समाचारं

"विश्वेन सह सुन्दरः अनहुई संवादः" संयुक्तराष्ट्रसङ्घं प्रविशति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[विज्ञानं, शिक्षा, संस्कृतिः, स्वास्थ्यं च] "सुन्दरस्य अनहुई-विश्वस्य च मध्ये संवादः" संयुक्तराष्ट्रसङ्घस्य प्रवेशं करोति

चीनसमाचारसेवा, हेफेई, १७ सितम्बर (रिपोर्टरः झाङ्ग चेन्यी तथा झाङ्ग किआङ्ग) संवाददाता अनहुई प्रान्तीयसंस्कृतिपर्यटनविभागात् ज्ञातवान् यत् "विश्वेन सह सुन्दरः अनहुई संवादः" २०२४ अनहुई सांस्कृतिकपर्यटन (जिनेवा) प्रचारसम्मेलनं संयुक्तराष्ट्रसङ्घस्य कार्यालयं जिनेवानगरे १६ तमे स्थानीयसमये पलेस् डेस् नेशन्स् इत्यनेन आतिथ्यं कृतम् ।

जिनेवानगरे स्थिताः शताधिकाः राजनयिकाः, संयुक्तराष्ट्रसङ्घस्य प्रासंगिकसंस्थानां प्रतिनिधिभिः च, यत्र यूनाइटेड् किङ्ग्डम्, जापान, क्यूबा, ​​अमेरिका इत्यादीनां ३० तः अधिकानां देशानाम् राजदूताः अपि अस्मिन् कार्यक्रमे भागं गृहीतवन्तः

अनहुई प्रान्तस्य उपराज्यपालः सन योङ्गः अवदत् यत् अनहुई सांस्कृतिकपर्यटनं बहिः जगति उद्घाटनार्थं महत्त्वपूर्णं खिडकीरूपेण ग्रहीतुं आग्रहं करोति, तथा च दहुआङ्गपर्वतस्य विश्वस्तरीयस्य अवकाशस्य, अवकाशस्य, स्वास्थ्यपर्यटनस्य च गन्तव्यस्य निर्माणे केन्द्रितः अस्ति। अनहुई सांस्कृतिकपर्यटनस्य प्रचारः संयुक्तराष्ट्रसङ्घस्य मञ्चस्य माध्यमेन भवति, यस्य उद्देश्यं सांस्कृतिकपर्यटनसहकार्यं सुदृढं कर्तुं भवति तथा च आदानप्रदानेन अनहुई इत्यस्य प्रतिष्ठां संचारशक्तिं च वर्धयिष्यति, चीनीयशैल्याः आधुनिकस्य सुन्दरस्य च अनहुई इत्यस्य निर्माणं च प्रवर्तयिष्यति। अनहुई-नगरं गन्तुं, अनहुई-नगरस्य निरीक्षणं कर्तुं, अनहुई-नगरस्य आकर्षणस्य प्रशंसाम् कर्तुं, एकत्र सहकार्यस्य, मैत्रीविषये च चर्चां कर्तुं वयं सर्वेषां हार्दिकं स्वागतं कुर्मः |

१६ सितम्बर् दिनाङ्के स्थानीयसमये "विश्वेन सह सुन्दरः अनहुई संवादः" २०२४ अनहुई सांस्कृतिकपर्यटन (जिनेवा) प्रचारसम्मेलनं पलेस् डेस् नेशन्स् इत्यत्र आयोजितम् (फोटो आयोजकस्य सौजन्येन)