समाचारं

अद्यापि युद्धविरामवार्तालापेषु “प्रगतिः नास्ति”, हमासः इजरायल्-देशेन सह “दीर्घकालं यावत् युद्धं कर्तुम्” इच्छति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) नेता 16, 2016 दिनाङ्के उक्तवान् ।इजरायलेन सह "दीर्घकालं यावत् युद्धं" कर्तुं क्षेत्रीयसहयोगिनां समर्थनस्य उपरि अवलम्बितुं दृढनिश्चयः ।

हमासः कथयति यत् इजरायल्-युद्धं निरन्तरं कर्तुं तस्य क्षमता अस्ति

इजरायल-सैन्यस्य प्यालेस्टिनी-गाजा-पट्टिकायां बृहत्-प्रमाणेन सैन्य-कार्यक्रमः प्रायः एकवर्षं यावत् प्रचलति । हमास-नेता याह्या सिन्वारः यमनस्य हुथी-दलस्य कृते लिखिते पत्रे अवदत् यत् – “प्रतिरोधः (हमासः) सम्प्रति सुष्ठु वर्तते,इजरायलेन सह दीर्घकालं यावत् क्षययुद्धं कर्तुं वयं सज्जाः स्मः। " " .

सिन्वरस्य मतं यत् हमास-सङ्घस्य, हौथी-सङ्घस्य च अन्येषां मित्रराष्ट्रानां च "संयुक्तप्रयत्नाः" अवलम्ब्य "वयं शत्रुं पराजयिष्यामः" इति ।

पूर्वं प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) वरिष्ठः अधिकारी ओसामा हम्दानः तुर्कीदेशे १५ तमे वर्षे १९८६ तमे वर्षे साक्षात्कारे उक्तवान् ।इजरायल्-युद्धं निरन्तरं कर्तुं हमास-सङ्घस्य क्षमता अस्ति ।

इजरायलसैनिकाः गाजापट्टिकायां उग्रवादिनः 'सहस्राणि मारितवन्तः' इति वदति

गाजा-पट्ट्यां स्वास्थ्यविभागेन प्रकाशितानि आँकडानि दर्शयन्ति यत् गतवर्षस्य अक्टोबर्-मासे इजरायल-हमास-देशयोः मध्ये बृहत्-परिमाणेन संघर्षः प्रारब्धः यतः गाजा-पट्ट्यां इजरायल-सैन्य-कार्यक्रमेषु ४१,००० तः अधिकाः जनाः मृताः, परन्तु कियन्तः जनाः मृताः इति अस्पष्टम् तत्रत्याः हमास-सशस्त्राः तेषु सन्ति ।

इजरायलस्य प्रधानमन्त्रिणः सल्लाहकारः दिमित्री गेण्डेलमैन् 12, 2016 दिनाङ्के उक्तवान् ।इजरायलसेना गाजापट्टे सहस्राणि सशस्त्रकर्मचारिणः "संहारं" कृतवती अस्ति तथा च सैन्यकार्यक्रमस्य लक्ष्याणि "समाप्तुं समीपे" अस्ति।३१ जुलै दिनाङ्के इरान्देशे तत्कालीनस्य हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेहस्य हत्या अभवत् ।इरान्, हमास-देशयोः मतं यत् हनियेहस्य हत्या इजरायल्-देशेन कृता ।

इजरायल्-आक्रमणे हुथी-हिज्बुल-सङ्घस्य समर्थनं हमास-सङ्घस्य समर्थनं करोति

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य प्रारम्भात् आरभ्य हौथी-सशस्त्रसेनाः लेबनान-हिजबुल-सशस्त्रसेना च इजरायल्-देशे अथवा इजरायल-सम्बद्धेषु लक्ष्येषु बहुधा आक्रमणं कुर्वन्ति, इजरायल-सेनायाः विरुद्धं युद्धे हमास-सङ्घस्य समर्थनं कुर्वन्ति

अस्मिन् मासे १६ दिनाङ्के इजरायल्-सेना अवदत् यत् लेबनान-देशात् उत्तर-इजरायल-देशं प्रति केचन रॉकेट्-प्रहाराः इजरायल-वायुरक्षा-व्यवस्थायाः कृते अवरुद्धाः, शेषाः मुक्तक्षेत्रेषु पतिताः

अस्मिन् मासे १५ दिनाङ्के इजरायल्-देशस्य मध्यक्षेत्रे हौथी-सशस्त्र-क्षेपणास्त्रैः दुर्लभतया आक्रमणं कृतम् ।पत्रे सिन्वारः "शत्रुस्य अन्तःभागं सफलतया प्रहारं कृत्वा" हुथी-दलस्य "अभिनन्दनं" कृतवान् ।

हौथीसशस्त्रसेनायाः अनुसारं संस्थायाः क..."हाइपरसोनिक क्षेपणास्त्र" ।, अस्य क्षेपणास्त्रस्य "उच्चपरिचालनक्षमता अस्ति तथा च अद्यत्वे विश्वस्य नवीनतमं शक्तिशालीं च वायुरक्षाप्रणालीं भङ्गयितुं शक्नोति।"हौथीसशस्त्रसेनाभिः १६ दिनाङ्के एतादृशस्य क्षेपणास्त्रस्य भिडियो प्रकाशितः ।

परन्तु अमेरिकीसैन्येन हौथीसशस्त्रसेनाः केवलं साधारणानि बैलिस्टिकक्षेपणानि एव प्रक्षेपितानि इति दावान् अकरोत् । इजरायलस्य एकः अनामकः अधिकारी रायटर् इत्यस्मै अवदत् यत् इजरायल्-अवरोधकेन आहतः इति क्षेपणास्त्रं वायुतले विघटितम् अभवत् । परिक्षतः।

युद्धविरामवार्तालापः अद्यापि "प्रगतिः नास्ति"।

हमास-इजरायल-देशयोः गतवर्षे संक्षेपेण युद्धं त्यक्त्वा निरोधितानां मुक्तिः अभवत् ।युद्धविरामस्य नूतनचक्रस्य, परस्परं कार्मिकविमोचनस्य च वार्ता कतिपयान् मासान् यावत् प्रचलति, परन्तु कोऽपि सम्झौता न अभवत्

अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः १६ दिनाङ्के घोषितवान् यत् विदेशसचिवः एण्टोनी ब्रिन् निश्चितरूपेण १७ दिनाङ्के मिस्रदेशं गमिष्यति, विषयेषु गाजापट्टे युद्धविरामः अपि अन्तर्भवति। मिलरः अवदत् यत् युद्धविरामसम्झौतेः मुख्याः बाधकाः इजरायलस्य गाजापट्टिकायाः ​​मिस्रदेशेन सह सीमायां सैनिकानाम् आग्रहः, निरोधितानां आदानप्रदानस्य विवरणविषये पक्षद्वयस्य मतभेदः च सन्ति।

हमासस्य अधिकारी : युद्धं निरन्तरं कर्तुं समर्थः, आशास्ति यत् सर्वे गुटाः संयुक्तशासनं प्राप्नुयुः >>

यमनस्य हुथीसशस्त्रसेना नूतनस्य हाइपरसोनिक-क्षेपणास्त्रस्य दृश्यानि प्रकाशयन्ति>>

सूत्रेषु उक्तं यत् गाजापट्टे युद्धविरामवार्तायां अन्तिमसप्ताहेषु "कोऽपि प्रगतिः" न अभवत् >>

©2024 चीन केन्द्रीय रेडियो तथा दूरदर्शन सर्वाधिकार सुरक्षित। अनुज्ञां विना पुनरुत्पादनं वा प्रयोगं वा न कुर्वन्तु ।