समाचारं

ताइवान-देशस्य अधिकारिणः एतादृशं शस्त्रं क्रेतुं १२० अरब-रूप्यकाणि दत्तवन्तः, परन्तु ते अद्यापि तत् न दृष्टवन्तः ।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानदेशस्य "चाइना टाइम्स्" इति प्रतिवेदनानुसारं ताइवानस्य अमेरिकादेशात् ६६ एफ-१६वी युद्धविमानानां क्रयणं मूलतः अस्मिन् वर्षे तृतीयत्रिमासे स्थगितम् आसीत् तथापि अमेरिकीप्रगतिः पुनः विलम्बिता ताइवान-देशस्य सैन्य-अधिकारिणः अवदन् यत् ताइवान-वायुसेना चतुर्थे त्रैमासिके प्रथमं विमानं अमेरिका-देशं वितरितुं शक्नोति इति आशास्ति, परन्तु ताइवान-देशः शतप्रतिशतम् निश्चितः नास्ति यत् अमेरिका-देशः एतत् प्राप्तुं शक्नोति वा इति। अवगम्यते यत् आगामिवर्षे युद्धविमानानाम् शिखर-भुगतान-कालः भविष्यति, यत्र ४५.२ अब्ज-एनटी-डॉलर्-अधिकं दातव्यम् (१ एनटी-डॉलर्-रूप्यकाणि प्रायः ०.२२ युआन्-रूप्यकाणि सन्ति तथापि मूलतः २०२३ तमे वर्षे विमानस्य प्रथम-समूहस्य वितरणस्य योजना आसीत् , परन्तु अस्माभिः अद्यापि न दृष्टम्।
अवगम्यते यत् ताइवानदेशेन अमेरिकादेशात् ६६ नवीनाः f-16v युद्धविमानाः क्रीताः सन्ति प्रथमे वितरणविमानस्य समूहः प्रारम्भे २०२३ तमे वर्षे निर्धारितः आसीत् तथापि महामारीयाः कारणात् आपूर्तिशृङ्खलायां परिवर्तनस्य च कारणात् ताइवानदेशे विलम्बः जातः अमेरिकीनिर्माता परियोजनाप्रबन्धकद्वयं प्रतिस्थापितवान्, ताइवानवायुसेनायाः सम्पर्कपदाधिकारिणा अपि अमेरिकीवायुसेनाकमाण्डाय मासिकरूपेण निर्मातृभ्यः प्रतिवेदनं दातुं आवश्यकं भवति ताइवानवायुसेना मूलतः अतीव आशावादी आत्मविश्वासयुक्ता च आसीत्, परन्तु अप्रत्याशितरूपेण , प्रथमं विमानं अद्यापि अस्मिन् वर्षे तृतीयत्रिमासे कारखानात् बहिः प्रेषयितुं असमर्थम् आसीत् ।
यद्यपि ताइवान-वायुसेना चतुर्थे त्रैमासिके कारखानात् प्रथमविमानस्य वितरणं पूर्णं कर्तुं सक्रियरूपेण प्रयतते इति उक्तवती तथापि वायुसेनायाः "प्रयत्नः" इति शब्दस्य प्रयोगस्य अर्थः अस्ति यत् सन्ति इति सूचितम् अद्यापि चराः।
अस्य युद्धविमानशस्त्रविक्रयणार्थं ताइवानदेशेन संयुक्तराज्यसंस्थायाः १२० अरब एनटी-डॉलर्-रूप्यकाणि दत्तानि, यत् कुलवित्तपोषणस्य प्रायः आर्धं भागं भवति, परन्तु प्रथमं विमानं अद्यापि न दृष्टम् अमेरिकादेशेन २०२६ तमस्य वर्षस्य अन्ते यावत् सर्वेषां विमानानाम् वितरणं सम्मतं कर्तव्यम् अस्ति यत् अमेरिकादेशः वास्तवमेव एतत् कर्तुं शक्नोति वा। ताइवान-देशस्य सैन्य-अधिकारी स्पष्टतया अवदत् यत्, "कोऽपि निश्चितरूपेण वक्तुं न शक्नोति" इति । तदतिरिक्तं आगामिवर्षे दातव्यं nt$45.2 अरबं यावत् बजटं अद्यापि दातव्यं, एकं सेण्ट् अपि न त्यक्तव्यम्।
समाचारानुसारं २०१९ तमस्य वर्षस्य नवम्बरमासे पारितस्य विशेषबजटस्य अनुसारं २०२० तः आरभ्य ताइवानदेशः अमेरिकादेशात् ६६ एफ-१६वी-युद्धविमानानां क्रयणार्थं सप्तवर्षेषु २४७.२ अरब एनटी-डॉलर्-रूप्यकाणां आवंटनं करिष्यति यतो हि ताइवानस्य सैन्यदलेन नूतनं f-16v युद्धविमानं अतीव महत्त्वपूर्णं भवति तथा च समये एव भवितुमर्हति इति बोधयति स्म, अतः सर्वकारेण जनसामान्येन च विमर्शं त्वरितम् अभवत् तथा च विशेषबजटविनियमाः विशेषबजटविधेयकं च २५ दिवसेषु पारितम् अप्रत्याशितरूपेण अमेरिकादेशेन तस्य वितरणं विलम्बितम् विमानम् ।
स्रोत |
प्रतिवेदन/प्रतिक्रिया