समाचारं

सऊदी-माध्यमाः : भवनात् पतितः सऊदी-अन्तर्राष्ट्रीय-फुटबॉल-क्रीडकस्य स्थितिः गम्भीरा अस्ति, तस्य शल्यक्रिया अपि कर्तुं न शक्यते, घटनास्थले कॅमेरा-दृश्यानि धुन्धलानि सन्ति।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

live broadcast, september 17th, सऊदी मीडिया मिडिल ईस्ट न्यूज इत्यनेन ज्ञापितं यत् सऊदी अन्तर्राष्ट्रीयः खिलाडी अल मुवालादः भवनात् पतित्वा अद्यापि गम्भीरस्थितौ अस्ति, परन्तु जटिलस्थित्याः कारणात् शल्यक्रिया सम्भवः नासीत्।

सूत्रेषु उक्तं यत् अल-मुवालादस्य स्थितिः अद्यापि "अति गम्भीरा" अस्ति, तस्य स्वास्थ्यसूचकाः आशावादीः न सन्ति। सोमवासरे स्थानीयसमये स्कैन् कृत्वा कोऽपि सुधारः न दृश्यते। तथा च वैद्याः अवदन् यत् दुर्घटनायां कपालस्य अपि प्रभावः अभवत् इति कारणतः वैद्याः तस्य उपरि किमपि शल्यक्रिया हस्तक्षेपं कर्तुं न शक्तवन्तः।

१३ सितम्बर् दिनाङ्के दुबईनगरे स्वगृहस्य द्वितीयतलस्य बालकनीतः अल-मुवालादः आकस्मिकतया पतितः दुबईपुलिसः अद्यापि तस्य पतनस्य प्रमाणं न प्रकाशितवान्। परस्परविरोधिनः विवरणानि दृष्ट्वा मौवलदः चिकित्सालयं नेतुम् पूर्वं कियत्कालं यावत् भूमौ शयितः इति अस्पष्टम् अस्ति ।

दुबईनगरस्य सऊदी-वाणिज्यदूतावासः अस्य घटनायाः विषये निकटतया ध्यानं ददाति, खिलाडयः शारीरिकस्थितेः नवीनतमं अपडेट् प्रतीक्षते च।

दुबईपुलिसः अन्वेषणकाले घटनायाः समीपे अनेकानां कॅमेरा-विश्लेषणं कृतवान्, सूत्रैः च पुष्टिः कृता यत् कश्चन अपि कॅमेरा स्पष्टः नास्ति । अद्यापि पुलिस अतिरिक्त उपलब्धानां कैमराणां अन्वेषणं परीक्षणं च कुर्वती अस्ति।

दुबई-पुलिसः अल-मोवालाद्-सङ्गठनेन सह स्थितानां जनानां सङ्ख्यां निरुद्धं कृतवान्, अद्यापि एतस्य घटनायाः अन्वेषणं क्रियते इति सूत्रैः रविवासरे अल-मिड्-अल्-एशिया-सञ्चारमाध्यमेन उक्तम्।

चीनदेशस्य पुरुषफुटबॉलदलस्य विरुद्धं पूर्वस्मिन् मेलने अल मौवालाड् १८ निमेषान् यावत् विकल्परूपेण आगत्य दशजनानाम् सऊदी अरबस्य २-१ इति स्कोरेन विजयं प्राप्तवान् ।