समाचारं

यमनस्य हुथीसशस्त्रसेना अमेरिकीसैन्यस्य एमक्यू-९ ड्रोन्-विमानस्य निपातनस्य विडियो प्रकाशितवन्तः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यमनदेशे हुथीसशस्त्रसेनानां प्रवक्ता याह्या सरया इत्यनेन १६ तमे दिनाङ्के घोषितं यत् हौथीसङ्गठनेन अमेरिकी-एमक्यू-९ "रीपर" इति ड्रोन्-इत्येतत् पातितम्।

सारेया इत्यनेन उक्तं यत् यमनदेशस्य ज़मालप्रान्तस्य उपरि एमक्यू-९ "रीपर" इति ड्रोन् इति विमानं पातितम्। गतवर्षस्य अक्टोबर्-मासात् आरभ्य हौथी-दलस्य एतादृशं ड्रोन्-विमानं 10तमं वारं पातितम् अस्ति । mq-9 "reaper" uav इति एकीकृतं टोही-आक्रमण-uav अस्ति यत् एतत् न केवलं टोही-निगरानी-मिशनं कर्तुं शक्नोति, अपितु भू-लक्ष्येषु आक्रमणं कर्तुं क्षेपणास्त्रं अपि वहितुं शक्नोति ।

अमेरिकीसैन्येन अस्मिन् विषये अद्यापि स्वस्य स्थितिः न प्रकटिता ।

संवाददाता : यिन वेई

संवाददाता - रहमान

सिन्हुआ न्यूज एजेन्सी ऑडियो तथा वीडियो विभाग द्वारा निर्मित