समाचारं

वुहान-नगरस्य एकस्मिन् विश्वविद्यालये स्वागतभोजः आयोजितः यत्र नवीनाः छात्राः स्वस्य कृते स्वादिष्टानि भोजनानि पचन्ति स्म

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचार सेवा, हुबेई समाचार, 16 सितम्बर(ली याओयाओ) "इदं परोक्ष्यते, परोक्ष्यते, मम विशेषतां प्रयतस्व!" सैन्यप्रशिक्षणवर्दीधारिणः नवीनशिक्षकाणां समूहः स्वस्य "विद्यालये प्रथमभोजनस्य" सज्जतां कुर्वन् पूर्णरूपेण प्रचलन्ति - स्वागतभोजस्य।
नवीनाः छात्राः मिलित्वा स्वादिष्टानि भोजनानि निर्मान्ति। चेन चोङ्ग इत्यस्य चित्रम्
शाकस्य चयनं प्रक्षालनं च, चम्मचैः पाकं कृत्वा, पात्राणां व्यवस्थापनं, सेवनं च... छात्राः कार्यस्य क्रमेण विभज्य मौनेन सहकार्यं कृतवन्तः, सहपाठिभिः सह साझां कर्तुं स्वयमेव पक्वानि स्वादिष्टानि खाद्यानि बहिः आनयन्ति स्म। "नववातावरणे सहपाठिभिः सह मिलित्वा पाकं कर्तुं भिन्नः अनुभवः अस्ति, यः "पाकशास्त्रज्ञः" इति कार्यं करोति, सः अवदत् यत् सा अग्रिमविश्वविद्यालयजीवनस्य अपेक्षाभिः परिपूर्णा अस्ति।
विद्यालयस्य यांत्रिक-इलेक्ट्रॉनिक-इञ्जिनीयरिङ्ग-विद्यालये २०२४ तमस्य वर्षस्य कक्षायाः नवीन-परामर्शदाता जू जियान्सिन्-इत्यनेन लाइव-प्रसारणस्य माध्यमेन "पारिवारिक-भोजस्य" पाकं कुर्वन्तः शिक्षकाणां छात्राणां च सजीवदृश्यं साझां कृतम्, मातापितृणां "मेघभागित्वस्य" स्वागतं कृतम् "एतत् न केवलं बालकानां हस्तगतक्षमतां जीवनकौशलं च संवर्धयति, अपितु सहपाठिनां मध्ये मैत्रीं गभीरं करोति। एषा क्रियाकलापः अतीव सार्थकः अस्ति!"
नवीनाः छात्राः स्वपाकं दर्शयन्ति। चेन चोङ्ग इत्यस्य चित्रम्
अवगम्यते यत् 15 सितम्बरतः आरभ्य वुहान जैव-इञ्जिनीयरिङ्ग-संस्थाः जीवन-कला-भवनं तथा टोङ्ग्चु-अन्तरिक्षस्य "यांघे-मत्स्य-झींगा"-प्राङ्गणं प्रतिदिनं अपराह्णतः सायंपर्यन्तं निःशुल्कं उद्घाटयिष्यति। innovate and enjoy" इति कम्पनी-इकाईरूपेण। "enjoy life" इति विषयगताः शैक्षिकक्रियाकलापाः, शिक्षकाः छात्राः च स्वयमेव पाकं कृत्वा पार्टीं कुर्वन्ति इति रूपेण स्वागतभोजं आयोजितवन्तः।
स्वागतभोजस्य वास्तविकसङ्ख्यायाः आधारेण विद्यालयः प्रत्येकं मेजं प्रति निःशुल्कं शूकरमांसम्, स्थानीयकुक्कुटं च अन्यसामग्रीः प्रदाति व्यावसायिकपाकशास्त्रज्ञाः सामग्रीनां प्रारम्भिकप्रक्रियाकरणं करिष्यन्ति तथा च पाककलाविधिषु पाकपात्रेषु च मार्गदर्शनं करिष्यन्ति , विद्यालयः छात्राणां कृते सर्वविधभोजनस्य क्रयणार्थं धनं अपि आवंटयति। तदतिरिक्तं नवीनशिक्षकाणां कृते क्रियाकलापस्थलानि, तत्सम्बद्धानि सुविधानि, संगीतनृत्यकक्षा इत्यादयः निःशुल्कं प्रदत्ताः सन्ति ।
विश्वविद्यालयजीवनस्य आधिकारिकप्रारम्भस्य उत्सवं कर्तुं नवीनाः छात्राः टोस्टं कृतवन्तः। चेन चोङ्ग इत्यस्य चित्रम्
विद्यालयस्य प्राचार्यस्य सहायकः शैक्षणिककार्यालयस्य निदेशकः च यू शिलियाङ्गः अवदत् यत् स्वसेवाभोजनक्रियाकलापः नवीनपरिसरसमूहे शीघ्रमेव एकीकृत्य छात्राणां व्यावहारिकक्षमतां जीवनकौशलं च संवर्धयितुं सहायतां कर्तुं विनिर्मितः अस्ति। अस्मिन् क्रमे विद्यालयेन घटकघोषणाव्यवस्था स्थापिता, भोजनस्य अपशिष्टं निवारयितुं च आग्रहेण घोषणायां पाकप्रक्रियायां च संरक्षणशिक्षा कृता (उपरि)
प्रतिवेदन/प्रतिक्रिया