समाचारं

अस्य लेखस्य त्वरितम् अवलोकनम्! अवकाशदिनेषु एताः बृहत्वार्ताः ए-शेयरस्य अवकाश-उत्तर-प्रवृत्तिं प्रभावितं कर्तुं अधिकतया सम्भाव्यन्ते

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतव्यापारसप्ताहे (९.९~९.१३) ए-शेयरस्य समग्रप्रदर्शनं दुर्बलम् आसीत् ।

सूचकाङ्कस्तरस्य जीईएम-सम्बद्धान् सूक्ष्म-कैप-स्टॉकान् च विहाय, ये किञ्चित् अधिकं प्रबलाः आसन्, अन्ये सूचकाङ्काः सप्ताहे एव बन्दाः अभवन्, यत्र लाभांश-सम्बद्धानां सूचकाङ्कानां सुधारः सर्वाधिकं स्पष्टः आसीत्

व्यक्तिगत-स्टॉकस्य दृष्ट्या केवलं १,३०३ स्टॉक्स् लाभेन सह सप्ताहं समाप्तवन्तः, ३,९२९ स्टॉक्स् हानिभिः च समाप्ताः, सितम्बरमासस्य प्रथमसप्ताहे मन्दतां निरन्तरं कृतवन्तः

एतत् स्पष्टतया संकुचितेन विपण्यमात्रायाः प्रभावः अभवत्, यत्र सम्पूर्णसप्ताहस्य सञ्चितकारोबारः केवलं २.६ खरब युआन् एव अभवत् ।

अस्मिन् सप्ताहे (९.१६~९.२०), यद्यपि "अवकाशपूर्वप्रभावः" अतीतः अस्ति तथा च सर्वथा धनस्य प्रवाहः अपेक्षितः अस्ति तथापि मध्यशरदमहोत्सवस्य अवकाशस्य कारणेन ए-शेयर-विपण्यं दिवसद्वयं यावत् बन्दं भवति, केवलं त्यजति निधयः क्रीडितुं त्रयः व्यापारदिनानि।

अतः विपण्यस्य उद्घाटनमात्रेण विपण्यस्य उन्नतिः भवितुम् अर्हति वा इति अवकाशदिनेषु सर्वेभ्यः पक्षेभ्यः प्राप्तानां वार्तानां, घटितुं प्रवृत्तानां प्रमुखानां घटनानां च उपरि अधिकं निर्भरं भवति अयं लेखः भवन्तं वृत्तान्तं ग्रहीतुं नेष्यति।

अवकाशदिनानि इत्यादयः प्रमुखाः कार्यक्रमाः अधिकं ध्यानं आकर्षयन्ति

(1) अगस्तमासस्य वित्तीयदत्तांशः प्रकाशितः

१३ सितम्बर् दिनाङ्के चीनस्य जनबैङ्केन २०२४ तमस्य वर्षस्य अगस्तमासस्य वित्तीयसांख्यिकीयप्रतिवेदनं प्रकाशितम् । तथ्याङ्कानि दर्शयन्ति यत् प्रथमाष्टमासेषु आरएमबी-ऋणेषु १४.४३ खरब-युआन्-रूप्यकाणां वृद्धिः अभवत् ।

तस्मिन् एव दिने प्रकाशितानां सामाजिकवित्तपोषणदत्तांशैः ज्ञातं यत् प्रारम्भिकानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु सामाजिकवित्तपोषणस्य सञ्चितवृद्धिः २१.९ खरबयुआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ३.३२ खरबयुआन् न्यूनम् अस्ति अगस्तमासस्य अन्ते सामाजिकवित्तपोषणस्य भण्डारः ३९८.५६ खरब युआन् आसीत्, यत् वर्षे वर्षे ८.१% वृद्धिः अभवत् ।

