समाचारं

बक्स् आफिसः १७ कोटिः अतिक्रान्तवान्! मध्यशरदमहोत्सवस्य समये २० तः अधिकाः चलच्चित्राः "एकत्र एकत्रिताः" अभवन्, चलच्चित्रं दूरदर्शन-उद्योगं च दबावेन अग्रे अगच्छत्|पूर्णचन्द्रस्य समये उपभोगस्य उल्लासः4

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर मा मेंगफेई
मध्यशरदमहोत्सवस्य आगमनेन पुनः चलच्चित्रविपणेन चलच्चित्रदर्शनस्य पराकाष्ठायाः तरङ्गः आरब्धः ।
आँकडा दर्शयति यत् अस्मिन् "अत्यन्तं जनसङ्ख्यायुक्ते" मध्यशरदमहोत्सवकाले कुलम् २१ चलच्चित्राणि प्रदर्शितानि, येषु १७ नूतनानि चलच्चित्राणि आसन्, येषु नाटकं, हास्यं, अपराधः, परिवारः, सस्पेन्सः, आपदा, रोमाञ्चकारी, एनिमेशन इत्यादयः विधाः सन्ति, येषु "वाइल्ड् चाइल्ड्" १० कोटिरूप्यकाणां बक्स् आफिस इत्यनेन अग्रणी अस्ति ।
बीकन प्रोफेशनल् एडिशन इत्यनेन ज्ञायते यत् १५ सितम्बर् दिनाङ्के २२:०० वादनपर्यन्तं २०२४ तमस्य वर्षस्य मध्यशरदमहोत्सवस्य अवधिः (९.१५-९.१७) यावत् बक्स् आफिस (स्पॉट् प्रदर्शनं पूर्वविक्रयणं च सहितम्) १७ कोटिभ्यः अतिक्रान्तम्! "वाइल्ड चाइल्ड", "एवेन्ज्ड्", "डिटरमिनेशन टु रन अवे" च सम्प्रति मध्य-शरद-महोत्सवस्य समये शीर्षत्रयेषु बक्स्-ऑफिस-प्रकाशनेषु अन्यतमाः सन्ति ।
अधुना एव गतस्य ग्रीष्मकालस्य ऋतौ बक्स् आफिसस्य प्रदर्शनं मध्यमम् आसीत्, यत्र कुल बक्स् आफिस तथा चलच्चित्रस्य उपस्थितिः वर्षे वर्षे न्यूनीभूता अभवत् । अस्मिन् वर्षे आरम्भात् वसन्तमहोत्सवस्य, किङ्ग्मिङ्गमहोत्सवस्य च चलच्चित्रेषु विपण्यां उत्तमं प्रदर्शनं कृतम्, परन्तु मेदिवसस्य, ग्रीष्मकालीनस्य च चलच्चित्रेषु लोकप्रियता न प्राप्ता सम्प्रति मध्यशरदमहोत्सवे बहवः प्रकाराः चलच्चित्राः प्रदर्शिताः भवन्ति, येन अद्यापि बहवः चलच्चित्रप्रशंसकाः चलच्चित्रगृहे पुनरागमनस्य कारणं प्राप्नुवन्ति ।
अपरपक्षे समग्ररूपेण अस्पष्टस्य चलच्चित्रविपण्यस्य पृष्ठतः चलच्चित्रदूरदर्शन-उद्योगे बहवः सूचीकृतानां कम्पनीनां प्रदर्शनं आशावादीं नास्ति, तेषु अधिकांशेषु क्षयः वा हानिः वा अभवत् उद्योगस्य अन्तःस्थजनाः अवदन् यत् अस्मिन् वर्षे उच्चगुणवत्तायुक्तानां चलच्चित्रानाम् अभावेन बक्स् आफिसस्य उपरि दबावः उत्पन्नः, उद्योगः पुनः "शीतशीतकालस्य" प्रविष्टः अस्ति
मध्य-शरद-महोत्सवस्य चलचित्रस्य आँकडा
मध्यशरदमहोत्सवस्य कृते १७ नूतनानि चलच्चित्राणि "एकत्र समागच्छन्ति"
चलचित्रस्य कार्यक्रमे मध्यशरदमहोत्सवः ग्रीष्मकालीनचलच्चित्रस्य राष्ट्रियदिवसस्य च चलच्चित्रस्य मध्ये सर्वदा अटपटे स्थाने आसीत् तथापि किञ्चित् "मृदुः" अस्ति तथापि अस्मिन् वर्षे मध्यशरदमहोत्सवे १७ नूतनानां चलच्चित्राणां, अनेकेषां पुनः प्रकाशनानां च स्वागतं भवति पुरातनचलच्चित्रस्य, विपणाय नूतनाः अपेक्षाः दत्ताः .
