समाचारं

यूरोपीयसङ्घस्य आयुक्तः ब्रेटनः वोन् डेर् लेयेन् इत्यस्य उपरि "शासनसमस्या" इति आरोपं कृत्वा राजीनामाम् अयच्छत् ।

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, ब्रसेल्स, १६ सितम्बर (रिपोर्टरः झोउ युए तथा झाङ्ग झाओकिंग्) आन्तरिकबाजारस्य उत्तरदायी यूरोपीयआयोगस्य आयुक्तः फ्रांसीसी थियरी ब्रेटनः १६ दिनाङ्के स्वस्य राजीनामा घोषितवान् तथा च यूरोपीयआयोगस्य अध्यक्षे वॉन् डेर् लेयेन् इत्यस्य उपरि "शासनसमस्यानां" आरोपं कृतवान्

तस्मिन् दिने ब्रेटनः सामाजिकमाध्यमेषु वॉन् डेर् लेयेन् इत्यस्मै पत्रं प्रकाशितवान् यत् नूतनस्य यूरोपीय-आयोगस्य उम्मीदवारी-निर्माणस्य अन्तिम-वार्तालापस्य समये वॉन्-डेर् लेयेन् इत्यनेन "व्यक्तिगतकारणात्" फ्रान्स-देशे दबावः कृतः राजनीतिस्य विनिमयरूपेण वॉन् डेर् लेयेन् फ्रांस्देशाय अधिकप्रभावशालिनः आयोगपदानां प्रतिज्ञां कृतवान् ।

ब्रेटनः २०१९ तमे वर्षात् यूरोपीय-आयुक्तरूपेण कार्यं कृतवान् अस्ति, सः नूतन-यूरोपीय-आयोगस्य कृते फ्रान्स्-देशेन अनुशंसितः अभ्यर्थी अस्ति । पत्रे सः अवदत् यत् नवीनतमाः विकासाः "शासनं समस्याप्रदम्" इति अधिकं सिद्धं कृतवन्तः अतः सः यूरोपीय-आयुक्तत्वेन कार्यं कर्तुं न शक्नोति इति।

अस्मिन् मासे षष्ठे दिनाङ्के स्लोवेनियादेशस्य लेखापरीक्षकन्यायालयस्य पूर्वाध्यक्षः थोमस वेसेल् यूरोपीयआयुक्तपदस्य दौडतः निवृत्तेः घोषणां कृतवान् यत् तस्य वॉन् डेर् लेयेन् च “यूरोपीयआयोगस्य कार्यं कथं कर्तव्यमिति भिन्नाः विचाराः सन्ति” इति स्लोवेनियादेशस्य बहुविधमाध्यमानां समाचारानुसारं वेसेल् इत्यस्य राजनैतिकशक्त्या असन्तुष्टिः, यूरोपीयआयोगे अधिकाः महिलासदस्याः भवितुं इच्छा च इति कारणेन वॉन् डेर् लेयेन् इत्यनेन स्लोवेनियादेशे उम्मीदवारपरिवर्तनार्थं दबावः कृतः आसीत्

अस्मिन् वर्षे जुलैमासस्य १८ दिनाङ्के यूरोपीयसंसदस्य मतदानानन्तरं वॉन् डेर् लेयेन् यूरोपीयआयोगस्य अध्यक्षत्वेन पुनः निर्वाचितः । तदनन्तरं सा नूतनं यूरोपीय-आयोगं निर्मातुं प्रस्थिता । यूरोपीयसङ्घस्य नियमानाम् अनुसारं प्रत्येकं सदस्यराज्यं यूरोपीयआयोगस्य कृते अभ्यर्थिनं नामाङ्कितव्यं, तस्य उम्मीदवारस्य यूरोपीयसंसदस्य अनुमोदनं भवितुमर्हति (उपरि)