तियानफेङ्ग सिक्योरिटीज इत्यत्र वु कैडा इत्यस्य दलस्य मतं यत् सामाजिकवित्तपोषणनाडी न्यूनीकृता, नूतनाः सर्वकारीयबन्धकाः पुनः उच्छ्रिताः, नूतनाः आरएमबी-ऋणाः किञ्चित् वर्धिताः, विस्तारिताः च अभवन् अगस्तमासे एम१ इत्यस्य न्यूनता निरन्तरं विस्तृता अभवत्, एम२ इत्यस्य सपाटः अभवत्, सामाजिकवित्तपोषणस्य स्टॉकः वर्षे वर्षे न्यूनः अभवत्, अतिरिक्ततरलता च पुनः उत्थिता अभवत् । अगस्तमासे सामाजिकवित्तपोषणस्य वृद्धिः ३.०३ खरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ९८.१ अरब युआन् न्यूनम् अस्ति संरचनात्मकरूपेण नूतनानां सर्वकारीयबन्धकानां पुनः उत्थानम्, नूतनानां आरएमबी-ऋणानां वृद्धिः न्यूनता, विस्तारः च अभवत्, तथा च त्रयः तुलनपत्रात् बहिः वस्तूनि पतितानि परन्तु अद्यापि आसन् सकारात्मकः। ऋणसंरचनायाः दृष्ट्या निवासिनः कृते नूतनानां अल्पकालिकऋणानां संख्यायां तीव्रवृद्धिः अभवत्, यदा तु नूतनमध्यमदीर्घकालीनऋणानां संख्या वर्षे वर्षे नकारात्मका अभवत् निगमऋणस्य दृष्ट्या नूतनमध्यमदीर्घकालीननिगमऋणानां संख्यायां किञ्चित् वृद्धिः अभवत् अल्पकालीननिगमऋणानां संख्यायां संकुचिता अभवत् नूतनानां बिलानां संख्या वर्षे वर्षे किञ्चित् न्यूनीभूता संरचनायां सुधारस्य आवश्यकता वर्तते।

(२) राष्ट्रियसांख्यिकीयब्यूरो जनवरीतः अगस्तमासपर्यन्तं आर्थिकदत्तांशं प्रकाशयति

१४ सितम्बर् दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो अगस्तमासस्य राष्ट्रिय आर्थिकप्रदर्शनस्य आँकडान् प्रकाशितवान् ।

"अगस्तमासे अर्थव्यवस्था सामान्यतया स्थिरा आसीत्, परिवर्तनं उन्नयनं च निरन्तरं प्रगतिशीलं भवति स्म, उच्चगुणवत्तायुक्तविकासः नूतनान् परिणामान् प्राप्नोति स्म, अर्थव्यवस्था च स्थिरं प्रगतिशीलं च विकासप्रवृत्तिं निरन्तरं निर्वाहयति स्म, राज्यपरिषद् सूचनाद्वारा आयोजिते पत्रकारसम्मेलने तस्मिन् दिने कार्यालये राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य प्रवक्ता अवदत् यत् राष्ट्रिय आर्थिकव्यापकसांख्यिकीयविभागस्य मुख्यार्थशास्त्रज्ञः निदेशकश्च लियू ऐहुआ अगस्तमासे आर्थिकप्रदर्शनस्य विषये टिप्पणीं कृतवान्।

अस्मिन् वर्षे प्रथमाष्टमासानां मुख्या आर्थिकदत्तांशः↓

तेषु राष्ट्रिय-अचल-सम्पत्-विपण्यस्य मूलभूत-स्थित्या अपि अधिकं विपण्य-अवधानं आकर्षितम् अस्ति । तथ्याङ्कानि दर्शयन्ति यत् अचलसम्पत्विकासनिवेशः अद्यापि न्यूनस्तरस्य अस्ति, तथा च सञ्चितक्षयः गतमासस्य समानः अस्ति, नीतिपरिपाटानां प्रभावेण, केचन सूचकाः सीमान्तसंकुचनं दर्शितवन्तः, तथा च राष्ट्रियक्षेत्रे न्यूनता वाणिज्यिकगृहविक्रयक्षेत्रं त्रयः मासाः यावत् क्रमशः संकुचितः अस्ति।

ततः पूर्वं राष्ट्रियसांख्यिकीयब्यूरो अगस्तमासस्य राष्ट्रियसीपीआई (उपभोक्तृमूल्यसूचकाङ्कः) पीपीआई (उत्पादकमूल्यसूचकाङ्क) च आँकडानि अपि प्रकाशितवन्तः।