१५ सितम्बर् दिनाङ्के अपराह्णे २ वादने चेङ्गडु-नगरस्य चेंगहुआ-मण्डलस्य इम्प्रेसन-सिटी-नगरे परफेक्ट्-वर्ल्ड्-सिनेमा-गृहे प्रवेशार्थं बहवः चलच्चित्र-प्रशंसकाः प्रतीक्षमाणाः आसन्, तस्य प्रेमिका च "वाइल्ड्-चाइल्ड्" इति द्रष्टुं सज्जाः आसन् "मम एतादृशेषु यथार्थविषयेषु चलच्चित्रेषु अधिका रुचिः अस्ति। अहम् अस्य चलच्चित्रस्य अनुसरणं चिरकालात् करोमि। यथा, अहं ग्रीष्मकालीनचलच्चित्रं "रेट्रोग्रेड् लाइफ्" अपि दृष्टवान्। लियू याङ्गः अवदत्, तस्य सखी च... चलचित्रे अभिनेतारः ।
वस्तुतः मध्यशरदमहोत्सवस्य प्रथमदिने बक्स् आफिसतः निर्णायकं कृत्वा "वाइल्ड चाइल्ड्" अपि सर्वाधिकं दर्शकानां, बक्स् आफिसस्य च चलच्चित्रम् अस्ति विशेषतः अस्मिन् वर्षे मध्यशरदमहोत्सवे वास्तविकघटनाभ्यः रूपान्तरितौ चलच्चित्रौ स्तः, यथा "वाइल्ड् चाइल्ड्" तथा "डिटरमिनेशन टु रन अवे" इति विषयान् आनेतुं यथार्थतः सुलभाः सन्ति have मध्यशरदमहोत्सवस्य समये बक्स् आफिसस्य विक्रयः अपि शीर्षद्वये निरन्तरं भवति ।
सर्वेषु कालखण्डेषु चलच्चित्रविपण्ये तात्कालिकमागधारूपेण अस्मिन् समये मध्यशरदमहोत्सवे "एवेन्ज्ड्", "बिग् सीन्" इति हास्यचलच्चित्रं प्रदर्शितं भविष्यति तेषु "बृहद्दृश्ये" लोकप्रियविविधप्रदर्शनस्य "वार्षिकहास्यप्रतियोगितायाः" अभिनेतारः वाङ्ग तियानफाङ्ग्, मा ज़ुडोङ्ग्, गुआन् युए इत्यादयः अभिनयन्ति, यदा तु "शर्म परित्यागः" इति दिग्गजहास्यकलाकाराः किआओ शान्, मा ली च अभिनयन्ति, यत् इति वक्तुं शक्यते new पुरातनहास्यकलाकानां मध्ये एकः द्वन्द्वः।
तदतिरिक्तं, आपराधिकसंदिग्धचलच्चित्रं "ऑल सस्पेक्ट्स्" इत्यत्र जिओ शेन्याङ्गः किन् हैलुः च अभिनीतः इति २०१६ तमस्य वर्षस्य पुरातनं चलच्चित्रं "जर्नी टु द वेस्ट्: द मन्की किङ्ग् फाइट्स थ्री बोन डेमन्स" इत्यस्य पुनः प्रदर्शनं भविष्यति, तथैव... "the wandering earth 2" संस्करणस्य नवीनतमं 3d निर्माणं तथा च तस्यैव नामस्य वृत्तचित्रं मध्यशरदमहोत्सवे एकस्मिन् एव समये प्रदर्शितं भविष्यति। बालकानां कृते "महानऋषिः राक्षसं जित्वा", "अद्भुतं च प्रियं च चलचित्रम्", "जङ्गलम्" इत्यादीनि कार्टुन् अपि सन्ति ।
प्रेक्षकचित्रेषु "वाइल्ड् चाइल्ड्" इत्यत्र युवानां महिलादर्शकानां प्रमुखः अनुपातः अस्ति, तथा च एतत् चलच्चित्रं यस्य विक्रयपूर्वं बक्स् आफिसः सर्वाधिकं न्यूनः अस्ति; २५ तः ३४ वर्षाणां मध्ये आयुषः दर्शकाः सर्वाधिकं अनुपातः ।
"वन्यबालक" स्थिरचित्रम्
अस्मिन् वर्षे चलच्चित्रविपण्यं मन्दं वर्तते
यदा मध्यशरदमहोत्सवस्य चलच्चित्रं उष्णं भवति तदा तेषां पृष्ठतः सूचीकृताः कम्पनयः अपि केन्द्रबिन्दुः अभवन् ।
