समाचारं

जिम्बाब्वे-देशस्य मीडिया : समयस्य अभावात् फुटबॉल-सङ्घः इवान्कोविच्-इत्यस्मै राष्ट्रिय-फुटबॉल-दलस्य प्रशिक्षणं निरन्तरं कर्तुं ददाति इति संभावना वर्तते

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिङ्गापुरस्य गोलकीपरेन राष्ट्रियपदकक्रीडादलं शीर्ष १८ मध्ये प्रविष्टस्य अनन्तरं शीर्ष १८ मध्ये प्रथमद्वयपरिक्रमे इवान्कोविच् इत्यस्य मन्दतायाः गम्भीराः दोषाः स्थले एव उजागरिताः प्रथमे वृत्ते ते दूरस्थे क्रीडायां जापानदेशेन सह ०-७ इति स्कोरेन दुःखदरूपेण पराजिताः अभवन्, द्वितीयपक्षे ते स्वगृहे १०-जनानाम् सऊदी अरब-देशेन सह १-२ इति स्कोरेन पराजिताः अभवन् किञ्चित् अयुक्तम् आसीत् । एकः अधिकः खिलाडी, एकः गोलः च अग्रे भवति इति लाभस्य सम्मुखे इवान्कोविच् ९० तमे मिनिट् मध्ये यावत् सः पराजितः न अभवत् तावत् एव सः एलन-लिन्-मनी-योः स्थाने कार्यं कर्तुं चिन्तितवान् क्षेत्रे अन्तर्राष्ट्रीयक्रीडकाः पूर्वमेव श्रान्ताः आसन् । ७० वर्षीयस्य सुन्दरस्य पुरुषस्य एतत् नित्यं शल्यक्रिया भवितुम् अर्हति! प्रशंसकाः मीडिया च आक्रोशिताः आसन् ।

तियानजिन् मीडिया "tonight news" इत्यस्य नवीनतमप्रतिवेदने उक्तं यत् समयस्य बाधायाः कारणात् फुटबॉलसङ्घस्य राष्ट्रियपदकक्रीडादलस्य कृते उपयुक्तं नूतनं प्रशिक्षकं प्राप्तुं कष्टं भवति अतः इवान्कोविच् राष्ट्रियपदकक्रीडायाः प्रशिक्षणं निरन्तरं करिष्यति इति उच्चसंभावना अस्ति दलं कृत्वा अवशिष्टानि अष्टानि शीर्ष-१८ क्रीडाः क्रीडन्ति ।

"tonight news" इत्यनेन विश्लेषितं यत् राष्ट्रियपदकक्रीडादलेन इवान्कोविच् इत्यस्य कार्यालये स्थातुं दत्तस्य मोटेन त्रीणि कारणानि सन्ति।

प्रथमः:कार्यक्रमः गहनः अस्ति, नूतनप्रशिक्षकाणां चयनार्थं समयः नास्ति।! राष्ट्रियपदकक्रीडादलस्य शीर्ष १८ मध्ये अग्रिमः दौरः आगामिमासे भविष्यति, फुटबॉलसङ्घस्य नूतनप्रशिक्षकाणां परीक्षणार्थं समयः नास्ति । अण्डर-१९, अण्डर-२१ च राष्ट्रिय-फुटबॉल-प्रशिक्षकौ ड्जुर्जेविच्, एण्टोनियो च केवलं अग्निशामकरूपेण कार्यं कर्तुं शक्नुवन्ति, दीर्घकालं यावत् राष्ट्रिय-फुटबॉल-दलस्य प्रशिक्षणं कर्तुं न शक्नुवन्ति

क्षण:विश्वकपस्य सम्भावना नास्ति! वस्तुतः प्रशंसकाः, मीडिया, फुटबॉलसङ्घः च सर्वे सम्यक् जानन्ति यत् राष्ट्रियपदकक्रीडादलस्य वर्तमानशक्त्या २०२६ तमे वर्षे अमेरिकी-कनाडा-मेक्सिको-विश्वकपस्य विषये वक्तुं बकवासः अस्ति एतादृशेन स्पर्धाक्षमतायाः सह विश्वकपस्य योग्यतां प्राप्नुवन्ति, अतः शीर्ष १८ मध्ये मध्यभागे प्रशिक्षकस्य परिवर्तनस्य महत्त्वं अल्पम् अस्ति ।

तृतीयं:समाप्तिशुल्कस्य उच्चव्ययः! इवान्कोविच् इत्यस्य अद्यापि राष्ट्रियपदकक्रीडादलेन सह ९ मासस्य अनुबन्धः अस्ति अग्नि इवान्कोविच् ।

झीदाओ इत्यस्य दृष्ट्या इवान्कोविच् स्वयं फुटबॉलसङ्घेन चयनितः ७० वर्षीयः पुरुषः अस्ति सः अश्रुभिः सह प्रशिक्षणं समाप्तं करिष्यति तस्य शाश्वतं ४४२ गठनं स्वस्य पुरस्कारेषु विश्रामं कर्तुं न तु प्रगतिः national football team इवान्कोविच् इत्यस्य अन्तिमं कार्यं भविष्यति यदि भवान् किञ्चित् अर्जयितुं शक्नोति तर्हि राजीनामा दातुं किमर्थं कष्टं कर्तव्यम्। अनुबन्धानुसारं कार्याणि कर्तुं न दोषः। दोषः फुटबॉलसङ्घेन क्रीडकानां चयनं भवति तथा च अनुबन्धे यः खण्डः अस्ति सः स्वयमेव अनुबन्धस्य समाप्तिम् करोति यदि अभिलेखः उत्तमः नास्ति फुटबॉल-सङ्घः इवान्कोविच्-इत्यस्य प्रशिक्षणं निरन्तरं कर्तुं अनुमतिं दत्तवान्, चीनीय-पुरुष-फुटबॉल-दलेन गोल-करणस्य वास्तविकः अवसरः हारितः, इवान्कोविच्-इत्यस्य रणनीतिः, स्थले एव क्षमता च, क्रीडकानां कृते सर्वोत्तम-प्रशिक्षण-अवसरस्य अपव्ययः आसीत् शीर्ष १८ तथा उच्चतीव्रता अन्तर्राष्ट्रीयप्रतियोगिता।