकित्सानिदानम् तथा चिकित्सकस्य प्रमाणाधारितक्षमतायां सुधारं कर्तुं चिकित्साप्रक्रियायां क्रमेण सुधारः भविष्यति।

व्यावसायिकता द्वयोः पक्षयोः प्रतिबिम्बितम् अस्ति

पी जिंगताओ इत्यस्य मतेन chatgpt इत्यादिभिः सामान्यबृहत्प्रतिरूपैः सह तुलने रोगविशिष्टस्य बृहत्प्रतिरूपस्य व्यावसायिकता चिन्तनशृङ्खलायां ज्ञानाधारे च प्रतिबिम्बिता भवति मस्तिष्कसंवहनीरोगस्य विशालं प्रतिरूपं उदाहरणरूपेण गृहीत्वा तस्य दत्तांशस्रोतेषु द्वौ भागौ समाविष्टौ स्तः: एकः भागः नैदानिकदत्तांशः अस्ति यः असंवेदनशीलः कृतः अस्ति, यस्मिन् रोगस्य विशिष्टलक्षणं, आरम्भस्य स्थितिः, निदानं चिकित्साप्रक्रिया च इत्यादीनां व्यापकसूचनाः सन्ति अन्यः भागः सार्वजनिकरूपेण उपलब्धाः नैदानिकमार्गदर्शिकाः, तंत्रिकाविज्ञानस्य तंत्रिकाविज्ञानस्य च पाठ्यपुस्तकानां सन्दर्भपुस्तकानां च बहूनां संख्या अस्ति, ये दत्तांशकोशस्य मूलं भवन्ति ज्ञातव्यं यत् बृहत् प्रतिरूपं प्रत्यक्षतया एतत् ज्ञानं प्राप्तुं न शक्नोति तस्य स्थाने चिकित्सकैः अभियांत्रिकीदलैः च पुनर्गठनं करणीयम्, तथा च चिकित्सामार्गदर्शिकानां रूपरेखां मुख्यसामग्री च भाषायां प्रक्रियासु च परिणतुं आवश्यकं यत् सङ्गणकाः निवेशनात् पूर्वं अवगन्तुं शक्नुवन्ति .बृहत् मॉडल् ददातु।

"यदि प्रत्यक्षतया प्रतिबन्धं विना पोषितं भवति तर्हि बृहत् प्रतिरूपं अन्यपक्षेषु विचलितं भविष्यति तथा च केचन नूतनाः अवगमनानि जनयिष्यति। तथापि, चिकित्सामार्गदर्शिकाः पूर्वमेव मानकीकृतनिदानस्य उपचारस्य च अनुशंसानाम् उच्चतमस्तरः सन्ति, अस्मिन् आधारे यत्किमपि परिवर्तनं गलतं भवति, न च यत् वयं want." pi jingtao इत्यनेन पत्रकारैः उक्तं यत् बृहत् मॉडलं "आज्ञाकारी" कर्तुं, सङ्गणकः "अवगन्तुं" शक्नोति इति ज्ञानं पोषयितुं अतिरिक्तं, अधिकं महत्त्वपूर्णं वस्तु चिकित्सकानाम् "चिन्तनशृङ्खलानां" समुच्चयं शिक्षितुम् अस्ति .तथा च विभिन्नरोगिणां चिकित्सादत्तांशविषये अनुमानं कर्तुं एतस्याः क्षमतायाः उपरि अवलम्ब्य।

यथा, मस्तिष्कसंवहनीरोगवैद्यस्य निदानं चिकित्साप्रक्रिया च सामान्यतया चिकित्सा-इतिहासं याचयितुम्, शारीरिकपरीक्षां कर्तुं, सहायकपरीक्षाणां विचारं कर्तुं, व्यापकविश्लेषणानन्तरं सटीकं निदानं दातुं च अन्तर्भवति निदानपरिणामानां आधारेण वैद्यः मानकीकृतनिदानेन उपचारसिफारिशैः सह मिलित्वा रोगीनां रोगस्य अन्यस्य च अन्तर्निहितरोगस्य विशिष्टकारणं विचारयिष्यति, मानकीकृतचिकित्सायोजनां निर्मातुं।

