समाचारं

"शीर्ष-स्ट्रीमर्" बहुधा पलटन्ति, लाइव-प्रसारण-विक्रयः कथं दीर्घकालं यावत् स्थातुं शक्नोति?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□qiu huanjiao (शंक्सी विश्वविद्यालय) 1.1.
अधुना एव sanyang network technology co., ltd’s इत्यस्य “hong kong meicheng mooncakes” इत्यस्य लाइव प्रसारणं ध्यानं आकर्षितवान् अस्ति । आधिकारिकसूचनानुसारं लाइवप्रसारणस्य समये कथितरूपेण "उपभोक्तृणां भ्रामकानाम्" सान्याङ्ग नेटवर्क टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य विरुद्धं अन्वेषणं उद्घाटितम् अस्ति, अन्वेषणपरिणामानां आधारेण कानूनविनियमानाम् अनुसारं निबद्धं भविष्यति। (ग्लोबल टाइम्स्, १७ सितम्बर) २.
यस्मिन् युगे यातायातस्य राजा अस्ति, लाइव-प्रसारण-उद्योगे वेई-या-ली-जिआकी-इत्येतयोः आरभ्य, कुआइशौ-नगरस्य पूर्व-शीर्ष-भ्राता तियान्यौ-पर्यन्तं, सार्वजनिक-लेखानां पूर्व-राजा मिमेङ्ग-पर्यन्तं... ते सर्वे महतीं वैभवात् गतवन्तः वेदीतः पतनं प्रति । सम्प्रति, थ्री मेषः अपि अन्वेषणार्थं सञ्चिकायां स्थापितः अस्ति, तस्य प्रवेशः अन्वेषणक्रमाङ्कनस्य उपरि वर्तते, एषा घटना निःसंदेहं प्रफुल्लितस्य लाइव स्ट्रीमिंग-उद्योगस्य उपरि शीतलजलं पातयति स्म परन्तु एतत् शीतजलस्य कुण्डं समये आवश्यकं च पातितम् आसीत्, अस्मान् लाइव स्ट्रीमिंग-उद्योगस्य वर्तमान-स्थितेः भविष्यस्य च विषये गभीरं चिन्तनस्य अवसरं ददाति |.
शीर्षस्थजनानाम् "पलटनम्" आकस्मिकं न भवति। ई-वाणिज्यक्षेत्रे नूतनशक्तिरूपेण लाइव-स्ट्रीमिंग् इत्यनेन स्वस्य अद्वितीय-आकर्षणेन, विशाल-क्षमतायाः च कारणेन अनेकेषां उपभोक्तृणां व्यापारिणां च ध्यानं शीघ्रमेव आकृष्टम् अस्ति तथापि ग्लैमरस्य पृष्ठतः बहु अराजकता निगूढा अस्ति । मिथ्याप्रचारः, अतिशयोक्तिः, घटियाः उत्पादाः... एताः समस्याः न केवलं उपभोक्तृणां अधिकारान् हितं च हानिं कुर्वन्ति, अपितु उद्योगस्य स्वस्थविकासं गम्भीररूपेण प्रभावितयन्ति।
शीर्षक्रीडकानां "पलटनेन" उद्योगस्य पर्यवेक्षणस्य अभावः, अभावः च अपि प्रकाशिताः । द्रुतगत्या विकसितस्य लाइव-स्ट्रीमिंग-उद्योगे प्रायः पर्यवेक्षणं विपण्यपरिवर्तनात् पृष्ठतः भवति, यस्य परिणामेण केचन उल्लङ्घनानि समये प्रभावीरूपेण च दमनं न कृत्वा दण्डः न दत्तः एतेन न केवलं केचन अपराधिनः तस्य लाभं ग्रहीतुं शक्नुवन्ति, अपितु उद्योगे अराजकता, दुष्टस्पर्धा च तीव्रा भवति ।
वर्तमान उपभोक्तृत्वयुगे केचन जनाः अन्धरूपेण प्रसिद्धानां ब्राण्ड्-उत्पादानाम् अनुसरणं कुर्वन्ति, स्वयं मालस्य गुणवत्तां मूल्यं च अवहेलयन्ति तस्मिन् एव काले सामाजिकमाध्यमानां अन्तर्जालस्य च लोकप्रियतायाः कारणात् अपि एषा मानसिकता अधिका अभवत्, येन केचन जनाः मिथ्यासूचनायाः अतिशयोक्तिप्रचारस्य च अधिकं प्रवणाः अभवन् ।
एतस्याः समस्यानां श्रृङ्खलायाः सम्मुखे वयं केवलं शीर्षस्थानां खिलाडिनां आलोचनां दोषं च स्थगयितुं न शक्नुमः, परन्तु समस्यानां समाधानं कथं करणीयम्, उद्योगस्य स्वस्थविकासस्य प्रवर्धनं च कथं करणीयम् इति विषये अस्माभिः गभीरं चिन्तनीयम् |. एकतः सर्वकारेण लाइव स्ट्रीमिंग उद्योगस्य पर्यवेक्षणं वर्धयितव्यं, प्रासंगिककायदानानि विनियमाः च निर्मातव्यानि, सुधारणीयानि च, उद्योगस्य मानकानि मानदण्डानि च स्पष्टीकर्तव्यानि, उल्लङ्घनेषु च भृशं दमनं कर्तव्यम्। अपरपक्षे उद्यमैः इमान्दारप्रबन्धनस्य अवधारणा अपि स्थापयितव्या, उत्पादस्य गुणवत्तायां विक्रयोत्तरसेवायां च ध्यानं दातव्यं, उपभोक्तृसन्तुष्टिः निष्ठा च सुधारणीयः उपभोक्तृभिः आत्मरक्षणस्य विषये स्वजागरूकतां अपि सुदृढं कर्तव्यं, शीर्षधाराणां लाइवस्ट्रीमिंग-उत्पादानाम् च तर्कसंगतरूपेण व्यवहारः करणीयः, सम्यक् उपभोग-अवधारणानां संवर्धनं करणीयम्, मिथ्या-सूचनाभिः अतिशयोक्ति-प्रचारैः च मूर्खता न कर्तव्या
भविष्ये यत् द्रष्टुं आशास्महे तत् अधिकं स्वस्थं, व्यवस्थितं, मानकीकृतं च लाइव स्ट्रीमिंग् उद्योगम् अस्ति। एतदर्थं सर्वकाराणां, उद्यमानाम्, उपभोक्तृणां अन्येषां च पक्षानाम् संयुक्तप्रयत्नाः आवश्यकाः येन संयुक्तरूपेण निष्पक्षं, पारदर्शकं, विश्वसनीयं च विपण्यवातावरणं निर्मातुं शक्यते। एवं एव शीर्षस्थाः खिलाडयः यथार्थतया उद्योगनेतारः उपभोक्तृणां विश्वसनीयः विकल्पः च भवितुम् अर्हन्ति ।
प्रतिवेदन/प्रतिक्रिया