(३) मिंग-ची कुओ इत्यनेन उक्तं यत् iphone 16 श्रृङ्खलायाः विक्रयः अपेक्षितापेक्षया न्यूनः अस्ति: pro संस्करणं शीतलम् आसीत्

अधुना एव एप्पल् इत्यस्य सुप्रसिद्धः विश्लेषकः मिंग-ची कुओ इत्यनेन उक्तं यत् प्रथमसप्ताहस्य समाप्तेः समये iphone 16 श्रृङ्खलायाः पूर्वादेशविक्रयः प्रायः ३७ मिलियन यूनिट् आसीत्, यत् गतवर्षस्य समानकालस्य iphone 15 श्रृङ्खलायाः तुलने प्रायः १२.७% न्यूनता अभवत् तथा एप्पल् इत्यस्य अपेक्षायाः अपेक्षया न्यूनम्।

तस्य मतं यत् iphone 16 pro श्रृङ्खलायाः अपेक्षितापेक्षया न्यूनविक्रयस्य मुख्यकारणं अस्ति यत् apple इत्यस्य बृहत्तमं विक्रयबिन्दुः apple intelligence इति iphone 16 इत्यस्य विमोचनेन सह प्रक्षेपणं कर्तुं न शक्यते चीनीयविपण्ये अपि आईफोन्-माङ्गं न्यूनीकृतम् अस्ति ।

एषा वार्ता हुवावे-संस्थायाः "त्रिगुणा" मोबाईल-फोनेन सह अपि द्रष्टुं शक्यते, यत् अद्यतने ए-शेयर-विपण्ये "फ्रूट्-शृङ्खला" हुवावे-इत्यस्य औद्योगिक-शृङ्खलायाः च लोकप्रियतायाः अन्तरस्य पुष्टिं करोति

केचन माध्यमाः अवदन् यत् हुवावे-संस्थायाः आधिकारिक-मॉल-तः प्राप्तैः आँकडाभिः ज्ञातं यत् अस्य त्रिगुण-स्क्रीन्-मोबाईल्-फोनस्य आरक्षणस्य संख्या ५४ लक्षं यावत् अभवत् । सेकेण्ड हैण्ड् मञ्चेषु स्कैल्पर् अपि कार्यवाही कर्तुं सज्जाः भवन्ति । केचन स्कैल्पर्-जनाः पूर्वमेव एतत् त्रि-तन्तु-स्क्रीन्-फोनं एकलक्ष-युआन्-मूल्येन विक्रयन्ति । मूल्यस्य घोषणायाः पूर्वं dewu मञ्चे 1tb मॉडलस्य पूर्वविक्रयमूल्यं पूर्वमेव प्रायः 70,000 युआन् आसीत् । क्षियान्यु, झुआन्झुआन् इत्यादिषु सेकेण्ड्-हैण्ड्-व्यापार-मञ्चेषु अपि आदेशं गृह्णन्ति इति वदन्तः प्रॉक्सी-निलामाः अपि बहुसंख्याकाः सन्ति ।

(४) सोमवासरे हाङ्गकाङ्गस्य स्टॉक्स् सम्पूर्णे बोर्डे पुनः उत्थापितः

१६ सेप्टेम्बर् दिनाङ्के हाङ्गकाङ्ग-नगरस्य शेयर-बजारः न्यूनतया उद्घाटितः, उच्चतरं च गतः, अपराह्णे सर्वे शेयर्स् रक्तवर्णाः भूत्वा वर्धिताः । समापनपर्यन्तं हाङ्गकाङ्गस्य हैङ्ग सेङ्ग् सूचकाङ्कः ०.३१%, हाङ्ग सेङ्ग् चाइना इन्टरप्राइजेस् सूचकाङ्कस्य ०.३१%, हाङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कस्य च ०.५१% वृद्धिः अभवत् । खाद्य-मुख्यवस्तूनाम् खुदराविक्रयः, सामग्रीः, स्वास्थ्यसेवासाधनं, सेवाक्षेत्रं च हाङ्गकाङ्ग-शेयर-बजारे लाभस्य नेतृत्वं कृतवान् ।

