समाचारं

एकः ऑनलाइन राइड-हेलिंग् कारः नियन्त्रणं त्यक्त्वा १४८ मीटर् वेगं मारितवान्, येन कारदुर्घटना अभवत्: चालकः यात्री च द्वितीयपदवीं यावत् गम्भीररूपेण घातिताः अभवन्, दुर्घटनायाः कारणं च अद्यापि रहस्यं वर्तते

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव "झेङ्ग न्यूज" इति पत्रिकायाः ​​यात्रिकस्य लियू चाओडोङ्गस्य वार्ता प्राप्ता यत् सः वर्षद्वयात् पूर्वं टी 3 ट्रेवल इत्यनेन संचालितं ऑनलाइन राइड-हेलिंग् सेवां गृह्णन् यातायातदुर्घटने सम्मिलितः अभवत्, तथा च लियू चाओडोङ्गः चालकः च गम्भीररूपेण घातितः।

यतो हि दुर्घटनाकारणं वाहनस्य एव दोषः आसीत् वा चालकस्य संचालनं वा इति ज्ञातुं असम्भवं, अतः लियू चाओडोङ्गः अद्यावधि तदनुरूपं क्षतिपूर्तिं प्राप्तुं न शक्तवान्

पाठ |

अद्यैव "झेङ्ग न्यूज" इति पत्रिकायाः ​​यात्रिकस्य लियू चाओडोङ्गस्य वार्ता प्राप्ता यत् सः वर्षद्वयात् पूर्वं टी 3 ट्रेवल इत्यनेन संचालितं ऑनलाइन राइड-हेलिंग् सेवां गृह्णन् यातायातदुर्घटने सम्मिलितः अभवत्, तथा च लियू चाओडोङ्गः चालकः च गम्भीररूपेण घातितः।

यतो हि दुर्घटनाकारणं वाहनस्य एव दोषः आसीत् वा चालकस्य संचालनं वा इति ज्ञातुं असम्भवं, अतः लियू चाओडोङ्गः अद्यावधि तदनुरूपं क्षतिपूर्तिं प्राप्तुं न शक्तवान्

"वर्तमानवार्ता" इत्यस्मै लियू चाओडोङ्गेन प्रदत्तं अभियोगपत्रं दर्शयति यत् २०२२ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्के प्रायः १७:२५ वादने लियू चाओडोङ्ग् इत्यस्याः लघुकारः पश्चिमतः पूर्वपर्यन्तं शेन्नन् एवेन्यू, नान्टोउ स्ट्रीट्, नानशान् मण्डल, शेन्झेन्-नगरस्य... nantou middle school overpass मार्गखण्डे वाहनस्य वेगः अचानकं १४८.६ कि.मी. लियू चाओडोङ्गः स्मरणं कृतवान् यत् उबडखाबडमार्गखण्डं गच्छन् कारस्य गतिः सहसा अभवत्, सः आतङ्कितः सन् चालकं ब्रेकं कर्तुं पृष्टवान्, परन्तु वाहनस्य ब्रेकः विफलः अभवत्, तस्मात् सः स्थगितुं न शक्नोति इति उक्तम्।

घटनायाः अनन्तरं चालकः स्वस्य प्रतिलेखे उक्तवान् यत् सः घटनायाः विशिष्टपरिस्थितिः स्मर्तुं न शक्नोति।

न्यायिकमूल्यांकनमतेन ज्ञातं यत् दुर्घटनायां वाहनस्य भृशं क्षतिः जातः इति कारणतः तस्य ब्रेकिंगव्यवस्था मूल्याङ्कनार्थं योग्यतां न पूरयति स्म, वाहनस्य वेगहानिकारणं निर्धारयितुं असम्भवम् दुर्घटनायाः कारणं ज्ञातुं न शक्यते इति आधारेण टी३ यात्रामञ्चः दुर्घटनायाः उत्तरदायी पक्षः टी३ यात्रामञ्चः नास्ति इति मन्यते स्म

एकस्य ऑनलाइन राइड-हेलिंग् कारस्य भयङ्करं ४० सेकेण्ड् नियन्त्रणात् बहिः गमनम्

२०२२ तमस्य वर्षस्य एप्रिल-मासस्य ८ दिनाङ्के अपराह्णे लियू चाओडोङ्गः t3 travel mobile app इत्यस्य माध्यमेन एकं कारं आहूय लिशन् भवनस्य समीपतः काष्ठगृहस्य बारबेक्यू nanxin road इति भण्डारं गन्तुं गच्छति स्म

इदं श्वेतवर्णीयं dongfeng fengshen e70 नवीन ऊर्जावाहनं यस्य नंबर प्लेट् guangdong bd83057 अस्ति ।

दुर्घटनायाः अनन्तरं लियू चाओडोङ्गः यातायातपुलिसतः सम्बन्धितस्य वाहनस्य चालनरिकार्डरस्य भिडियो, मार्गनिरीक्षणस्य च भिडियो प्राप्तवान्, तत् च स्वस्मृत्या सह संयोजयित्वा यदा वाहनस्य गतिः नियन्त्रणात् बहिः आसीत् तदा ४० सेकेण्ड् पुनः स्थापयितुं प्रयतितवान्