समाचारं

चीनदेशस्य उन्नतं दीर्घदूरपर्यन्तं वायु-वायु-क्षेपणास्त्रं विश्वे सर्वोत्तमम् इति किमर्थं प्रसिद्धम् ?

2024-09-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य उन्नताः दीर्घदूरपर्यन्तं वायुतः वायुपर्यन्तं क्षेपणास्त्राः यथार्थतया विश्वे प्रथमाः सन्ति । ते न केवलं चीनीयवायुसेनायाः समग्रयुद्धक्षमतां वर्धयन्ति, अपितु वैश्विकसैन्यप्रौद्योगिकीप्रतियोगितायां चीनस्य कृते महत्त्वपूर्णस्थानं धारयन्ति। अतः चीनस्य दीर्घदूरपर्यन्तं वायु-वायु-क्षेपणानि विश्वे सर्वोत्तमानि इति किमर्थं प्रशंसितुं शक्यन्ते ?

उत्तम रेंज एवं मार्गदर्शन प्रौद्योगिकी

चीनस्य उन्नतदीर्घदूरपर्यन्तं वायु-वायु-क्षेपणास्त्रं विश्वस्य सर्वोत्तमम् इति प्रसिद्धम् अस्ति, सर्वप्रथमं तस्य दूरस्थ-प्रदर्शनस्य कारणात् यत् समानशस्त्राणि दूरम् अतिक्रमति

pl-15 इत्यस्य उदाहरणरूपेण गृहीत्वा अस्य क्षेपणास्त्रस्य अधिकतमं व्याप्तिः २०० किलोमीटर् अधिकं यावत् प्राप्तुं शक्नोति, यस्य अमेरिकन aim-120d क्षेपणास्त्रस्य (प्रायः १६० किलोमीटर्) व्याप्तेः अपेक्षया महत्त्वपूर्णः लाभः अस्ति

एतादृशस्य दीर्घदूरस्य अर्थः अस्ति यत् एतेन क्षेपणास्त्रेण सुसज्जिताः चीनदेशस्य युद्धविमानाः दीर्घदूरात् शत्रुयुद्धविमानानाम् उपरि आक्रमणं कर्तुं शक्नुवन्ति, तस्मात् सुरक्षितं युद्धदूरं धारयितुं शक्नुवन्ति आधुनिकवायुयुद्धे एतत् प्रदर्शनं विशेषतया महत्त्वपूर्णं भवति, विशेषतः पञ्चमपीढीयाः युद्धविमानैः अथवा उच्चधमकीयुक्तैः शत्रुवायुसेनाभिः सह व्यवहारे, यत्र दीर्घदूरपर्यन्तं आक्रमणक्षमता युद्धक्षेत्रे उपक्रमं निर्धारयति

तदतिरिक्तं पीएल-१५ उन्नतसक्रियरडारमार्गदर्शनप्रौद्योगिक्याः, डाटालिङ्कसमर्थनप्रणालीभिः च सुसज्जितम् अस्ति ।