अस्मिन् क्रमे भिन्नाः रोगीनां शिकायतां भिन्नानां जिज्ञासादिशां दर्शयन्ति । परन्तु समस्या अस्ति यत् यद्यपि बृहत् आदर्शानां चिन्तनं "विचलनशीलं" भवति तथापि तस्य स्वतन्त्रतया चिन्तनशृङ्खलायाः निर्माणस्य क्षमता नास्ति अतः अभियांत्रिकीदलस्य चिकित्सानिदानं चिकित्सापरिदृश्यं च गभीरं अवगन्तुं वैद्यस्य चिकित्साचिन्तनं च परिवर्तयितुं आवश्यकता वर्तते यन्त्रेण अवगन्तुं शक्यं चिन्तनं प्रति। एषा प्रक्रिया चिकित्सकानाम्, तकनीकीदलानां च पार-शिक्षणस्य अनुभवं कर्तुं शक्नोति ।

"अन्तरालः मुख्यतया भाषासञ्चारबाधा अस्ति। यथा, वयं चिन्तनशृङ्खलां न अवगच्छामः, ते च भिन्नरोगाणां सम्बन्धं न अवगच्छन्ति। परन्तु एतस्य अस्माकं संशोधने पर्याप्तः प्रभावः न भविष्यति। यावत् वयं परपक्षस्य क्षेत्रस्य मूलभूतं ज्ञानं अवगच्छामः, एतेन कठिनताः स्वच्छाः भविष्यन्ति" इति पी जिंगताओ अवदत्।

अद्यापि चिकित्सकाः उत्तरदायी सन्ति

पी जिंगताओ इत्यनेन ज्ञातं यत् वर्तमानकाले बीजिंगनगरस्य सिंघुआ चाङ्गगुङ्ग मेमोरियल् हॉस्पिटलस्य न्यूरोलॉजी सेण्टर इत्यत्र मस्तिष्कसंवहनीरोगस्य विशालस्य मॉडलस्य नैदानिकसत्यापनं क्रियते। पूर्वं सः तस्य सहकारिभिः सह वास्तविकप्रकरणानाम् उपयोगेन अथवा जटिलचिकित्सापरिदृश्यानां अनुकरणं कृत्वा बृहत्प्रतिमानानाम् आन्तरिकपरीक्षणं कृतवान् । इयं परीक्षणं पूर्वस्य सरलपरीक्षायाः आधारेण निर्मितं भवति तथा च भिन्नजटिलतायाः, भिन्नभाषाशैल्याः, वैद्यानां भिन्नस्तरस्य च चिकित्सा अभिलेखान् अवगन्तुं बृहत्प्रतिरूपस्य क्षमतायाः मूल्याङ्कनं कर्तुं उद्दिश्यते

तेषु पी जिंगताओ इत्यस्याः समस्यासु एकः समस्या अस्ति यत्, यदि बृहत् आदर्शे दोषः अस्ति तर्हि चिकित्सकाः कथं न बाधिताः इति सुनिश्चितं कर्तुं शक्नुमः? अन्येषु शब्देषु, चिकित्सकाः बृहत् आदर्शैः सह कथं सम्बन्धं कुर्वन्तु ?

प्रथमे आन्तरिकपरीक्षायाः समये एषः विरोधः उद्भूतः । तस्मिन् समये पी जिंगटाओ इत्यनेन जटिलस्य चिकित्सापरिदृश्यस्य अनुकरणं कृतम्, बृहत्प्रतिरूपेण दत्ता चिकित्सायोजना अपेक्षितात् "मानकउत्तरात्" भिन्ना आसीत् तदनन्तरं प्रविधिज्ञाः पदाभिमुखीभूय बृहत्प्रतिरूपस्य तर्कप्रक्रियायाः पुनः अनुसन्धानं कृतवन्तः, सम्भाव्यदोषान् अन्वेष्टुं प्रयतन्ते स्म, परन्तु निष्फलम् । तथा च यदा पी जिंगताओ चिकित्सामार्गदर्शिकानां मेलार्थं "मानकउत्तराणां" उपयोगं कृतवान् तदा तस्य प्रभावं जनयति इति परिणामः उद्भूतः यत् तस्य स्वस्य निदानस्य चिकित्साविचारस्य च अन्धबिन्दुः आसीत्

