समाचारं

न्यूयॉर्क-मेट्रो-स्थानके गोलीकाण्डे पुलिसैः गोलिकाभिः गोलिकाभिः घातितः, येन चिन्ता उत्पन्ना

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, न्यूयॉर्क, सितम्बर् १६ (रिपोर्टरः वाङ्ग फैन्) न्यूयॉर्कपुलिसः १६ तमे दिनाङ्के ज्ञापितवान् यत् १५ दिनाङ्के अपराह्णे ब्रुकलिन्नगरस्य मेट्रोस्थानके भाडाचोरीकारणात् गोलीकाण्डस्य घटना अभवत्, यत्र एकः पुलिसाधिकारी, ए fare evader and two कुलम् चत्वारः राहगीराः घातिताः, येषु एकः गोलिकापातेन गतः, तस्य स्थितिः गम्भीरा अस्ति ।

पुलिसेन उक्तं यत् न्यूयॉर्क-मेट्रो-एल-रेखायाः उन्नत-मञ्चे एषा घटना अभवत् यदा द्वौ पुलिस-अधिकारिणः भाडा-चोरकस्य अनुसरणं कृत्वा स्टेशनं प्रविश्य तं स्थगितुं पृष्टवन्तौ, परन्तु सः पुरुषः अस्वीकृतवान्। सः पुरुषः छूरीम् आदाय पुलिसं धमकीकृत्य मेट्रोयानेन गन्तुं प्रयत्नं कृतवान् । तदनन्तरं पक्षद्वयस्य मध्ये संघर्षः वर्धितः, पुलिसैः स्तब्धबन्दूकानां प्रयोगः निष्फलः अभवत्, अतः ते गोलिकाप्रहारं कृतवन्तः ।

भाडा चोरकस्य गम्भीरमानसिकरोगस्य इतिहासः अस्ति, सः २० वारात् अधिकं गृहीतः इति पुलिसैः उक्तम्। अस्मिन् प्रसङ्गे तस्य पुरुषस्य अतिरिक्तं एकः पुलिसकर्मचारी गोलिकाभिः आहतः, एकः राहगीरः गोलिकाभिः चरितः, अपरः राहगीरः शिरसि गोलिकाभिः मारितः, तस्य स्थितिः गम्भीरा अस्ति अन्वेषणानन्तरं सर्वाणि गोलिकानि पुलिसबन्दूकेभ्यः आगतानि इति पुष्टिः अभवत् ।

तस्मिन् दिने आयोजिते पत्रकारसम्मेलने न्यूयॉर्कनगरस्य पुलिस आयुक्तः जेफ्री माद्रे इत्यनेन बोधितं यत् पुलिसैः बहुवारं भाडां परिहरन् पुरुषाय आदेशाः निर्गताः, परन्तु तस्य पुरुषस्य कार्याणि पुलिसं "कठिनस्थितौ" स्थापयति यदा पृष्टं यत् पुलिसाः नागरिकाः च "मैत्रीबलैः आकस्मिकरूपेण घातिताः" इति पृष्टे माद्रे इत्यनेन उक्तं यत् "मैत्रीबलैः आकस्मिकरूपेण आहताः" इति अभिव्यक्तिः तस्मै न रोचते तथा च प्रासंगिकविभागाः अस्य घटनायाः अग्रे अन्वेषणं करिष्यन्ति इति।

केचन अधिकारिणः न्यूयॉर्कपुलिसस्य अस्य घटनायाः प्रतिक्रियायाः आलोचनां कृतवन्तः । ब्रुकलिन्-नगरस्य पार्षदः जस्टिन ब्रैनन् इत्यनेन उक्तं यत् यदा सः एकस्य पुलिस-अधिकारिणः गोलिकापातस्य वार्ताम् श्रुत्वा स्तब्धः अभवत्, परन्तु पश्चात् यदा सः श्रुतवान् यत् गोलिकापातेन सर्वे जनाः तथाकथिताः मैत्रीपूर्णाः अग्निः इति श्रुत्वा सः चिन्तितः अभवत् न्यूयॉर्कनगरस्य जनरक्षकः जुमान विलियम्सः अवदत् यत् प्रारम्भिकविवरणेषु ज्ञातं यत् गोलीकाण्डे "दोषस्तराः" सन्ति येषां एकैकं अन्वेषणं करणीयम्।

अमेरिकी-माध्यमानां समाचारानुसारं न्यूयॉर्क-नगरे मेट्रो-भाडा-चोरी-प्रकरणं अन्तिमेषु वर्षेषु महतीं वृद्धिं जातम्, सार्वजनिकयान-याने भाडा-चोरी-प्रकरणं च प्रचलति इति दृश्यते पूर्वस्मिन् सर्वेक्षणे न्यूयॉर्कनगरस्य दिवा मेट्रोयानस्य ४९% जनाः एव सुरक्षिताः इति अनुभवन्ति स्म । मेट्रोयानं ग्रहीतुं अधिकाधिकाः जनाः चिन्तिताः सन्ति । (उपरि)