समाचारं

चीनदेशः आग्रहं करोति यत् इजरायल्-देशः मानवीयकर्मचारिणां उपरि कृतानां सर्वेषां आक्रमणानां गम्भीरतापूर्वकं अन्वेषणं कृत्वा उत्तरदायीत्वं च ददातु

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, संयुक्तराष्ट्रसङ्घः, सितम्बर् १६.संयुक्तराष्ट्रसुरक्षापरिषद् १६ दिनाङ्के प्यालेस्टिनी-इजरायल-विषये जनसभां कृतवती। संयुक्तराष्ट्रसङ्घस्य चीनस्य उपस्थायिप्रतिनिधिः गेङ्गशुआङ्गः सभायां अवदत् यत् चीनदेशः इजरायल्-देशेन मानवीयकार्यकर्तृणां उपरि कृतानां सर्वेषां आक्रमणानां गम्भीरतापूर्वकं अन्वेषणं कृत्वा उत्तरदायीत्वं दातुं प्रवृत्तः अस्ति।

तस्मिन् एव दिने गाजा-नगरे संयुक्तराष्ट्रसङ्घस्य वरिष्ठः मानवीय-पुनर्निर्माण-समन्वयकः काग्-इत्यनेन एकं वृत्तान्तं कृतम् यत् विश्वस्वास्थ्यसङ्गठनम्, निकटपूर्वे प्यालेस्टाइन-शरणार्थीनां कृते संयुक्तराष्ट्र-राहत-कार्य-एजेन्सी (unrwa), यूनिसेफ् च पोलियो-रोगस्य द्वौ दौरौ सफलतया सम्पन्नवन्तः गाजा-पट्ट्यां टीकाकरण-अभियानस्य प्रथमः दौरः । प्रचलति शत्रुता गाजादेशे संयुक्तराष्ट्रसङ्घस्य मानवीयसहायताप्रयासेषु गम्भीररूपेण बाधां जनयति, मानवीयकर्मचारिणां सुरक्षायाः अभावः च अस्ति ।

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् संयुक्तराष्ट्रसङ्घः अन्ये च मानवीयसंस्थाः बहु प्रयत्नाः कृतवन्तः, परन्तु गाजादेशस्य मानवीयस्थितिः क्षीणतां गच्छति, अन्तर्राष्ट्रीयकानूनस्य विशेषतः अन्तर्राष्ट्रीयमानवतावादीन्यायस्य उल्लङ्घनं च भवति। गतसप्ताहे इजरायल्-देशेन अनुमोदितः संयुक्तराष्ट्रसङ्घस्य पोलियो-टीका-परिवहन-वाहनः प्रायः अष्टघण्टापर्यन्तं बलात् निरुद्धः आसीत्, तस्मिन् काले तस्य उपरि गोलीपातः अभवत् अपि च गतसप्ताहे यूएनआरडब्ल्यूए-कर्मचारिणः षट् वायुप्रहारेन मृताः।

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् मानवीयसंस्थानां, कर्मचारिणां च उपरि आक्रमणानि आश्चर्यजनकाः अस्वीकार्याः च सन्ति, चीनदेशः च तान् घोरं निन्दति। यूएनआरडब्ल्यूए संयुक्तराष्ट्रसङ्घस्य महासभायाः जनादेशे प्यालेस्टिनीशरणार्थीनां कृते राहतं प्रदाति, गाजादेशे मानवीयसहायतायाः मुख्याधारः च अस्ति अत्यन्तं खतरनाकसमये अपि यूएनआरडब्ल्यूए गाजादेशे दृढतया स्थितवान्, अधुना यावत् २२४ कर्मचारीः मृताः । चीनदेशः सर्वेषां मानवीयकार्यकर्तृणां कृते सर्वोच्चसम्मानं प्रकटयति ये अद्यापि युद्धं कुर्वन्ति, पीडितानां प्रति गहनतमं शोकं प्रकटयति, इजरायल्-देशः मानवीयकर्मचारिणां उपरि सर्वेषां आक्रमणानां गम्भीरतापूर्वकं अन्वेषणं कृत्वा उत्तरदायीत्वं दातुं च आग्रहं करोति |.

गेङ्ग शुआङ्ग् इत्यनेन उक्तं यत् पोलियो-टीकाकरण-अभियानं कर्तुं शक्यते, यत् पूर्णतया दर्शयति यत् यावत् सम्बन्धित-पक्षेषु राजनैतिक-इच्छा वर्तते तावत् गाजा-देशे मानवीय-कार्यक्रमस्य विस्तारः प्राप्तुं शक्यते |. चीनदेशः पुनः एकवारं इजरायल्-देशं आह्वयति यत् सः जीवनात् मानवतायाश्च अग्रे गन्तुं, अन्तर्राष्ट्रीय-मानवता-कायदानानुसारं स्वस्य दायित्वं निर्वहतु, तत्क्षणमेव नाकाबन्दीम् उत्थापयितुं, सर्वाणि सीमापाराणि उद्घाटयितुं, मानवीय-आपूर्ति-प्रवेश-प्रतिबन्धान् उत्थापयितुं, संयुक्तराष्ट्र-सङ्घस्य आक्रमणं, दमनं च त्यक्तुं, अन्येषां मानवीय-सङ्घस्य च उपरि आक्रमणं दमनं च त्यजतु | एजेन्सी, तथा मानवीय एजेन्सीभ्यः सहायतां प्रदातुं सुरक्षा तथा सुविधा।