समाचारं

ब्रिटिशविदेशसचिवस्य वचनं रूसदेशः कठिनतया प्रतिहत्य

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १७ सितम्बर् दिनाङ्के वृत्तान्तः१६ सितम्बर् दिनाङ्के tass इति समाचारसंस्थायाः प्रतिवेदनानुसारं ब्रिटेनदेशे रूसीदूतावासेन टिप्पणी कृता यत् ब्रिटिशविदेशसचिवः डेविड् लेमी रूसदेशस्य तुलनां फासिस्टदेशेन सह कृतवान्, येन २० तमे वर्षे फासिज्मविरुद्धयुद्धे स्वप्राणान् बलिदानं कृतवन्तः सर्वेषां स्मृतिः कलङ्किता शताब्दी। ।

टिप्पण्यां पठितम् आसीत् यत् "15 सितम्बर् दिनाङ्के ब्रिटिश-टीवी-चैनेल्-मध्ये डेविड् लेमी इत्यनेन कृताः अपमानजनकाः टिप्पण्याः सर्वथा अस्वीकार्याः सन्ति। सः रूसी-सङ्घस्य नेतृत्वे 'साम्राज्यवादी-फासिस्ट्' इति आरोपं कृतवान्... लामी इत्यस्य आक्रमणं तावत् न यत् it is an अस्माकं देशस्य नेतृत्वस्य अपमानः, अपितु द्वितीयविश्वयुद्धे फासिज्मविरुद्धं युद्धं कृतवन्तः सर्वेषां स्मृतौ दागः अस्ति, यत्र तस्य (लामी) स्वदेशवासिनः अपि सन्ति... वयं सर्वेभ्यः स्मारयितुम् इच्छामः यत् एतत् जातिगत श्रेष्ठतायाः सिद्धान्तः ।

रूसीदूतावासेन दर्शितं यत् जुलैमासे लेबरपार्टी संसदनिर्वाचने विजयं प्राप्य विदेशमन्त्री अभवत्, सः "अनुचितं विक्षिप्तं च टिप्पणं कर्तुं रोचते, यत् सः तस्मिन् समये सत्तां प्राप्तुं पूर्वं प्रसिद्धः आसीत्" इति अमेरिकीराष्ट्रपतिः ट्रम्पः "फासिस्टः" इति लेबलं प्राप्तवान्, परन्तु एतादृशाः वक्तव्याः एकस्य विदेशसचिवस्य कृते अस्वीकार्याः सन्ति यस्य टिप्पणीः "कूटनीतिकप्रोटोकॉल" भवितुम् आवश्यकाः सन्ति

रूसीदूतावासेन लामी इत्यस्मै स्मरणं कृतम् यत् "लण्डन्-देशेन नियन्त्रिताः, वित्तपोषिताः, प्रदत्ताः च युक्रेन-देशस्य उग्रवादिनः नाजी-ध्वजान् उड्डीयन्ते, फासिस्ट-बाहुपट्टिकां च धारयन्ति, कुर्स्क-सहितक्षेत्रेषु च युद्धं कुर्वन्ति । ब्रिटिश-"टाइम्स्"-पत्रिकायाः ​​अपि एतत् प्रतिवेदनं ज्ञापितम्।

लेखे इदमपि उल्लेखितम् आसीत् यत् "यथा 'साम्राज्यवादस्य' आरोपः, यः अस्मिन् क्षेत्रे समृद्धः इतिहासः अनुभवः च अस्ति, तस्य देशस्य विदेशमन्त्री मुखात् आगच्छति, न्यूनातिन्यूनं तत् अत्यन्तं विचित्रं ध्वन्यते। तथापि कूटनीतिकशब्दकोशस्य व्याख्या तथा ऐतिहासिकघटना "आकस्मिकवृत्तिः ब्रिटिशविदेशसचिवस्य आह्वानपत्रं भवति इव दृश्यते।"