मार्केट्-स्थितेः दृष्ट्या हाङ्गकाङ्ग-नगरस्य स्टॉक्-समूहः ए-शेयर-अपेक्षया अद्यतनकाले उत्तमं प्रदर्शनं कृतवान् । अगस्तमासस्य ७ दिनाङ्कात् सितम्बर् १३ दिनाङ्कपर्यन्तं हैङ्ग सेङ्ग् सूचकाङ्कस्य ४.३% वृद्धिः अभवत्, तस्मिन् एव काले शङ्घाई कम्पोजिट् सूचकाङ्के ५.७% न्यूनता अभवत् । ७ अगस्ततः हाङ्गकाङ्ग-समूहस्य विपण्यप्रदर्शनं ए-शेयरस्य अपेक्षया अधिकं सुदृढं जातम् अस्ति विशेषतः ७ अगस्ततः १३ सितम्बरपर्यन्तं हैङ्ग सेङ्ग-सूचकाङ्के, हैङ्ग-सेङ्ग-प्रौद्योगिक्याः च क्रमशः ४.३%, ४.१% च वृद्धिः अभवत् सूचकाङ्कः, चिनेक्स्ट् सूचकाङ्कः च अस्मिन् एव काले ४.१% वर्धिताः ।

एवरब्राइट् सिक्योरिटीज इत्यस्य मतं यत् हाङ्गकाङ्ग-शेयर-बाजारस्य ए-शेयर-बाजारस्य च प्रदर्शने विचलनस्य हाले कारणानि मुख्यतया अन्तर्भवन्ति : हाङ्गकाङ्ग-शेयर-बाजारस्य अर्धवार्षिक-रिपोर्ट्-प्रदर्शनं ए-शेयरस्य अपेक्षया किञ्चित् अधिकं प्रबलम् अस्ति market उच्चतरम् ।

(५) डाउ अभिलेख उच्चतमं भवति, एप्पल् पतति

स्थानीयसमये १६ सितम्बर् दिनाङ्के डाउ-इत्येतत् अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् तथा च एस एण्ड पी ५०० इत्यस्य मूल्यं षट् व्यापारदिनानि यावत् क्रमशः वर्धितम् । अमेरिकीप्रौद्योगिक्याः स्टॉक्स् मिश्रिताः आसन् - मेटा, फेसबुक् १.७५%, माइक्रोसॉफ्ट् ०.१७%, अमेजन ०.८६%, नेटफ्लिक्स् ०.०८% च न्यूनीकृतः ।

ज्ञातव्यं यत् एप्पल्-कम्पन्योः शेयर-मूल्यं न्यूनतया उद्घाटितम्, समापनसमये २.७८% न्यूनीकृतम्, तस्य कुल-विपण्यमूल्यं प्रायः ९४ अरब-अमेरिकीय-डॉलर् (६६० अरब-युआन्-अधिकस्य बराबरम्) वाष्पितम् अभवत्

अन्यवार्ता

(6) वित्तीय पर्यवेक्षणस्य राज्यप्रशासनेन "उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरणस्य अद्यतनीकरणस्य, व्यापारस्य च समर्थनार्थं गैर-बैङ्क-वित्तीय-संस्थानां प्रवर्धनस्य सूचना" जारीकृता ।

(७) चीनस्य वाणिज्यमन्त्री विद्युत्वाहनस्य प्रतिकारप्रकरणस्य विषये चर्चां कर्तुं यूरोपदेशं गमिष्यति

(८) मम देशस्य जियाङ्गसु, झेजियांग, शाङ्घाई च अनेकस्थानेषु "बेबिगिया"-तूफानः अवतरत्

(९) एवरग्राण्डे धोखाधड़ीप्रकरणस्य सन्दर्भे प्राइसवाटरहाउसकूपर्स् इत्यस्य अधिकतमं ४४ कोटि युआन् दण्डः दत्तः, तस्य व्यवसायः अर्धवर्षपर्यन्तं स्थगितः च

(१०) भ्राता जिओ याङ्ग इत्यादयः बहवः शीर्षस्थाः लंगराः "हाङ्गकाङ्ग मेइचेङ्ग मूनकेक्स्" विक्रयन्ति, तस्य निर्माता च बहुवारं दण्डः कृतः अस्ति ।

अस्मिन् सप्ताहे अन्ये कानि बृहत्कार्यं भवति ?

(१) १९ सितम्बर् दिनाङ्के बीजिंगसमये प्रातःकाले फेडरल् रिजर्वस्य व्याजदरनिर्णयः घोषितः

व्याजदरकटनचक्रस्य आरम्भार्थं प्रथमव्याजदरकटनत्वेन, आयामः २५ आधारबिन्दुः भविष्यति वा ५० आधारबिन्दुः वा, उत्तरं शीघ्रमेव प्रकाशितं भविष्यति।

व्यापारिणां नवीनतमाः भविष्यवाणीः सन्ति यत् फेडः अस्मिन् सप्ताहे २५ आधारबिन्दुभिः दरं यथा न्यूनीकर्तुं शक्नोति तथा ५० आधारबिन्दुभिः अपि कटौतीं कर्तुं शक्नोति। सीएमई-संस्थायाः "फेड् वॉच्" इत्यनेन १६ सितम्बर्-दिनाङ्के प्रातःकाले बीजिंग-समये अद्यतन-आँकडानां अनुसारं फेडरल्-रिजर्व-संस्थायाः सितम्बर-मासे व्याज-दरेषु २५ आधार-बिन्दुभिः कटौतीयाः सम्भावना ४८% अस्ति, तथा च व्याज-दरेषु ५० आधार-बिन्दुभिः कटौतीयाः सम्भावना अस्ति ५२% अस्ति । नवम्बरमासपर्यन्तं फेडः सञ्चितरूपेण ५० आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति इति संभावना ३०.२%, सञ्चितरूपेण ७५ आधारबिन्दुभिः व्याजदरेषु कटौतीं करिष्यति इति संभावना ५०.५%, व्याजदरेषु १०० आधारबिन्दुभिः कटौतीं करिष्यति इति संभावना च सञ्चितरूपेण १९.३% अस्ति ।

citic securities इत्यस्य विदेशेषु शोधस्य मुख्यविश्लेषकः cui rong इत्यनेन उक्तं यत् अमेरिकी महङ्गानि मन्दं किन्तु दोषपूर्णं भवति तथा च शीतलं किन्तु लचीलं रोजगारं भवति इति पृष्ठभूमितः फेडरल रिजर्वः अद्यापि "संकटप्रतिक्रिया" निर्णयनिर्माणस्य अपेक्षया "जोखिमप्रबन्धने" अस्ति framework श्रमबाजारस्य रक्षणं कुर्वन् महङ्गानि पुनरुत्थानस्य जोखिमं न्यूनीकर्तुं अद्यापि चिपचिपं मूल्यवातावरणं अपि अवलोकयितुं आवश्यकम्। सा न्यायं कृतवती यत् समग्रतया फेडस्य व्याजदरेषु कटौतीं कर्तुं शर्ताः सन्ति, परन्तु तस्य व्याजदरेषु शीघ्रं कटौतीं कर्तुं आवश्यकता नास्ति, अस्मिन् वर्षे व्याजदरेषु त्रिवारं कटौतिः भविष्यति, प्रत्येकं वारं २५ आधारबिन्दुभिः।

तदतिरिक्तं जापानस्य बैंकेन १९, २० सेप्टेम्बर् दिनाङ्के द्विदिनात्मकं नीतिसमागमं भविष्यति। अधिकांशः विपण्यविश्लेषकाः भविष्यवाणीं कुर्वन्ति यत् जापानस्य बैंकः अस्मिन् सत्रे व्याजदराणि न वर्धयिष्यति, अग्रिमः दरवृद्धिः च दिसम्बरमासे भवितुम् अर्हति ।

(२) २० सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन नवीनतमं एलपीआर घोषितम्

पूर्वदत्तांशैः ज्ञातं यत् अगस्तमासे १ वर्षीयः एलपीआर ३.३५%, ५ वर्षीयः अपि च ततः अधिकः एलपीआर ३.८५% च आसीत्, जुलैमासे अधः गमनस्य द्वयोः संशोधनयोः अनन्तरं उभयम् अपि अपरिवर्तितम् अभवत्

(३) केचन महत्त्वपूर्णाः सभाः

19 सितम्बर तः 21 सितम्बर 2019 पर्यन्त।huawei connect सम्मेलन, 1999।शङ्घाई

"विजय-विजय-उद्योग-गुप्तचर" इति विषयेण सह, अस्मिन् सम्मेलने 300+ मुख्यभाषणानि, शिखरसम्मेलनानि, मञ्चानि च भविष्यन्ति, यत्र 20,000+ वर्गमीटर्-परिमितं प्रदर्शनक्षेत्रं भविष्यति, यत् शङ्घाई-विश्व-एक्स्पो-प्रदर्शनी-भवने, शङ्घाई-विश्व-एक्सपो-मध्ये च स्थितम् अस्ति केंद्र।

सम्पूर्ण-उद्योगस्य कृते हुवावे-इत्यस्य भव्य-कार्यक्रमत्वेन, हुवावे-कनेक्ट्-सम्मेलनस्य उद्देश्यं उद्योगेन सह औद्योगिक-विकासस्य संयुक्तरूपेण प्रवर्धनार्थं, एकं मुक्तं, विजय-विजय-स्वस्थं पारिस्थितिकीतन्त्रं निर्मातुं च एकं मुक्तं, सहकारीं, साझां च मञ्चं निर्मातुं वर्तते

सन्ति अपियुन्की सम्मेलन (हांगझौ) २.तथा२०२४ चीन (चेङ्गडु) अन्तर्राष्ट्रीय निम्न ऊंचाई आर्थिक भागीदार सम्मेलनप्रतीक्षतु।

बाजारस्य दृष्ट्या विन्ड्-दत्तांशैः ज्ञायते यत् अस्मिन् सप्ताहे कुलम् ५० कम्पनयः क्रमेण स्वस्य प्रतिबन्धित-शेयरं उत्थापितवन्तः, यत्र कुलम् ३.१८७ अरब-शेयराः उत्थापिताः सन्ति शेयर्स् २७.५११ अरब युआन् आसीत् । प्रतिबन्धस्य उत्थापनस्य अनन्तरं विपण्यमूल्येन शीर्षत्रयकम्पनयः सन्ति : शेङ्गके कम्युनिकेशन्स्-यू (५.१५२ अरब युआन्), विदेशसेवा होल्डिङ्ग्स् (३.७१९ अरब युआन्), नेवे सीएनसी (३.०८९ अरब युआन्) च सर्वाधिकसंख्यायां अनलॉक्ड्-शेयर-युक्ताः शीर्षत्रयः स्टॉक्-स्थानानि सन्ति : फॉरेन सर्विस होल्डिङ्ग्स् (८९४ मिलियन-शेयर्स्), चुआन्फा लोमोन् (३८६ मिलियन-शेयर्स्), नेवे सीएनसी (२४५ मिलियन-शेयर्स्) च

अस्मिन् सप्ताहे २२१ नूतनानि बन्धकानि निर्गताः इति ज्ञातव्यम् । बन्धकनिर्गमनपरिमाणस्य दृष्ट्या शीर्षत्रयम् अस्ति २४ रियायती कोषबाण्ड् ५६ (६५.०० अरब युआन्), २४ विशेषकोषबाण्ड् ०५ (नवीनीकृतः) (४५.०० अरब युआन्), २४ अनहुई बाण्ड् विशेषः (५४तमः जारीः) आईबी (२४.९८३ अरब युआन्) ).

गतसप्ताहे किं द्रष्टव्यम्

सूचकाङ्कप्रदर्शनम् : chinext सर्वाधिकं लचीला अस्ति

अनुक्रमणिका साप्ताहिक


साप्ताहिकं अग्रणीलाभाः पतन्तः क्षेत्राणि च

उदयमान-पतन-फर्म-सङ्ख्या, उदयमान-पतन-फर्म-सङ्ख्या, विपण्य-मात्रा च

व्यक्तिगत-समूहानां साप्ताहिक-उत्थान-पतन-सूची : उच्चमूल्यक-समूहाः न्यूनतायाः अग्रणीः भवन्ति


संयोजनस्य स्थितिः

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया