समाचारं

इराणस्य राष्ट्रपतिः स्पष्टीकरोति यत् रूसदेशाय शस्त्राणि न प्रदत्तानि

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १७ सितम्बर् दिनाङ्के वृत्तान्तःरूसी उपग्रहसमाचारसंस्थायाः १६ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं ईरानीराष्ट्रपतिः पेझिचियान् १६ दिनाङ्के कार्यभारं स्वीकृत्य प्रथमे पत्रकारसम्मेलने उक्तवान् यत् इरान् रूसदेशाय किमपि शस्त्रं न समर्पितवान्।

पेजेशित्स्यान् इत्यस्य उद्धृत्य प्रतिवेदने उक्तं यत् "कदाचित्, किमपि पूर्वं, बहुवर्षपूर्वं समर्पितं, यतः तत्र प्रतिबन्धाः प्रतिबन्धाः वा नासीत्। परन्तु यदा मया नेतृत्वं कृतं सर्वकारः सत्तां प्राप्तवान् तदा आरभ्य वयं रूसदेशाय किमपि न प्रदत्तवन्तः। अस्मिन् काले वयं किमपि न प्रदत्तवन्तः , we रूसदेशाय कोऽपि क्षेपणास्त्राः न समर्पिताः।"

सीएनएन इत्यनेन सूत्रानाम् उद्धृत्य ६ सितम्बर् दिनाङ्के उक्तं यत् इरान् इत्यनेन युक्रेनदेशे युद्धकार्यक्रमेषु उपयोगाय अल्पदूरपर्यन्तं बैलिस्टिकक्षेपणानि रूसदेशं स्थानान्तरितानि इति दृश्यते।

ईरानीविदेशमन्त्रालयस्य प्रवक्ता नासिर् कनानी अमेरिकीमाध्यमानां दावान् अङ्गीकृतवान् यत् तेहरानदेशः रूस-युक्रेन-सङ्घर्षे उपयोगाय रूसदेशाय शस्त्राणि प्रदाति इति। रूसस्य राष्ट्रपतिस्य प्रेससचिवः दिमित्री पेस्कोवः ९ दिनाङ्के अवदत् यत् एतादृशीः प्रत्येका सूचना सत्या नास्ति।

इराणस्य विदेशमन्त्रालयस्य प्रवक्ता पूर्वं उक्तवान् यत् मास्को-तेहरानयोः द्विपक्षीयसहकार्यं युक्रेनदेशे संघर्षेण सह सम्बद्धं कर्तुं यत्किमपि प्रयासः क्रियते तत् पश्चिमस्य कीव-देशाय शस्त्राणां निरन्तरं आपूर्तिं न्याय्यं कर्तुं प्रयत्नः एव।