समाचारं

अमेरिकीसैनिकाः नायर्देशात् पूर्णतया निवृत्तिं सम्पन्नवन्तः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, १७ सितम्बर् (सिन्हुआ) अमेरिकीसैन्येन १६ दिनाङ्के घोषितं यत् पश्चिमाफ्रिकादेशस्य नायजरदेशात् अमेरिकीसैनिकानाम् निष्कासनं समयसीमायाः पूर्वं पूर्णतया सम्पन्नम्।

अमेरिकी-आफ्रिका-कमाण्डेन एकस्मिन् वक्तव्ये उक्तं यत् अमेरिका-नाइजर्-देशयोः संयुक्तरूपेण घोषितं यत् तेन "नाइजर्-देशात् अमेरिकीसैनिकाः तेषां सम्पत्तिः च निवृत्ताः" इति । अमेरिकी रक्षाविभागस्य प्रवक्त्री सबरीना सिङ्गर् इत्यनेन उक्तं यत् अमेरिकीदूतावासस्य रक्षणार्थं अल्पसंख्याकाः अमेरिकीसैन्यकर्मचारिणः स्थले एव अवशिष्टाः सन्ति।

एषा नाइजर-राजधानी-नियामे-नगरस्य एकः वीथिः अस्ति, या २०२३ तमस्य वर्षस्य जुलै-मासस्य २८ दिनाङ्के गृहीता । सिन्हुआ समाचार एजेन्सी

२०२३ तमस्य वर्षस्य जुलै-मासस्य २६ दिनाङ्के नाइजर्-राष्ट्रपति-रक्षकदलस्य केचन सैनिकाः तत्कालीन-राष्ट्रपतिं मोहम्मद-बाजौम्-इत्यस्य निरोधं कृत्वा राज्य-सत्तां ग्रहीतुं मातृभूमि-रक्षायाः राष्ट्रिय-समितेः स्थापनायाः घोषणां कृतवन्तः, संक्रमणकालीन-सर्वकारस्य स्थापनां च कृतवन्तः संक्रमणकालीनसर्वकारेण अस्मिन् वर्षे मार्चमासे घोषितं यत् अमेरिकादेशेन नायर्देशे "रोपितं" सैन्यसहकार्यसम्झौतां समाप्तं करिष्यति इति।

वार्तालापानन्तरं पक्षद्वयेन मे १९ दिनाङ्के संयुक्तविज्ञप्तिः जारीकृता, यत्र अमेरिकीसैन्यं न्यूनातिन्यूनं अस्मिन् वर्षे सेप्टेम्बर्-मासस्य १५ दिनाङ्कपर्यन्तं पूर्णतया निवृत्तं भविष्यति इति घोषितम् ततः परं जुलैमासस्य आरम्भे अगस्तमासस्य आरम्भे च नायर्देशस्य द्वयोः अड्डाभ्यः अमेरिकीसैन्यं निष्कासितम् अस्ति । सिंहः अवदत् यत् अगस्तमासे अमेरिकीसैनिकानाम् निवृत्तेः अनन्तरं नायर्देशे प्रायः २० सैनिकाः अवशिष्टाः आसन्, ये मुख्यतया निवृत्त्या सह सम्बद्धाः प्रशासनिककार्यं कुर्वन्ति।

उपसहारा-आफ्रिका-देशस्य साहेल्-क्षेत्रे अतिवादीनां समूहानां विरुद्धं युद्धस्य नामधेयेन अमेरिका-देशः २०१३ तमे वर्षे नायर्-देशे सैनिकानाम् स्थापनां आरब्धवान् ।

नाइजरदेशस्य संक्रमणकालीनसर्वकारेण रूसदेशेन सह सुरक्षासहकार्यं सुदृढं कर्तुं प्रयत्नः कृतः अस्ति। एप्रिलमासे रूसीसैन्यविशेषज्ञदलः उपकरणानि च नायर्देशम् आगता । (हु हाओडोङ्ग) ९.