समाचारं

ip trendy toy उत्पादाः प्रबलतया वर्धिताः, चीनी उपभोगे व्याजस्य उपभोगः नूतनः प्रवृत्तिः अभवत् ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १७ सितम्बर् दिनाङ्के वृत्तान्तः सिङ्गापुरस्य "लियान्हे ज़ाओबाओ" इति जालपुटे १५ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अन्धपेटिकाम् उद्धृत्य मन्दं कम्पयित्वा चेन् महोदयः स्वहस्ते भारस्य आधारेण, पेटीयां प्रहारस्य खिलौनायाः शब्दस्य च आधारेण सामग्रीं मोटेन अनुमानं कर्तुं शक्नोति

३३ वर्षीयः चेन् महोदयः शल्यचिकित्सकः, फैशन-उत्साही च अस्ति । विगतवर्षद्वये सः सहस्राणि प्रचलनानि क्रीडनकानि संगृहीतवान्, येषु skullpanda, dimoo, crybaby इत्यादयः ip (बौद्धिकसम्पत्त्याः अधिकाराः) सन्ति

अन्धपेटिकानां श्रृङ्खलायां प्रायः १२ नियमितशैल्याः भवन्ति, तथैव "गुप्तशैली" अपि च विजयस्य अत्यल्पसंभावना भवति । चेन् महोदयः अवदत् यत् अन्धपेटिकायाः ​​उद्घाटनस्य मजा न केवलं पेटीयाः अन्तः एव क्रीडनकेषु निहितं भवति, अपितु अन्धपेटिकायाः ​​उद्घाटनस्य क्षणस्य भावनायां अपि भवति - तनावः प्रत्याशा च, तथैव भवान् वा इति अनिश्चितता च केन्द्रबिन्दुं वा गुप्तं प्रतिरूपं वा आकर्षयितुं भाग्यशाली भविष्यति ।

प्रतिवेदनानुसारं प्रचलनशीलाः क्रीडासामग्रीः ip-सम्बद्धाः उत्पादाः च प्रबलवृद्धिगतिम् दर्शयन्ति, येन चीनीयजनानाम् उपभोग-अभ्यासेषु परिवर्तनं प्रतिबिम्बितम् अस्ति

प्रवृत्तियुक्तानि क्रीडापदार्थानि क्रीणन्तः बहवः प्रतिवादिनोऽपि अवदन् यत् ते कस्यापि श्रृङ्खलायाः क्रीडासामग्रीणां संग्रहणं कर्तुं चयनं कुर्वन्ति यतोहि तेषु पात्राणां विषये विशेषभावनाः सन्ति। केचन प्रौढाः एनिमे-श्रृङ्खला-क्रीडासामग्रीणां संग्रहणं कर्तुं उत्सुकाः सन्ति यतोहि एतेन तेषां बाल्यकालस्य स्मरणं कर्तुं शक्यते;

चीनी सामाजिकविज्ञानस्य अकादमीयाः वित्तीयरणनीतिसंस्थायाः (2023)" इत्यस्य अनुसारं चीनस्य चाओवान-खिलौना-बाजारस्य परिमाणं तीव्रगत्या विस्तारं प्राप्नोति, 100-अर्ब-स्तरं प्रति गच्छति च उद्योग। तथ्याङ्कानि दर्शयन्ति यत् चीनस्य प्रचलनशीलक्रीडासामग्रीविपण्यस्य परिमाणं २०१५ तमे वर्षे ६.३ अरब युआन् तः २०२१ तमे वर्षे ३४.५ अरब युआन् यावत् वर्धितम्, २०२६ तमे वर्षे ११०.१ अरब युआन् यावत् भविष्यति इति अपेक्षा अस्ति