समाचारं

पुटिन् सैनिकानाम् संख्यां वर्धयितुं राष्ट्रपतिनादेशे हस्ताक्षरं कृतवान्, विशेषसैन्यकार्यक्रमं च करिष्यति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:08
रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन स्थानीयसमये १६ सितम्बर् दिनाङ्के राष्ट्रपतिस्य फरमानस्य हस्ताक्षरं कृत्वा रूसस्य सशस्त्रसेनानां संख्या २,३८९,१३० जनानां कृते वर्धिता, येषु १५ लक्षं सैनिकाः सन्ति राष्ट्रपतिस्य फरमानेन रूससर्वकारः संघीयबजटद्वारा रूसस्य रक्षामन्त्रालयाय धनं आवंटयितुं अपि बाध्यः अस्ति ।
२०२३ तमस्य वर्षस्य डिसेम्बरमासे रूसीसशस्त्रसेनायाः संख्या २,२०९,१३० इत्येव वर्धिता, यत्र १३.२ लक्षं सैन्यकर्मचारिणः अपि सन्ति ।
रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः १५ सितम्बर् दिनाङ्के अवदत् यत् रूसस्य सशस्त्रसेनायाः पर्याप्तक्षमता अस्ति, आर्थिकसमर्थनं च रूसः विशेषसैन्यकार्यक्रमं निरन्तरं करिष्यति, सर्वाणि लक्ष्याणि च प्राप्तानि भविष्यन्ति।
रूसस्य उपविदेशमन्त्री रियाब्कोवः पूर्वदिने चेतावनीम् अददात् यत् यदि पश्चिमदेशः रूसीक्षेत्रे आक्रमणार्थं युक्रेनदेशस्य दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धान् उत्थापयति तर्हि रूसः प्रतिक्रियां दास्यति। रूसदेशः जानाति यत् पश्चिमदेशः पूर्वमेव रूसस्य अन्तःस्थे ​​आक्रमणं कर्तुं निश्चितवान् अस्ति तथा च संयुक्तराज्यसंस्थायाः ब्रिटेनस्य च कार्याणि अनियंत्रितस्थितौ स्थितिं प्राप्नुयुः।
सम्पादक: पान संगयु
सम्पादकः झाओ ज़िन
प्रतिवेदन/प्रतिक्रिया