समाचारं

चीनीयकाराः एतावन्तः लोकप्रियाः यत् रूसदेशः अगस्तमासस्य विक्रयसूचीं प्रकाशितवान्, यत्र नव चीनीयकाराः सूचीयां शीर्षदशसु सन्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीन ऊर्जावाहनानां प्रबलविस्फोटेन चीनीयवाहनकम्पनयः अपि तीव्रगत्या विकसिताः, न केवलं घरेलुविपण्ये सुविक्रयणं निरन्तरं कुर्वन्ति, अपितु विदेशविपण्येषु अपि उत्तमं प्रदर्शनं कुर्वन्ति दक्षिणपूर्व एशिया, दक्षिण एशिया, मध्यपूर्व, लैटिन अमेरिका, यूरोप, ऑस्ट्रेलिया, रूस इत्यादिषु प्रदेशेषु देशेषु च चीनीयकाराः अतीव लोकप्रियाः सन्ति ।

अद्यैव थाईलैण्डदेशस्य पूर्वप्रधानमन्त्री पिनी ज़ालुसुम्पा मीडियासहितस्य साक्षात्कारे अवदत् यत् थाईलैण्ड्देशे चीनीयविद्युत्वाहनानां विपण्यभागः तीव्रगत्या वर्धितः अस्ति तथा च थाईलैण्ड्देशस्य जनाः चीनीयविद्युत्वाहनानां स्वागतं कर्तुं अपि पर्याप्ताः नास्ति।

२०२३ तमे वर्षे थाईलैण्ड्देशे विद्युत्वाहनानां संख्या ७६,३०० यावत् अभवत्, यत् वर्षे वर्षे ७ गुणाधिका अभवत् । ७०,००० तः अधिकेषु विद्युत्वाहनेषु चीनीयब्राण्ड्-समूहानां भागः प्रायः ८०%, जापानी-ब्राण्ड्-समूहानां तु केवलं १% भागः । न केवलं, २०२३ तमे वर्षे थाईलैण्ड्देशे शीर्षदशसु लोकप्रियविद्युत्माडलमध्ये ८ चीनीयब्राण्ड् सन्ति ।

अन्यत् महत्त्वपूर्णं विपण्यं पश्यामः - रूसः । अधुना एव चीन-देशस्य आटोमोटिव् डिजिटल रिसर्च एण्ड् डेवलपमेण्ट् इत्यनेन अगस्तमासे रूसी-वाहन-ब्राण्ड्-विक्रयसूची प्रकाशिता । एषा सार्वजनिकरूपेण प्रकटिता सूची दर्शयति यत् कारकम्पनीनां शीर्षदशविक्रयशिबिरेषु चीनीयघरेलुकाराः ९ आसनानि धारयन्ति रूसीस्थानीयब्राण्ड् लाडा इत्येतत् विहाय शेषाः कारकम्पनयः सर्वे चीनीयब्राण्ड् सन्ति अस्मिन् ग्रेट् वाल हवल, चेरी, जीली, चङ्गन् इत्यादयः सन्ति चेरी इत्यस्य सूचीयां बहवः ब्राण्ड् सन्ति ।

विशेषतः लाडा-ब्राण्ड् अगस्तमासे ३८,५६४ वाहनानि विक्रीतवान्, यत् वर्षे वर्षे ३४.४% वृद्धिः अभवत्, यत् रूसी-विपण्यभागस्य २६% भागः अस्ति । हवल (बाजारभागः १२.५%), चेरी (बाजारभागः ११.२%), जीली (बाजारभागः ९.८%), चाङ्गन् (बाजारभागः ७.७%) इत्यादीनां चतुर्णां प्रमुखानां कारकम्पनीनां सर्वेषां रूसीभाषायां १०,००० तः अधिकानां वाहनानां मासिकविक्रयः आसीत् market in august द्वितीयतः पञ्चमपर्यन्तं स्थानं प्राप्तवान्।

षष्ठतः दशमपर्यन्तं नवमस्थानं विहाय अन्ये चत्वारः ब्राण्ड् रूसदेशे चेरी इत्यस्य उपब्राण्ड् सन्ति markets.

