समाचारं

harmonyos next इत्यस्य आधिकारिकं संस्करणं कोणे एव अस्ति, किं तत् huawei mate xt इत्यस्य विस्फोटने सहायकं भवितुम् अर्हति?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुभिः चैनलैः प्राप्ताः सूचनाः दर्शयन्ति यत् harmonyos next इत्यस्य आधिकारिकं संस्करणं सितम्बरमासस्य अन्ते प्रदर्शितं भविष्यति। हुवावे होङ्गमेङ्ग इण्डस्ट्री सॉल्यूशन्स् इत्यस्य महाप्रबन्धकः चेन् ज़िन्क्सिन् इत्यनेन २०२४ तमे वर्षे चीनदेशस्य अन्तर्राष्ट्रीयसेवाव्यापारमेलायां एतस्य वार्तायाः पुष्टिः कृता ।

harmonyos next इत्यस्य विषये मार्केट् इत्यस्मात् महत् ध्यानं प्राप्तम् इति कारणं अस्ति यत्कारणं यत् एण्ड्रॉयड् तथा आईओएस इत्येतयोः पश्चात् एतत् तृतीयं बृहत्तमं iot ऑपरेटिंग् सिस्टम् अस्ति huawei इत्यस्य पूर्ण-स्टैक् स्वविकसित-प्रणाली-आधारस्य आधारेण harmonyos next अपि चीनदेशे निर्मितं पूर्णतया स्वायत्तं iot प्रणाली अस्ति ।

huawei इत्यस्य प्रबन्धनिदेशकः, terminal bg इत्यस्य अध्यक्षः, smart car solutions bu इत्यस्य अध्यक्षः च yu chengdong इत्यनेन उक्तं यत् harmonyos next इत्यनेन समग्ररूपेण मशीनस्य प्रदर्शने ३०% सुधारः कर्तुं शक्यते तथा च विद्युत्-उपभोगः २०% न्यूनीकर्तुं शक्यते

harmonyos next सिस्टम् परीक्षणे भागं गृहीतवन्तः जनानां मते harmonyos next इत्यस्य चिकनीत्वं रेशमी चिकनी इति वर्णयितुं शक्यते । वर्तमान समये harmonyos next इत्यनेन मूलतः मुख्यधारा-दैनिक-अनुप्रयोगाः आच्छादिताः, येषु wechat तथा ​​wps इत्यादीनि राष्ट्रिय-स्तरीय-कठोर-आवश्यकता-अनुप्रयोगाः सन्ति (अनुकूलनं १४ सितम्बर् दिनाङ्के सम्पन्नम्)

harmonyos next "शुद्ध-रक्तसंस्करणम्" इति नाम्ना प्रसिद्धम् अस्ति, यत् मुख्यतया एतत् नूतनं घरेलुस्वतन्त्रं प्रचालनप्रणालीं निर्दिशति यत् linux कर्नेल् पारम्परिकं aosp कोडं च परित्यजतिइदं केवलं hongmeng kernel तथा hongmeng system अनुप्रयोगानाम् समर्थनं करोति, अतः मूल android system इत्यनेन सह सङ्गतं नास्ति ।

तथाकथितः aosp कोडः android open source project इत्यस्य स्रोतसङ्केतं निर्दिशति ।

इयं गूगलस्य नेतृत्वे एकः मुक्तस्रोतप्रकल्पः अस्ति यः एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् इत्यस्य मूलस्रोतसङ्केतं प्रदाति । एण्ड्रॉयड्-आधारितस्य प्रचालनतन्त्रस्य अनुकूलितसंस्करणं निर्मातुं कोऽपि एओएसपी-सङ्केतं डाउनलोड् कृत्वा उपयोक्तुं शक्नोति ।

एओएसपी इत्यस्य विनिर्मितः अस्ति यत् कोऽपि एकः उद्योगः प्रतिभागी अन्येषां प्रतिभागिनां नवीनतां प्रतिबन्धयितुं वा नियन्त्रयितुं वा न शक्नोति तथा च सुनिश्चितं करोति यत् स्रोतसङ्केतः अनुकूलनस्य पोर्टेबिलिटी च कृते उद्घाटितः उपलब्धः च अस्ति।

एओएसपी कोड् इत्यस्मिन् एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् इत्यस्य निर्माणार्थं आवश्यकाः विविधाः घटकाः सन्ति, यथा कर्नेल्, हार्डवेयर एब्स्ट्रैक्शन लेयर (hal), एण्ड्रॉयड् रनटाइम् वातावरणं, कोर लाइब्रेरी, तथा च केचन कोर एप्लिकेशन्स् यद्यपि कोऽपि एण्ड्रॉयड् स्रोतसङ्केतः किमपि प्रयोजनाय उपयोक्तुं शक्नोति तथापि एण्ड्रॉयड् परितः निर्मितस्य साझा एप् इकोसिस्टम् इत्यस्मिन् भागं ग्रहीतुं उपकरणनिर्मातृभिः एण्ड्रॉयड् संगतता कार्यक्रमे भागं ग्रहीतुं आवश्यकम्।

एओएसपी कोड एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् इत्यस्य आधारः अस्ति, यत् एण्ड्रॉयड् उपकरणानां मध्ये संगततां स्थिरतां च सुनिश्चित्य व्यापकं अनुकूलनं नवीनतां च अनुमन्यते