प्रथमदिने एव बक्स् आफिस-मध्ये शीर्षस्थानं प्राप्तस्य "वाइल्ड् चाइल्ड्" इत्यस्य पृष्ठतः चीन-फिल्म-कम्पनी-लिमिटेड्-इत्यस्य पूर्णस्वामित्वयुक्ता सहायक-कम्पनी वितरण-कार्य्ये भागं गृहीतवती । तदतिरिक्तं, प्रमुखं नवीनं चलच्चित्रं "determination to run away" इति huace film and television इत्यस्य सहायककम्पनी huace pictures, hengdian film and television इत्यस्य सहायककम्पनी hengdian pictures, तथा च wanda film and television media इत्यनेन सहनिर्माता अस्ति वाण्डा फिल्म। "भवतः सुखस्य कामना!" 》 इत्यस्य सहनिर्माता हेङ्गडियन पिक्चर्स् इत्यनेन कृता अस्ति ।
वस्तुतः अस्मिन् वर्षे आरम्भात् एव ए-शेर् सूचीकृतानां चलच्चित्र-दूरदर्शन-कम्पनीनां समग्रं प्रदर्शनं आदर्शं न अभवत् । १३ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं चॉयस्-दत्तांशैः ज्ञातं यत् ए-शेयर-चलच्चित्र-दूरदर्शन-अवधारणा-क्षेत्रे १% न्यूनता अभवत् । समग्रतया अस्मिन् वर्षे मार्चमासात् आरभ्य चलच्चित्रदूरदर्शनसंकल्पनाक्षेत्रे अधः उतार-चढावः निरन्तरं भवति, यत्र स्पष्टः क्षयः अभवत् ।
२९ अगस्त दिनाङ्के केन्द्रीयप्रचारचलच्चित्रब्यूरो इत्यस्य कार्यकारी उपनिदेशकः माओ यू ७ तमे "चीनचलच्चित्रनवबलमञ्चे" अवदत् यत् ग्रीष्मकालात् यद्यपि प्रायः शतं चलच्चित्रं विपण्यां प्रविष्टम् अस्ति तथापि विपण्यप्रदर्शनेन अस्मान् दत्तम् a गतवर्षस्य समानकालस्य तुलने प्रेक्षकाणां संख्यायां, बक्स् आफिसस्य च संख्यायां २२% न्यूनता अभवत्, येन चीनीयचलच्चित्रेषु गहनाः संरचनात्मकाः च समस्याः प्रकाशिताः। संकटः आगतः परिवर्तनः च आसन्नः इति वक्तुं शक्यते ।
अस्याः पृष्ठभूमितः सूचीकृताः चलच्चित्र-दूरदर्शन-कम्पनयः अपि अस्मिन् उद्योगे मन्दतां प्रविष्टवन्तः ।
वित्तीयप्रतिवेदनानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे अनेकानि चलच्चित्रदूरदर्शनकम्पनयः यथा बीजिंगसंस्कृतिः, बोना पिक्चर्स्, वाण्डा चलच्चित्रं, हेङ्गडियनचलच्चित्रं दूरदर्शनं, जिन्यी चलच्चित्रं दूरदर्शनं, चाइना चलच्चित्रं, सांस्कृतिकनिवेशहोल्डिङ्ग्स्, हैप्पी ब्लू ओशन इत्यादीनि सर्वाणि राजस्वस्य शुद्धलाभस्य च द्विगुणं न्यूनतां अनुभवति स्म केवलं शङ्घाई कतिपयानि कम्पनयः, यथा फिल्म्, एन्लाइट् मीडिया, हुआनरुई सेन्चुरी च, द्विगुणा लाभवृद्धिं प्राप्तवन्तः ।
अस्मिन् वर्षे चलच्चित्रस्य दूरदर्शनस्य च अवधारणायाः प्रवृत्तिः स्टॉक् भवति
बीजिंग-सामाजिकविज्ञान-अकादमीयाः प्रबन्धन-संस्थायाः सहायक-शोधकः वाङ्ग-पेङ्गः पत्रकारैः सह साक्षात्कारे अवदत् यत् वर्षस्य प्रथमार्धे बक्स्-ऑफिस-आँकडानां आधारेण चलच्चित्र-बाजारस्य समग्र-बॉक्स-ऑफिस-मध्ये वर्षे न्यूनता अभवत् -वर्षे, दुर्बलविपण्यपुनर्प्राप्तेः लक्षणं दर्शयति। "इतिहासस्य सर्वाधिकं जनसङ्ख्यायुक्तस्य" मध्यशरदमहोत्सवकालस्य उद्भवेन अपि कार्यक्रमस्य प्रतिस्पर्धात्मकदबावः अधिकं वर्धितः, येन चलच्चित्रस्य गुणवत्तायाः, विपण्यप्रदर्शनस्य च अधिकानि आवश्यकतानि अग्रे स्थापितानि
प्रतिवेदन/प्रतिक्रिया