समाचारं

जर्मनीदेशे हनोवर-अन्तर्राष्ट्रीयपरिवहनप्रदर्शने byd e-vali शुद्धविद्युत्व्यापारिकवाहनस्य पदार्पणम्

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १७ सितम्बर् दिनाङ्के ज्ञापितं यत् जर्मनीदेशस्य हनोवरनगरे २०२४ तमस्य वर्षस्य अन्तर्राष्ट्रीयपरिवहनप्रदर्शनस्य (iaa transportation 2024) आधिकारिकतया १६ सितम्बर् दिनाङ्के उद्घाटितम्। it home note: जर्मनीदेशस्य हनोवरनगरे द्विवार्षिकः अन्तर्राष्ट्रीयपरिवहनप्रदर्शनी १८९७ तमे वर्षे आरब्धा, ६८ वारं सफलतया आयोजिता अस्ति

सम्मेलने byd इत्यनेन न केवलं स्वस्य शुद्धविद्युत्ट्रकपरिवारस्य प्रदर्शनं कृतम्, अपितु प्रथमवारं स्वस्य शुद्धविद्युत्प्रकाशव्यापारिकवाहनस्य e-vali तथा शुद्धविद्युत्यार्डट्रैक्टरस्य eyt 2.0 इत्यस्य अनावरणं अपि कृतम्

byd इत्यनेन उक्तं यत् e-vali इत्यस्य विश्वप्रीमियरं 3.5-टन/4.25-टन-भारस्य शुद्धं विद्युत्-लघु-व्यापारिकं वाहनम् अस्ति यत् यूरोपीय-विपण्यस्य कृते विशेषतया विनिर्मितम् अस्ति यत् अन्तिम-माइल-अन्त-माइल-वितरण-आवश्यकतानां पूर्तये।

byd इत्यनेन उक्तं यत् e-vali byd ब्लेड बैटरीभिः उच्चस्तरीयबुद्धिमान् चालनसहायताकार्यैः च सुसज्जितः अस्ति तथा च अस्य सशक्तं मालवाहकक्षमता अस्ति तथा च स्थानीयपर्यावरणानुकूलव्यापारिकबेडान् अधिकव्यावहारिकं न्यूनतरं अनुरक्षणं च उत्पादविकल्पं प्रदाति।

ई-वाली इत्यस्य अतिरिक्तं byd इत्यनेन प्रथमवारं यूरोपीयबाजारस्य कृते शुद्धविद्युत्यार्डट्रैक्टर् eyt 2.0 इति अपि प्रक्षेपणं कृतम्, यत् विशेषतया बन्दरगाहाः, टर्मिनल् इत्यादीनां रसदपरिवहनपरिदृश्यानां कृते निर्मितम् आसीत्

रिपोर्ट्-अनुसारं eyt 2.0 एकं आफ्सेट् कैबं धारयति, दृढं, स्थायित्वं, लचीला च अस्ति तथा च कुलभारः 75 टनपर्यन्तं भवति, यत् बृहत्पात्रं ट्रेलरं च सहजतया सम्पादयति अस्मिन् वाहने byd ब्लेड् बैटरी अपि अस्ति, यत् १६ घण्टापर्यन्तं कार्यं कर्तुं शक्नोति, येन परिवहनदक्षतायां महती उन्नतिः भवति ।

अस्मिन् प्रदर्शन्यां byd इत्यस्य ट्रकपरिवारस्य etm6 तथा eth8 इत्यस्य तारामाडलाः अपि प्रदर्शिताः आसन् सफाई तथा नगरीय रसद। byd इत्यनेन उक्तं यत् उभयत्र मॉडल् byd इत्यनेन विशेषतया शुद्धविद्युत्ट्रकाणां कृते विकसितेन मञ्चेन सुसज्जितम् अस्ति, यत्र क्रमशः २०० तथा २५० किलोमीटर् यावत् पूर्णभारयुक्ताः क्रूजिंग्-परिधिः अस्ति