अतः harmonyos next aosp कोडं परित्यजति, यस्य अर्थः अस्ति यत् एषा प्रणाली android ऑपरेटिंग् सिस्टम् इत्यस्मात् पूर्णतया स्वतन्त्रा अस्ति तथा च नूतनस्य तकनीकीरूपरेखायाः अन्तर्गतम् अस्तिउदाहरणार्थं, harmonyos next huawei इत्यस्य स्वविकसितं star shield सुरक्षा आर्किटेक्चरं स्वीकरोति, यत् नूतनसुरक्षाप्रणालीं क्रमं च निर्मातुं सॉफ्टवेयर-हार्डवेयर-सहकार्यक्षमतायाः, harmony-कोरस्य च उपरि अवलम्बते

सम्प्रति ज्ञायते यत् harmonyos next इत्यस्य उपयोगः huawei स्मार्टफोन, pads, laptops (laptops), smart screens, folding screens इत्यादिषु विभिन्नेषु प्रकारेषु टर्मिनलेषु भविष्यति

तेषु, एषा नूतना प्रणाली huawei द्वारा अधुना एव प्रक्षेपिते नूतने त्रि-तन्तुयुक्ते मॉडले huawei mate xt इत्यस्मिन् उपयुज्यते, यत्र huawei mate 70 श्रृङ्खला अपि अस्ति या भविष्ये विमोचिता भविष्यति।

१४ सितम्बर् दिनाङ्के एकः वार्ता वालस्ट्रीट् न्यूजस्य ध्यानं आकर्षितवान् : किङ्ग्सॉफ्ट आफिस इत्यनेन घोषितं यत् तस्य कार्यालयस्य सॉफ्टवेयर सूट् wps इत्यनेन harmonyos next इत्यस्य विकासः अनुकूलनं च सम्पन्नम् अस्ति।

किङ्ग्सॉफ्ट-कार्यालयेन उक्तं यत् wps इत्यनेन होङ्गमेङ्ग-देशीय-संस्करण-अनुप्रयोगानाम् विकासः सम्पन्नः, तथा च भिन्न-भिन्न-आकारस्य स्क्रीन-उपरि उत्पाद-अनुकूलनं कृतम्, यथा मोबाईल-फोन्, फोल्डिङ्ग्-स्क्रीन्, टैब्लेट् इत्यादिषु, तथा च क्रॉस्-टर्मिनल्-क्रॉस्-डिवाइस्-एकीकरणं प्राप्तम् बहु-मञ्च-लेखा-एकीकरणस्य आधारेण दस्तावेजं तथा आँकडा-साझेदारी, बहु-उपयोक्तृ-सहकार्यं, ब्राउजिंग्, सम्पादनं, पुनरीक्षण-क्षमतां च समर्थयति ।

अन्येषु शब्देषु, wps hongmeng-देशीय-अनुप्रयोगाः सर्वेषु टर्मिनल्-मध्ये सुचारुतया प्रचलन्ति स्म, wps ai अपि बहु-टर्मिनल्-मध्ये एकत्रैव प्रारब्धः अस्ति, तथा च दर्जनशः ai-कार्यं harmonyos next-इत्यत्र प्रवासं कृतम् अस्ति

तन्तुपट्टिकानां सर्वाधिकं माङ्गल्यं वस्तुतः मुख्यतया चलप्रकाशकार्यालयस्य अनुप्रयोगेभ्यः भवति । नूतनं तन्तुवर्गरूपेण huawei mate xt इत्यस्य अनफोल्ड् आकारः प्रायः १० इञ्च् अस्ति, यत् pad इत्यस्य वास्तविक आकारस्य समीपे अस्ति । यदि त्रि-तन्तु-स्क्रीन-माडलस्य लघु-कार्यालय-अनुभवं लैपटॉप्-समानं भवितुं सुधारयितुम् शक्यते तर्हि टर्मिनल्-इत्यस्य अस्य रूपस्य माङ्गं विस्फोटं करिष्यति

“यतो हि फोल्डेबल मॉडल् भारस्य बैटरी-जीवनस्य च समस्यायाः समाधानं करोति, अहं मूलतः व्यापारार्थं यात्रायां लैपटॉपस्य उपयोगं न करोमि।” software, इदं प्रायः लैपटॉपस्य समानम् अस्ति, अतः अहं व्यापारयात्रायां गच्छन् अवश्यमेव दुर्बलबैटरीजीवनयुक्तं गुरुं लैपटॉपं न आनयिष्यामि” इति ।

हुवावे मेट

२०२४ तमस्य वर्षस्य मे-मासपर्यन्तं होङ्गमेङ्ग-पारिस्थितिकी-यन्त्राणां संख्या ९० कोटि-अधिका अस्ति, विकासकानां संख्या २५.४ मिलियन-अधिका अस्ति, तथा च एप्लिकेशन-विकास-सेवासु मासिक-आह्वानस्य संख्या ८२.७ अरब-गुणा अभवत्; ५,००० एप्स्, येषु १५०० तः अधिकाः एप्स् मुक्ताः सन्ति ।

वक्तव्यं यत् harmonyos next इत्यस्य पारिस्थितिकप्रारम्भबिन्दुः अत्यन्तं उच्चः अस्ति । चीनदेशः इलेक्ट्रॉनिक उपभोक्तृउद्योगस्य समग्रसुरक्षाप्रवृत्तिं प्रबलतया प्रवर्धयति इति तथ्यस्य आधारेण चीनदेशे harmonyos next इत्यस्य पारिस्थितिकनिर्माणसंभावनाः निःसंदेहं पूर्वानुमानीयाः सन्ति। निकटभविष्यत्काले यावत् चीनस्य विषयः अस्ति, harmonyos next इत्यस्य पारिस्थितिकबलस्य एण्ड्रॉयड्, ios ऑपरेटिंग् सिस्टम् इत्यनेन सह शिरःस्पर्धां कर्तुं क्षमता भविष्यति।