“यदा प्रथमवारं एतत् प्रतिरूपं परिकल्पितम् आसीत् तदा मम कल्पना नासीत् यत् एतस्य उपयोगः चिकित्साशास्त्रीयव्यवहारे कर्तुं शक्यते वा, एतत् (निदानं चिकित्सादक्षतां च) वर्धयितुं सुधारयितुं च शक्नोति वा इति परन्तु एतस्याः घटनायाः अनन्तरं मम बहु विश्वासः अभवत् अस्य अनुभवस्य सारांशं दत्त्वा रोगी चिकित्सालक्षणं व्यापकं परिणामः इति ज्ञातवान् । यथा - रोगी तंत्रिकासमस्यायाः कारणात् चिकित्सालये निक्षिप्तः भवेत् परन्तु हृदयरोगस्य, मूत्रपिण्डस्य, यकृतस्य च स्थितिषु परिवर्तनं अनुभवति यद्यपि वैद्याः मानकीकृतविशेषज्ञप्रशिक्षणं प्राप्तवन्तः तथापि तेषां निदानं चिकित्साचिन्तने च अन्धबिन्दवः अपि भवितुम् अर्हन्ति, तथा च ते प्रतिवारं व्यापकं निदानं चिकित्सायोजनां च दातुं शक्नुवन्ति इति गारण्टीं दातुं न शक्नुवन्ति

तदतिरिक्तं चिकित्सामार्गदर्शिकाः निरन्तरं अद्यतनं भवन्ति, सर्वे वैद्याः स्वज्ञानं समये अद्यतनं कर्तुं न शक्नुवन्ति । यदा वैद्यानां ज्ञानस्य अद्यतनं पश्चात् गच्छति तदा बृहत् मॉडल् एतेषां अन्तरालस्य पूर्तिं कर्तुं साहाय्यं कर्तुं शक्नोति ।

परन्तु मार्गदर्शिकानां पठनं निर्णयं च अद्यापि मूलभूतकौशलं यत् चिकित्सकाः परित्यक्तुं न शक्नुवन्ति । पी जिंगताओ इत्यनेन उक्तं यत् यदि वैद्याः पश्यन्ति यत् बृहत् आदर्शेन प्रदत्ता निदानं चिकित्सायोजना च स्वस्य निर्णयेन सह असङ्गता अस्ति तर्हि ते केवलं तत् न स्वीकुर्वन्तु अथवा अङ्गीकुर्वन्ति, अपितु कारणेषु गहनतया गन्तव्याः। इयं चिन्तनप्रक्रिया वैद्यानां चिकित्सानिदानं चिकित्साक्षमतां च सुधारयितुम् साहाय्यं करोति, तथा च नैदानिकसहायकनिदानसाधनरूपेण बृहत्प्रतिमानानाम् अन्तिमदृष्टिः अस्ति किन्तु यद्यपि बृहत् आदर्शाः निष्कर्षं दातुं शक्नुवन्ति तथापि निदानस्य चिकित्साप्रक्रियायाः उत्तरदायी चिकित्सकाः एव सन्ति

अधिकान् जनान् सम्मिलितुं आह्वयन्तु

२०२३ तमस्य वर्षस्य जुलैमासे गूगल रिसर्च तथा डीपमाइण्ड् इत्यनेन संयुक्तरूपेण निर्मितं विश्वस्य प्रथमं बृहत् सामान्यचिकित्साप्रतिरूपं med-palm m इति आधिकारिकरूपेण विमोचितम् । तथ्याङ्कानि दर्शयन्ति यत् अस्य विशालस्य प्रतिरूपस्य चिकित्साभाषा, इमेजिंग्, जीनोमिक्स च अवगन्तुं क्षमता अस्ति, अतः शीघ्रमेव चिकित्सापरिवेशेषु अस्य उपयोगः भविष्यति इति अपेक्षा अस्ति

"२०२३ चिकित्सा-स्वास्थ्य-ए.आइ.-बृहत्-माडल-उद्योग-अनुसन्धान-प्रतिवेदनस्य" अनुसारं, अक्टोबर-२०२३ पर्यन्तं, घरेलुरूपेण प्रकटितानां बृहत्-माडलानाम् सञ्चित-संख्या २३८ यावत् अभवत्, येषु प्रायः ५० चिकित्सा-बृहत्-माडलाः सन्ति, येषु रोगी-परामर्शः, चिकित्सक-सहायकाः, तथा च औषधसंशोधनविकासः , स्वास्थ्यविज्ञानस्य लोकप्रियीकरणं तथा अन्ये बहवः क्षेत्राः। पी जिंगताओ इत्यस्य अवलोकनस्य अनुसारं अनेकेषां बृहत्चिकित्साप्रतिमानानाम् विकासः "सामान्यव्यवहारात्" आरभ्यते तथा च उपयोक्तृभ्यः विभिन्नरोगाणां परामर्शार्थं सर्वान् विशेषतान् आच्छादयन् बृहत्सामान्यचिकित्साप्रतिरूपं प्रत्यक्षतया निर्मातुं प्रयतते

