समाचारं

ताइवान-वायुसेना "श्वः एव युद्धविमानानाम् उद्धारं आरभेत" ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य "लिबर्टी टाइम्स्" इति जालपुटे १६ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ताइवानस्य वायुसेनायाः मिराज-युद्धविमानं कतिपयदिनानि पूर्वं समुद्रे दुर्घटितम् अभवत् ताइवान-वायुसेना-कमाण्ड्-संस्थायाः १६ दिनाङ्के उक्तं यत्, फैन्टम्-युद्धविमान-शरीरस्य उद्धार-कार्यक्रमाः आरभ्यन्ते इति यथा एव १८ तमे ।

ताइवान-वायुसेना-कमाण्डेन उक्तं यत्, तया दुर्घटना-विमानस्य सम्पूर्णं व्यापकं च विशेष-निरीक्षणं कृतम्, तथा च वायु-(तकनीकी)-कर्मचारिणां कृते शैक्षणिक-अनुकरण-वर्गाः कृताः येन प्रत्येकस्य उपकरणस्य प्रदर्शनं अक्षुण्णं भवति, कर्मचारिणां शैक्षणिक-क्षमता च अस्ति इति सुनिश्चितं भवति | तेषां कर्तव्यानुरूपं मानकं प्राप्त्वा तदनुसारं भ्रमणकार्यक्रमः क्रियते।

ताइवान-वायुसेना-कमाण्डेन दर्शितं यत् उद्धारकाले एस-७०सी-हेलिकॉप्टरस्य जलीयनिलम्बन-विफलतायाः प्रतिक्रियारूपेण मूलनिर्मातृणा अधिकृतं एयरएशिया-सङ्घं परीक्षणं कर्तुं नियुक्तं कृत्वा औपचारिकपत्रद्वारा मूलनिर्मातारं प्रति तस्य सूचनां दत्तवती , सटीककारणं प्रदातुं अधिकारानां हितानाञ्च रक्षणं कर्तुं आशां कुर्वन्।

कमाण्डेन उक्तं यत् पायलट् कप्तानः ज़ी पेक्सुनः १६ तमे दिनाङ्के उड्डयनस्य फिटनेस-मूल्यांकनं निरीक्षणं च कर्तुं चिकित्सालयं गतः तदनन्तरं प्रतिवेदनस्य परिणामानां उपयोगः कर्मचारिणां उड्डयनं प्रति प्रत्यागमनस्य समीक्षायाः आधाररूपेण भविष्यति . विमानशरीरस्य उद्धारसञ्चालनस्य विषये निवेशप्रवर्धनं अनुबन्धहस्ताक्षरं च सम्पन्नम् अस्ति, तथा च वालरसस्य मौसमस्य च परिस्थितेः आधारेण शीघ्रमेव स्थितिनिर्धारणं उद्धारं च प्रारब्धं कर्तुं शक्यते।

सन्दर्भसन्देशः

प्रतिवेदन/प्रतिक्रिया