समाचारं

रूसस्य रक्षामन्त्रालयः - कुलम् ९ युक्रेनदेशस्य ड्रोन्-विमानाः निपातिताः

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १७ सितम्बर् दिनाङ्के वृत्तान्तःरूसी उपग्रहसमाचारसंस्थायाः १७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसस्य रक्षामन्त्रालयेन १६ सितम्बर् दिनाङ्के घोषितं यत् रूसीवायुरक्षाप्रणाल्याः क्रमशः ब्रायनस्क् ओब्लास्ट् तथा कुर्स्क् ओब्लास्ट् इत्येतयोः उपरि क्रमशः ८ तथा १ युक्रेनियन स्थिरपक्षीय ड्रोन् नष्टाः।

वार्तायां उक्तं यत् - "मास्कोसमये २१:५५ तः २२:२५ पर्यन्तं कीव-शासनस्य रूसीसङ्घस्य लक्ष्येषु आतङ्कवादीनां आक्रमणं कर्तुं स्थिरपक्षीय-ड्रोन्-इत्यस्य उपयोगस्य प्रयासः विफलः अभवत् । वायुरक्षा-कर्तव्य-शस्त्रैः ब्रायन्स्क-नगरस्य उपरि ८ ड्रोन्-यानानि नष्टानि अभवन् प्रदेशे कुर्स्क-प्रान्तस्य उपरि युक्रेन-देशस्य ड्रोन्-वाहनं नष्टम् अभवत् ।”

अगस्तमासस्य आरम्भे युक्रेनदेशेन रूसस्य कुर्स्क्-प्रान्तस्य सीमापारं आक्रमणं कर्तुं गुप्तरूपेण बहूनां सैनिकानाम् संयोजनं कृतम्, यत्र सहस्राणि वर्गकिलोमीटर् भूमिः, शतशः आवासीयक्षेत्राणि च कब्जाकृतानि इति दावान् अकरोत् एतत् कदमः रूसीसेनायाः डोनेट्स्कक्षेत्रात् स्वसैनिकानाम् विभाजनं कृत्वा सुदृढीकरणं प्रत्यागन्तुं बाध्यं कर्तुं उद्दिष्टम् आसीत् तथापि रूसीसेना तस्य स्थाने डोनेट्स्क्-नगरे आक्रमणं वर्धयति स्म, नगरं च निरन्तरं गृह्णाति स्म ), अस्मिन् मोर्चे युक्रेन-सेनायाः रसदकेन्द्रम् ।

युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन १२ दिनाङ्के उक्तं यत् रूसीसेना कुर्स्क्-प्रान्ते प्रतिहत्याम् आरब्धवती इति। तस्मिन् दिने १० आवासीयक्षेत्राणि पुनः गृहीताः इति रूसस्य रक्षामन्त्रालयेन ज्ञापितम् ।