सूचीदत्तांशतः न्याय्यं चेत्, अगस्तमासे रूसीकारकम्पनीनां विक्रयसूचिकायाः ​​शीर्षदशशिबिरेषु, चेरी इत्यस्य पञ्च ब्राण्ड्-समूहाः विपण्यस्य आर्धं भागं कृतवन्तः, यत्र कुलविक्रयमात्रा ३०,००० तः अधिकाः यूनिट्-मात्राः, ३१,२९२ यूनिट्-पर्यन्तं प्राप्ताः, यत्र द्वितीयः रूसी लाडा ब्राण्ड्।

अगस्तमासे चीन-आटोमोटिव-डिजिटल-अनुसन्धान-विकास-निगमेन प्रकाशितस्य रूसी-बाजारे सर्वाधिक-विक्रयित-माडलस्य शीर्ष-दश-सूचिकातः वयं द्रष्टुं शक्नुमः यत् लाडा-इत्यस्य सूचीयां चत्वारि मॉडल्-आदयः सन्ति, चेरी-हवाल-योः अपि सूचीयां प्रत्येकं द्वौ मॉडलौ स्तः, तथा च चङ्गन्, जीली मोन्जारो च प्रत्येकं कोटां धारयन्ति ।

हवल जोलियन (घरेलुनाम: हवल फर्स्ट लव्), चीनदेशे बहु लोकप्रियं न भवति इति मॉडलं रूसीविपण्ये अतीव लोकप्रियं भवति, यस्य मासिकविक्रयः ८,९५५ यूनिट् भवति, वर्षे वर्षे ६९.५% वृद्धिः, द्वितीयस्थाने अस्ति लाडा इत्यस्य ग्राण्टा तथा वेस्टा सर्वोत्तमविक्रयणं चीनीयब्राण्ड् मॉडल् भवतु। तदतिरिक्तं हवल एम ६ कारः अपि सूचीयां शीर्षदशसु प्रविष्टवान् ।

तदतिरिक्तं tiggo 7 pro max, tiggo 4pro, changan cs55plus तथा geely monjaro (घरेलुनाम xingyue l) इत्यादीनां घरेलुमाडलानाम् अपि सर्वाधिकविक्रयितमाडलानाम् शीर्षदशसु प्रवेशः अभवत् रूसी-वाहन-विश्लेषण-संस्थायाः ऑटोस्टैट्-संस्थायाः सर्वेक्षणस्य अनुसारं २०२४ तमस्य वर्षस्य जुलै-मासपर्यन्तं रूस-देशे पञ्जीकृतानां चीनीय-ब्राण्ड्-यात्रीकारानाम् संख्या १८.६ लक्षं यावत् अभवत्, यत् कुल-रूसी-वाहन-विपण्यस्य ४% भागः अस्ति रूसदेशं गतवन्तः बहवः मित्राणि शोचन्ति यत् रूसस्य वीथिषु चीनीयकाराः अतीव सामान्याः सन्ति।

आँकडानि दर्शयन्ति यत् चेरी रूसदेशे ४४४,७०० वाहनानि सन्ति, येन चीनदेशस्य ब्राण्ड् ३४१,१०० वाहनैः सह द्वितीयस्थाने अस्ति, तथा च हवलः २९६,००० वाहनैः सह तृतीयस्थाने अस्ति , तदतिरिक्तं चङ्गान् इत्यादिषु ब्राण्ड्षु अपि उत्तमाः धारणसङ्ख्याः सन्ति .

अन्तर्राष्ट्रीयवाहनविपणनस्य तुलने घरेलुविपण्ये अधिकं तीव्रं परिवर्तनं भवति । चीनदेशस्य बहवः ब्राण्ड्-संस्थाः अन्तर्राष्ट्रीय-विपण्यं प्रति दृष्टिम् अस्थापयत् यत् तेन घरेलु-विपण्यतः दबावं विमुखीकर्तुं शक्यते, चीनीय-ब्राण्ड्-संस्थानां विदेशेषु विपण्येषु प्रभावं वर्धयितुं च सहायता भवति