परन्तु मस्तिष्कसंवहनीरोगस्य विशालस्य प्रतिरूपस्य निर्माणे भागं गृहीत्वा प्रोफेसर वु जियान् इत्यस्य दलेन अस्य प्रतिरूपस्य विषये संदेहः प्रकटितः । तेषां ज्ञातं यत् रोगस्य चिकित्सामार्गदर्शिकानां क्रमणं कठिनं भवति, तदनुरूपचिन्तनशृङ्खलां निर्मातुं अपि समयग्राही श्रमप्रधानं च भवति लघुरूपेण समानपद्धतिं प्रयुज्य सामान्यचिकित्साप्रतिरूपं प्रशिक्षितुं कठिनम् पद। अन्येषु शब्देषु वर्तमानसामान्यचिकित्साप्रतिरूपं चिकित्साविज्ञानं लोकप्रियं कर्तुं शक्नोति, परन्तु विशिष्टविशेषक्षेत्रेषु प्रभावी चिकित्सामार्गदर्शनं दातुं कठिनम् अस्ति अतः प्रोफेसर वु जियान् इत्यस्य दलस्य शोधविकासविचारः अस्ति यत् विशेषरोगाणां आरम्भः करणीयः ततः सामान्यचिकित्साविषये गन्तव्यम्।

"यदि मस्तिष्कसंवहनीरोगस्य विशेषरोगप्रतिरूपं सफलं भवति तर्हि वयं सफलस्य अनुभवस्य प्रतिलिपिं अन्येषु तंत्रिकारोगेषु कर्तुं शक्नुमः; यदि तंत्रिकारोगाणां व्यापकरूपेण आच्छादनं भवति तर्हि तत् विशेषबृहत्प्रतिरूपं भविष्यति; ततः तंत्रिकाविज्ञानस्य अनुभवस्य प्रतिलिपिं कर्तुं शक्यते अन्यविभागाः करिष्यन्ति form a true general medical model "पी जिंगताओ इत्यनेन उक्तं यत् प्रोफेसर वु जियानस्य दृष्ट्या देशे यावन्तः रोगाः सन्ति तथा च रोगस्य भारः यथा अधिकः भवति तथा तथा विशेषरोगप्रतिमानानाम् नैदानिकमागधा अधिका भविष्यति। अनुसन्धानस्य विकासस्य च स्थानं भविष्यति बृहत्तरम् उदाहरणार्थं मम देशे सर्वाधिकप्रसङ्गयुक्ताः चत्वारः प्रमुखाः दीर्घकालीनरोगाः - उच्चरक्तचापः, मधुमेहः, कोरोनरीहृदयरोगः, मस्तिष्कसंवहनीरोगः च सर्वेषां बृहत्प्रतिमानानाम् विकासाय अतीव विस्तृतं स्थानं वर्तते।

मस्तिष्कसंवहनीरोगस्य विशालस्य आदर्शस्य पत्रकारसम्मेलने प्रोफेसरः वु जियानः देशे न्यूरोलॉजिकलरोगक्षेत्रस्य विशेषज्ञान् कृत्रिमबुद्धेः क्षेत्रे व्यावसायिकान् च अभिनवस्य सुधारसंभावनानां ग्रहणार्थं मिलित्वा कार्यं कर्तुं आह्वयति प्रौद्योगिकीषु तथा नैदानिकपरिणामेषु सुधारः भवति तथा च निदानस्य चिकित्सायाः च वर्तमानस्थितिः। सः अवदत् यत् यदि शैक्षणिकबाधाः भङ्गयितुं शक्यन्ते तर्हि बृहत् चिकित्साप्रतिमानानाम् पुनरावर्तनीयं कार्यं पूर्णतया परिहर्तुं शक्यते।

"एतत् न किमपि यत् वयं एकान्ते कर्तुं शक्नुमः।"

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया