समाचारं

वालुकामक्षिकाणां सक्रियकालः अत्र अस्ति सावधानाः भवन्तु, यदि तेभ्यः दष्टाः भवन्ति तर्हि संक्रमिताः भवन्तु।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(जनदैनिकस्वास्थ्यग्राहकसम्वादकः ज़ी फी) १४ सितम्बर् दिनाङ्के शङ्घाई-नगरस्य जिंगआन्-मण्डलस्य जनन्यायालयस्य वीचैट्-सार्वजनिक-खाते प्रकाशितस्य पोस्ट्-अनुसारं न्यायालयेन अद्यैव कीट-दंशस्य कारणेन मृत्युः सम्मिलितः व्यक्तिगत-बीमा-अनुबन्ध-विवादस्य प्रकरणः समाप्तः संक्रमण। रोगी चेन् महोदयस्य परीक्षणं लीशमिया डोनोवानी प्रजातिसंकुलस्य सकारात्मकं जातम् इति चिकित्सालये व्यापकरूपेण निर्धारितं यत् चेन् महोदयस्य लक्षणं रेतमाक्षिकायाः ​​दंशस्य कारणेन अभवत्।

१६ सितम्बर दिनाङ्के हुआझोङ्ग विज्ञानप्रौद्योगिकीविश्वविद्यालयस्य टोङ्गजी मेडिकल कॉलेज् इत्यनेन सम्बद्धस्य यूनियन हॉस्पिटलस्य संक्रामकरोगविभागस्य मुख्यचिकित्सकः झाओ लेइ इत्यनेन जनदैनिकस्वास्थ्यग्राहकस्य साक्षात्कारे परिचयः कृतः यत् लीशमिया काला- azar.संक्रमणस्य अनन्तरं विशिष्टलक्षणं भवति यथा ज्वरः त्वचा च विवर्णता (विशेषतः मुखं, हस्तौ, पादौ, उदरम् इत्यादयः), रक्ताल्पता, यकृत्, प्लीहा, लसिकाग्रन्थिविस्तारः इत्यादयः यदि शीघ्रं ज्ञायते तर्हि नैदानिकचिकित्सायाः प्रथमः विकल्पः एंटीमोनियलौषधः भवति , अधिकांशः रोगिणः च स्वस्थतां प्राप्तुं शक्नुवन्ति । परन्तु सम्प्रति विशेषरूपेण लीशमियारोगस्य टीका नास्ति ।

"वालुकामक्षिका एकः लघुः, रोमयुक्तः मशकसदृशः कीटः अस्ति। रक्तं दंशयितुं चूषयितुं च अतिरिक्तं विविधरोगान् अपि प्रसारयितुं शक्नोति। अस्माकं देशे मुख्यतया काला-अजार (visceral leishmaniasis) इति प्रसारयति, यत् एतत् अन्तर्भवति अस्माकं देशस्य वैधानिकप्रतिवेदनं "class c संक्रामकरोग" झाओ लेइ इत्यनेन अग्रे व्याख्यातं यत् यदा रेतमाक्षिकाः कला-अजाररोगजनकेन (leishmania) संक्रमितान् जनान् वा पशून् दंशन्ति तदा ते लीशमियायुक्तं रक्तं शरीरे निःश्वासं कृत्वा वाहकाः भविष्यन्ति the pathogen.

२०२४ तमस्य वर्षस्य जुलै-मासस्य १३ तः १९ पर्यन्तं आन्तरिकमङ्गोलिया-अल्क्सा-लीग-रोगनियन्त्रण-निवारण-केन्द्रं, एजिना-बैनर-रोगनियन्त्रण-निवारण-केन्द्रं च संयुक्तरूपेण काला-अजार्-सदिश-वालुका-मक्षिकायाः ​​निगरानीयकार्यं कृतवन्तः

अस्मिन् वर्षे जूनमासस्य १२ दिनाङ्के चीनीयरोगनियन्त्रणनिवारणकेन्द्रेण एकं दस्तावेजं जारीकृतं यत् रेतमाक्षिकाणां वितरणस्य स्पष्टानि क्षेत्रीयलक्षणानि सन्ति, तेषां क्रियाकलापाः जलवायुः, पर्यावरणं, पारिस्थितिकीवनस्पतिः, मानवक्रियाकलापाः च इत्यादिभिः विविधैः कारकैः प्रभाविताः सन्ति मम देशे, ते मुख्यतया उत्तरदिशि याङ्गत्से-नद्याः दृश्यन्ते । अन्तिमेषु वर्षेषु मम देशस्य मध्यभागे हेनान्, शान्क्सी, शान्क्सी, हेबेई, बीजिंग इत्यादिषु ऐतिहासिकरूपेण स्थानिकक्षेत्रेषु काला-अजारस्य प्रकरणाः पुनः प्रादुर्भूताः, यदा तु झिन्जियाङ्ग, गांसु, सिचुआन्, इन्नर् इत्यादिषु स्थानिकक्षेत्रेषु तस्य घटना न्यूनीभूता अस्ति मंगोलिया।

"वालुकामक्षिकाः वैश्विकरूपेण वितरिताः सन्ति, मम देशे च अनेकाः प्रकाराः सन्ति, यथा sandflies sinensis इत्यादयः, ये ग्राम्यक्षेत्रेषु अधिकं प्रचलन्ति। अन्तिमेषु वर्षेषु मम देशे उत्तमनिवारणनियन्त्रणपरिपाटानां कारणात्, सम्बद्धानां चिकित्साप्रकरणानाम् kala-azar have "अपेक्षया अल्पाः" इति झाओ लेइ इत्यनेन उक्तं यत् तदपि सेप्टेम्बरमासः वालुकामक्षिकाणां सक्रियः ऋतुः अस्ति, अद्यापि वालुकामक्षिकाणां रक्तचूषककीटानां दंशं निवारयितुं आवश्यकम् अस्ति काला-अजारस्य निवारणस्य कुञ्जी संक्रमणस्य स्रोतस्य प्रबन्धनं, रेतमाक्षिकाणां अन्येषां च संवाहकानां उन्मूलनं, व्यक्तिगतसंरक्षणं च सुदृढीकरणं च समाविष्टं व्यापकनिवारणं भवति

३१ अगस्त दिनाङ्के हेनान् रोगनियन्त्रणनिवारणकेन्द्रेण एकं दस्तावेजं जारीकृतं यत् रेतमाक्षिकायाः ​​दंशं निवारयितुं पशुपालनगृहेषु, कुक्कुटगृहेषु, कुक्कुरगृहेषु, रिक्तगृहेषु, गुहावासस्थानेषु च सक्रियवालुकामक्षिकऋतुतः पूर्वं पाइरेथ्रोइड् कीटनाशकानां प्रयोगः अनुशंसितः अस्ति मे-मासतः सेप्टेम्बरमासपर्यन्तं।वालुकामक्षिकाणां प्रजननक्षेत्राणां सम्यक् स्वच्छतां कुर्वन्तु येन रेतमाक्षिकाणां प्रजननक्षेत्राणां संख्या न्यूनीभवति। गृहे निवसतां गृहसमीपे निवसतां वालुकामक्षिकाणां कृते डेल्टामेथ्रिन् युक्तानां कीटनाशकानां उपयोगेन वालुकामक्षिकाणां निराकरणार्थं आन्तरिकबाह्यवालुकामक्षिकाणां निगूढस्थानानां सिञ्चनं कर्तुं शक्यते एकदा दीर्घकालीनः अनियमितः ज्वरः, रात्रौ स्वेदः, वजनक्षयः, प्रगतिशीलः प्लीहावृद्धिः, मृदुः मध्यमः वा यकृत्-वृद्धिः, पैनसाइटोपेनिया, हाइपरग्लोबुलिनेमिया, अथवा एपिस्टैक्सिसः अथवा मसूडस्य रक्तस्रावः इत्यादीनि लक्षणानि भवन्ति तदा समये चिकित्सायाः आवश्यकता भवति