समाचारं

कमल सिद्धान्तः १ प्रारम्भं करोति, "मानवस्य वाहनस्य च एकीकरणस्य" व्याख्यां करोति ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार १७ सितम्बर् दिनाङ्के लोटस् इत्यस्य प्रथमा अग्रिम-पीढीयाः अवधारणाकारः lotus theory 1 इति विश्वे पदार्पणं कृतवान् डिजाइनभाषा उत्तराधिकारस्य विषये नवीनतां करोति तथा च लोटस् इत्यस्य “बुद्धिमान्, सहजं शुद्धं च” डिजाइन-डीएनए-इत्येतत् एकीकृत्य भविष्यस्य सुपरकारस्य रूपरेखां दर्शयति

बहवः जनाः वदन्ति यत् चालकस्य कारस्य च मध्ये "चालकस्य कारस्य च सामञ्जस्यपूर्णः सम्बन्धः" भवितुमर्हति, परन्तु लोटस् इत्यस्य दृष्ट्या "चालकस्य कारस्य च एकीकरणं" परमवाहनस्य परमम् उत्तरम् अस्ति अवधारणाकारः lotus सिद्धान्तः १ चालकस्य सहजप्रवृत्तिं जागृयति तथा च मनुष्याणां वाहनानां च मध्ये भावनात्मकसम्बन्धस्य नूतनक्षेत्रं पुनः आकारयितुं "डिजिटलजीवनरूपानाम्" उपयोगं करोति

इदं ज्ञातं यत् लोटस् इत्यनेन lotus theory 1 इत्यनेन सक्रियः निष्क्रियः वायुगतिकी प्रौद्योगिक्याः सम्पन्नः अस्ति यत् उद्योगस्य इतिहासे अत्यन्तं चरम वायुगतिकी डिजाइनं आनयत् lotus theory 1. in extremely संकीर्णपार्किङ्गपरिदृश्येषु, एतत् सुनिश्चितं भवति यत् चालकः यात्रिकाः च अत्यन्तं आरामेन सुरुचिपूर्णेन च प्रकारेण काकपिट्-मध्ये "पदं स्थापयितुं" शक्नुवन्ति, येन सुपरकार-निर्माणे अन्यत् क्रान्तिकारीं सफलतां आनयन्ति

तदतिरिक्तं f1 रेसिंगकारात् प्राप्तः मध्य-माउण्टेड्-ड्राइविंग-पोजिशन-डिजाइनः भविष्यस्य शरीर-एकीकृत-सीट्-डिजाइनः च lotus-सिद्धान्तं 1 चालकं च "प्रकृत्या सह एकम्" करोति

यथा "भू-प्रभावः" तदानीन्तनस्य f1-घटनायाः विध्वंसं कृतवान्, तथैव lotus theory 1 इत्यनेन भविष्यस्य स्मार्ट-सुपरकार-इत्यस्य प्रदर्शनं सम्पूर्णतया नूतन-स्तरं प्रति उन्नतं कृतम्, गुरुत्वाकर्षणस्य न्यून-केन्द्रं, अधिकं चरम-सुपरकार-सदृशं डिजाइनं च प्राप्तवान्, स्थिरतायाः सह, हल्केन च परिमाणीकरणं नूतनक्षेत्रे प्रविष्टम् अस्ति यत् उद्योगः कदापि न प्राप्तवान् ।

(फोटो/वेन वाङ्ग यिंगपिङ्ग)