समाचारं

संक्सी-नगरं, लेचाङ्गः - सेनायां सम्मिलितुं, सेनायाः सुदृढीकरणस्य यात्रां कर्तुं च नूतनानां नवयुवकानां स्वागतं कुर्वन्तु।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव सेनायां नामाङ्कनं कृतवन्तः युवानः तेषां परिवाराणां च कृते हार्दिकं अभिनन्दनं, उच्चसम्मानं च प्रकटयितुं २०२४ तमस्य वर्षस्य उत्तरार्धे सन्क्सी-नगरे, लेचाङ्ग-नगरे, शाओगुआन्-नगरे नवयुवकानां कृते विदाई-कार्यक्रमः आयोजितः
विदाई-पार्टि-समारोहे सन्क्सी-नगरस्य सशस्त्रसेनाविभागस्य मन्त्री गौरवपूर्णयात्रायाः आरम्भं कर्तुं प्रवृत्तानां भर्तॄणां कृते प्रखर-अपेक्षां प्रकटितवान् सः आशास्ति यत् सेनायाः सदस्यतायाः अनन्तरं भर्तॄणां कृते देशं जनान् च प्रथमस्थाने स्थापयिष्यन्ति इति। कठिनप्रशिक्षणं कुर्वन्ति, दृढतया युद्धं कुर्वन्ति, कुशलाः सैन्यकर्मचारिणः च भवन्ति उत्तमकौशलयुक्ताः उत्तमाः सैनिकाः राष्ट्रियरक्षायाः स्थिरीकरणे, सीमानिर्माणे, मातृभूमिस्य प्रादेशिक अखण्डतायाः रक्षणाय च योगदानं दत्तवन्तः।
वयं पूर्णतया सुसज्जिताः, गन्तुं सज्जाः च स्मः, यौवनपर्यन्तं जीविष्यामः । विदाईसमारोहस्य अनन्तरं सांक्सी-नगरस्य द्वौ नवयुवकौ हरित-सैन्य-वर्दी-परिधानं कृत्वा, हस्तेषु पुष्पाणि धारयन्तौ आस्ताम् . गोङ्ग-ढोल-ध्वनियोः मध्ये नूतनानां, दिग्गजानां, ग्रामवासिनां, नगरवासिनां, छात्रप्रतिनिधिनां च परिवारजनाः रक्तध्वजान् धारयित्वा परेडस्य अनुसरणं कृत्वा नूतनान् नवयुवकान् सेनायां सम्मिलितुं प्रेषयितुं सेनायाः सुदृढीकरणाय यात्रां कर्तुं च प्रवृत्ताः।
नवभर्तॄणां कृते विदाई-क्रियाकलापानाम् आयोजनं कृत्वा संक्सी-नगरं सेनायाः समर्थनस्य प्रशंसायाः च सशक्तं वातावरणं अधिकं निर्माति, युवानां कृते सेनायाः सदस्यतां प्राप्तुं देशस्य सेवां च कर्तुं बीजानि रोपयति तथा देशस्य सेवां करोति, तथा च तेषां कृते प्रेरणादायिनी यत् ते सशक्तस्य देशस्य, दृढसेनायाः च महत्स्वप्नं साकारं कुर्वन्तु।
पाठ एवं चित्र |.रिपोर्टर ouyang zhiqiang संवाददाता झांग jianhuan
प्रतिवेदन/प्रतिक्रिया