समाचारं

पुटिन् रूसीसशस्त्रसेनानां संख्यां विस्तारयितुं आदेशे हस्ताक्षरं कृतवान् युक्रेनदेशेन उक्तं यत् रूसीसेना अन्यं बृहत् विमानप्रहारं कृतवती।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी, बीजिंग, सितम्बर् १७.चीनवॉयस् आफ् चाइना इत्यस्य "न्यूज एण्ड् न्यूजपेपर डाइजेस्ट्" इति प्रतिवेदनानुसारं युक्रेनदेशस्य वायुसेना १६ दिनाङ्के उक्तवती यत् रूसीसेना कुर्स्क ओब्लास्ट् इत्यस्मात् क्रास्नोडार् क्राई इत्यस्मात् आक्रमणस्य दिशातः च विमानप्रहारं कृतवती युक्रेनदेशस्य कीव-राज्यस्य आसीत् ।

कीव-नगरीयसैन्यप्रशासनस्य निदेशकः पोप्को इत्यनेन उक्तं यत् युक्रेन-राजधानी कीव-नगरेण १६ तमे दिनाङ्के प्रातःकाले वायु-रक्षा-सायरन-प्रहारः अभवत् क्षतिः वा सम्पत्तिक्षतिः वा।

रूसस्य रक्षामन्त्रालयेन १६ तमे दिनाङ्के सामाजिकमाध्यमेषु घोषितं यत् रूसीसेना कुर्स्क-प्रान्तस्य उस्पानोव्का-बोल्की-बस्तयः मुक्तवती। तदतिरिक्तं गतदिने रूसीसेना बियाहोवो-दिशि राज्यस्य अन्येषां पञ्च आवासीयक्षेत्राणां दिशि पञ्च युक्रेन-देशस्य प्रति-आक्रमणानि प्रतिहृतवती

क्रेमलिन-जालस्थले १६ तमे दिनाङ्के वार्ता प्रकाशिता यत् तस्मिन् एव दिने रूस-राष्ट्रपतिना व्लादिमीर् पुटिन्-इत्यनेन हस्ताक्षरिते राष्ट्रपति-अधिनियमे रूस-सशस्त्रसेनानां कार्मिक-बलं २३८९,१३० जनाः इति नियमः अस्ति, येषु १५ लक्षं सैन्यकर्मचारिणः अपि सन्ति अस्मिन् वर्षे डिसेम्बर्-मासस्य प्रथमदिनात् एषः आदेशः प्रभावी भविष्यति ।

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति उपभोक्तारः केन्द्रीयप्रसारणजालस्य "वुडपेकर उपभोक्तृशिकायतमञ्चस्य" माध्यमेन अपि ऑनलाइनशिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः cctv इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।