समाचारं

जापानदेशे शताब्दीवर्षीयानाम् संख्या ९५,००० तः अधिका अस्ति, यत् ५४ वर्षेभ्यः क्रमशः अभिलेखात्मकं उच्चतमम् अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानस्य स्वास्थ्य-श्रम-कल्याण-मन्त्रालयेन १७ दिनाङ्के प्रकाशित-आँकडानां ज्ञातं यत् जापान-देशे शताब्दी-वृद्धानां संख्या ५४ वर्षेभ्यः क्रमशः नूतन-उच्चतां प्राप्तवती, ९५,००० तः अधिका अस्ति
सेप्टेम्बर्-मासस्य प्रथमदिनपर्यन्तं जापानदेशे ९५,११९ जनाः आसन् येषां वयः १०० वर्षाणाम् अधिकः आसीत्, यत् गतवर्षस्य अपेक्षया २,९८० अधिकम् अस्ति । शताब्दीवर्षेषु ८३,९५८ महिलाः सन्ति, येषु प्रायः ८८% पुरुषाः सन्ति;
जापानदेशे प्राचीनतमा जीविता व्यक्तिः सुश्री तोमिको इटोका अस्ति, सा ११६ वर्षीयः अस्ति, सः ह्योगो-प्रान्तस्य आशिया-नगरे निवसति । ज्येष्ठः पुरुषः मिजुनो कियोटाका अस्ति सः ११० वर्षीयः अस्ति, सः शिजुओका-प्रान्तस्य इवाटा-नगरे निवसति ।
राष्ट्रियस्तरेन जापानदेशे प्रतिलक्षजनेषु ७६.४९ शताब्दीजनाः सन्ति । शिमाने-प्रान्तः १२ वर्षाणि यावत् शताब्दीजनानाम् अनुपातः सर्वाधिकः अस्ति, यत्र प्रतिलक्षजनाः १५९.५४ जनाः सन्ति;
२०२३ तमे वर्षे जापानी-महिलानां औसत आयुः ८७.१४ वर्षाणि, पुरुषाणां च ८१.०९ वर्षाणि भविष्यति इति अपि दत्तांशैः ज्ञायते ।
जापानदेशे १९६३ तमे वर्षे एतत् सर्वेक्षणं आरब्धम्, यदा जापानदेशे केवलं १५३ शताब्दीजनाः आसन् । चिकित्सा-नर्सिंग्-मानकानां सुधारणेन जापानदेशे वर्षे वर्षे शताब्दीवर्षीयानाम् संख्या वर्धिता अस्ति, १९८१ तमे वर्षे १,०००, १९९८ तमे वर्षे १०,००० तः अधिका, २०१२ तमे वर्षे ५०,००० तः अधिका, २०२२ तमे वर्षे ९०,००० तः अधिका
स्रोतः चीन न्यूज नेटवर्कशीर्षक फोटो: सिन्हुआ न्यूज एजेन्सीगुआंगझौ दैनिक नव पुष्प शहर सम्पादक: सु wanqian
प्रतिवेदन/प्रतिक्रिया