समाचारं

इवान् कार्यालये एव तिष्ठति? ५ प्रमुखकारणानि प्रकाशितवन्तः यत् फुटबॉलसङ्घस्य अद्यापि समस्याः सन्ति : यदि राष्ट्रियपदकक्रीडादलः क्रमशः ४ क्रीडाः हारयति तर्हि तेषां प्रशिक्षकाः परिवर्तनं कर्तव्यम्?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निष्कासनस्य उच्चसंभावनातः आरभ्य स्थातुं उच्चसंभावनापर्यन्तं राष्ट्रियपदकक्रीडादले इवान्कोविचस्य भाग्यं परिवर्तनं जातम्। परन्तु यदि सः प्रशिक्षणं निरन्तरं करोति चेदपि सः चीनीयपदकक्रीडासङ्घस्य कृते कठिनसमस्यां जनयिष्यति।

गमनात् आरभ्य कक्षायाः बहिः गच्छन्तु कार्यालये स्थातुं यावत्

राष्ट्रियपदकक्रीडादलस्य क्रमशः द्वौ क्रीडौ हारितस्य अनन्तरं इवान् इत्यस्य निष्कासनस्य आह्वानं चरमपर्यन्तं प्राप्तम्, मुख्यतया यतोहि तस्य रोजगारः, गठनं, स्थले एव आज्ञा च सर्वेषां आलोचना अभवत्, येन मीडिया, प्रशंसकाः च अत्यन्तं असन्तुष्टाः अभवन्

परन्तु इवान् स्वेच्छया राजीनामा दातुं न अस्वीकृतवान्, कन्दुकं च राष्ट्रियपदकक्रीडादलं प्रति पादं पातितवान् । राष्ट्रियफुटबॉलदलेन विशेषज्ञसमूहेन सह शोधं निर्णयं च कृत्वा वर्तमानस्थित्या न्याय्यं कृत्वा इवान् दलस्य नेतृत्वं निरन्तरं करिष्यति इति महती सम्भावना वर्तते।

अनेकानि कारणानि सन्ति। प्रथमं, परिसमाप्तक्षतिपूर्तिः, नवमासस्य वेतनं ८.८३ मिलियन आरएमबी। यद्यपि केचन मीडियाजनाः अवदन् यत् इवान् वर्गात् बहिः गन्तुं निष्कासितः वा इति धनेन सह किमपि सम्बन्धः नास्ति तथापि अनुबन्धः तत्र अस्ति, यदि सः तं निष्कासयति तर्हि सः धनस्य हानिम् अनुभविष्यति इति अनिर्वचनीयम्, इवान् च त्यक्तुं पर्याप्तं उदारः नासीत् स्वस्य एव उपक्रमः ।

द्वितीयं, उपयुक्तः नूतनः प्रशिक्षकः अभ्यर्थी नास्ति। पूर्वं प्रियः एण्टोनियो आसीत्, यः u21 राष्ट्रियपदकक्रीडादलस्य मुख्यप्रशिक्षकः आसीत्, परन्तु सः पूर्वं कदापि वयस्कराष्ट्रीयदलस्य नेतृत्वं न कृतवान्, संक्रमणकालीनप्रशिक्षकत्वेन अपि सः तस्मात् श्रेष्ठः भविष्यति इति गारण्टी नास्ति इवान ।

तृतीयम्, अक्टोबर्-मासस्य १० दिनाङ्के राष्ट्रिय-फुटबॉल-दलः आस्ट्रेलिया-विरुद्धं क्रीडति, अक्टोबर्-मासस्य १५ दिनाङ्के च इन्डोनेशिया-विरुद्धं क्रीडति अस्मिन् समये प्रशिक्षकं परिवर्तयितुं अतीव त्वरितम् अधीरता च नास्ति बहु नूतनः प्रशिक्षकः समयः दलं ज्ञायते तथा च महत् परिवर्तनं कर्तुं कठिनम्।

चतुर्थं, नूतनः प्रशिक्षकः कार्यभारं स्वीकृत्य अपि राष्ट्रियपदकक्रीडादलस्य कृते शीर्षचतुर्णां मध्ये स्थानं प्राप्तुं अतीव कठिनं भविष्यति। इवान् द्वौ क्रमशः पराजयौ अनुभवित्वा न्यूनातिन्यूनं "परीक्षण-दोषयोः" पाठं प्राप्तवान् अस्ति तथा च "त्रुटयः सम्यक् कर्तुं" इच्छुकः अस्ति

पञ्चमम्, राष्ट्रियपदकक्रीडादलेन १५ वर्षेषु १२ वारं प्रशिक्षकाः परिवर्तिताः, परन्तु तदपि किमपि न प्राप्तम्, येन वरिष्ठनेतृषु दुर्भावः त्यक्तः अतः प्रशिक्षणपरिवर्तनयोजना प्रस्तूयमाणा अपि तस्याः अनुमोदनं कर्तुं न शक्यते।

अद्यापि फुटबॉलसङ्घस्य समस्याः सन्ति

यदि अन्यत् किमपि न भवति तर्हि इवान् अक्टोबर्-मासे शीर्ष-१८ क्रीडासु न्यूनातिन्यूनं द्वयोः क्रीडासु क्रीडितुं शक्नोति अधुना प्रश्नः अस्ति यत् यदि राष्ट्रिय-फुटबॉल-दलस्य हारः निरन्तरं भवति तर्हि किम्?

ऑस्ट्रेलिया-देशेन सह पराजयः, त्रिक्रीडा-हारस्य क्रमं च प्राप्य वस्तुतः अपेक्षितम् आसीत्, प्रशंसकानां कृते अस्वीकार्यं च नासीत्, परन्तु तेषां अन्यः विनाशकारी पराजयः न भवितुमर्हति, ०-७ वा ०-५ वा किमपि न

यदि ते स्वगृहे इन्डोनेशिया-देशेन सह पराजिताः भवन्ति, ४-क्रीडा-हारस्य क्रमं च प्राप्नुवन्ति तर्हि किम्? यदि ते न हारितवन्तः अपि ते इन्डोनेशियादेशेन बद्धाः सन्ति, तेषां ४ राउण्ड्-मध्ये विजयः नास्ति । तावत्पर्यन्तं प्रशिक्षकः परिवर्तितः भविष्यति वा ?

यदि एतत् सत्यं भवति तर्हि इवान् इत्यस्य get out of class इत्यस्मात् निष्कासनं पुनः उच्चसंभाव्यघटना भविष्यति। अतः, यथा, इवान् तिष्ठति, फुटबॉलसङ्घः अपि योजनां कर्तुं अर्हति, एकमासात् न्यूनं समयं प्रशिक्षणयोजनां चिन्तयितुं, अपि च नूतनप्रशिक्षणप्रत्याशिभिः सह पूर्वमेव 4 क्रमशः हानिः संवादं कुर्यात्, ततः तत्क्षणमेव कार्यवाही कर्तव्या तथा च इतः परं मा संकोचयतु।