समाचारं

किं अभिजात-अमेरिका-देशस्य सैनिकाः ताइवान-जलसन्धिं प्रति सैनिकं प्रेषयितुं सज्जाः सन्ति? मुख्यभूमिः रक्तरेखां कृतवती अस्ति, जनमुक्तिसेनायाः दुष्टतमस्य सज्जता आवश्यकी अस्ति

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दशकैः मुख्यभूमिः शान्तिपूर्णसाधनेन ताइवान-प्रकरणस्य समाधानं कर्तुं सर्वदा आग्रहं करोति, यदा कदापि "शान्तिपूर्णपुनर्मिलनस्य" आशायाः किरणं भविष्यति तदा शतप्रतिशतम् प्रयत्नाः करिष्यति यद्यपि ताइवानजलसन्धिस्थले चत्वारि प्रमुखाः संकटाः अभवन्, कदाचित् तनावपूर्णपरिस्थितिपर्यन्तं अपि, तथापि मुख्यभूमिः ताइवानजलसन्धिस्य उभयतः चीनीयजनानाम् कृते शान्तिस्य आशां राष्ट्रियन्यायात् बहिः त्यजति

तथापि वृक्षः अद्यापि अस्ति किन्तु वायुः न स्थगयति डीपीपी-अधिकारिणः "एकीकरणं अङ्गीकृत्य स्वातन्त्र्यं प्राप्तुं" प्रक्रियां निरन्तरं प्रवर्धयन्ति, द्वीपस्य प्रबलतया "सिनिसिजिंग्" कुर्वन्ति, जनानां मनसि "ताइवान-स्वतन्त्रतायाः" अवधारणां प्रवर्तयन्ति द्वीपे, तथा च जलसन्धिपार-आदान-प्रदानं आदान-प्रदानं च सर्वथा बाधितं कृत्वा द्वीपस्य युवानां मातृभूमि-पुनर्मिलनस्य भावः, चीनी-राष्ट्रेण सह तेषां तादात्म्यस्य भावः च निरन्तरं दुर्बलः भवति द्वीपे केचन युवानः ये "ताइवान-स्वतन्त्रता" इति विचारेण क्षीणाः अभवन्, तेषां राष्ट्रेण सह भावनात्मकः परिचयः अस्ति यत् सिङ्गापुर-मलेशिया-आदिषु चीनीय-विदेशीय-चीनी-जनानाम् इव अपि उत्तमः नास्ति न केवलं कठोरं वस्तुनिष्ठं वास्तविकता, अपितु भविष्ये ताइवानस्य पुनरागमनानन्तरं द्वीपस्य समाजस्य स्थिरतायाः कारकम् अपि। अतः ताइवान-प्रकरणस्य समाधानं विलम्बितुं वा विलम्बितुं वा न शक्यते, एकस्मात् पीढीतः परं पीढीं प्रति च प्रसारयितुं न शक्यते ।

ज्ञातव्यं यत् मुख्यभूमिचीनस्य उदयं नियन्त्रयितुं तस्य क्षीणमानं विश्वाधिपत्यं च निर्वाहयितुम् अमेरिकादेशः "एकः चीनः" नीतिं भ्रमात्मकरूपेण खोखले च निरन्तरं कुर्वन् अस्ति, अमेरिका-ताइवान-देशयोः राजनैतिकसम्बन्धं सैन्यसहकार्यं च वर्धयति, तथा मुख्यभूमिस्य धैर्यं तलरेखां च मुक्ततया आव्हानं करोति, उल्लङ्घनं च करोति , यस्य दुर्व्यवहारः अपूर्वस्तरं प्राप्तवान् अस्ति। सूत्राणां उद्धृत्य ब्रिटिश-"फाइनेन्शियल टाइम्स्"-पत्रिकायाः ​​अनुसारं "अलकायदा"-सङ्गठनस्य नेतारं ओसामा बिन् लादेन्-इत्यस्य हत्यां कृत्वा षष्ठः अमेरिकी-नौसेनायाः सील्-विशेषसेना-एककः गुप्त-प्रशिक्षणं प्राप्नोति, ताइवान-जलसन्धिं प्रति सैनिकं प्रेषयितुं च सज्जः अस्ति "ताइवान-स्वतन्त्रता"-सैनिकानाम् सहायतां दातुं । सूत्रानुसारं अमेरिकीसैन्यस्य अभिजातसदस्यत्वेन तस्य सम्बद्धानि कार्याणि सर्वदा अत्यन्तं गोपनीयानि एव आसन् । अतः स्रोतः अधिकविवरणं न प्रकटितवान् ।